समाचारं

किं अविता विस्तारिते परिधितः पश्चात्तापस्य सिद्धान्तं भङ्गयितुं शक्नोति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भवन्तः अद्यापि स्मर्यन्ते यत् ग्रेट् वॉल-हुवावे-योः मध्ये पूर्व-उद्योग-विमर्शः आसीत् यत् रेन्ज-विस्तारः पश्चात्तापी प्रौद्योगिकी अस्ति वा इति? अस्मिन् विषये विवादः अद्यापि वर्तते ।

१३ सितम्बर् दिनाङ्के कुन्लुन् पर्वतस्य अधः झिन्जियाङ्ग-नगरस्य काशगर-नगरे "top of kunlun" इति श्रेणी-विस्तारक-प्रौद्योगिकी-विकास-मञ्चः आयोजितः । सत्रे न केवलं कारकम्पन्योः प्रमुखाः उद्योगविशेषज्ञाः च आसन्, अपितु टोङ्गजीविश्वविद्यालयस्य, बीजिंगप्रौद्योगिकीसंस्थायाः इत्यादीनां प्रमुखविश्वविद्यालयानाम् आटोमोटिव-डॉक्टरेट्-पर्यवेक्षकाः प्राध्यापकाः च आसन् ते सर्वे रेंज-विस्तारित-प्रौद्योगिक्याः भविष्यस्य विषये आशावादं प्रकटितवन्तः

"विस्तारितपरिधिषु पश्चात्तापस्य सिद्धान्तः" भग्नः अस्ति वा ?

सम्मेलने साक्षात्कारे अविता प्रौद्योगिक्याः उपाध्यक्षः हू चेङ्गताई प्रथमवारं "उद्योगस्य मतस्य सम्मुखे स्वमतं प्रकटितवान् यत् श्रेणीविस्तारः पश्चात्तापी प्रौद्योगिकी अस्ति" इति

हू चेङ्गताई डायन्जु इत्यस्य सम्पादकं न्यवेदयत् यत्, “ईवी (शुद्धविद्युत्), पीएचईवी (प्लग्-इन् हाइब्रिड्) अथवा आरईईवी (विस्तारितपरिधिः) भवतु, अद्यापि दशवर्षेभ्यः परं दीर्घकालं यावत् अस्तित्वं प्राप्स्यति, यतः सम्प्रति शक्तिः नास्ति रूपं यत् उपयोक्तृणां सर्वाणि आवश्यकतानि समाधानं कर्तुं शक्नोति .

राष्ट्रीययात्रीकारविपणनसङ्घस्य महासचिवः कुई डोङ्गशुः अग्रे अवदत् यत् व्याप्तिविस्तारप्रौद्योगिक्याः अन्तर्राष्ट्रीयरूपेण घरेलुरूपेण च विकासाय विशालं स्थानं वर्तते, तस्य अनुपातः च महतीं वृद्धिं प्राप्स्यति।

टोङ्गजी विश्वविद्यालयस्य प्राध्यापकः झू ज़िचान् इत्यस्य मतं यत् विस्तारितायाः इञ्जिनानां सुधारणार्थं कक्षः सीमितः अस्ति, विस्तारितानां परिधिं सशक्तं कर्तुं बुद्धिमत्तायाः उपयोगः करणीयः यथा, "उपयोक्तृदत्तांशः एकस्मिन् पाशरूपेण बन्दः भवितुम् अर्हति वा, अनेकानि वाहनानि च" इति फीड् अवस्थां परिहरितुं उपयोगविधयः सारांशतः कर्तुं शक्यन्ते?"

अवश्यं, न केवलं विशेषज्ञाः सर्वसम्मत्या परिधिविस्तारप्रौद्योगिक्याः विषये आशावादीः सन्ति, अपितु विपण्यविक्रये वृद्धिः अपि सर्वोत्तमसाक्ष्यं यत् श्रेणीविस्तारप्रौद्योगिक्याः बहुसंख्यकप्रयोक्तृभिः अनुकूलता स्वीकृता च अस्ति

अद्यत्वे विस्तारितायाः विद्युत्वाहनस्य विपण्यं कियत् लोकप्रियम् अस्ति ? दत्तांशः सर्वोत्तमः प्रमाणः अस्ति।

यात्रीकारसङ्घेन प्रकाशितानां आँकडानां अनुसारं २०२३ तमे वर्षे विस्तारितानां विद्युत्वाहनानां विक्रयः ६४२,००० भविष्यति, यत् वर्षे वर्षे १८१% वृद्धिः भविष्यति, यत् शुद्धविद्युत्-प्लग-इन्-संकर-वाहनानां दूरं अधिकं भवति २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु विस्तारितानां विद्युत्वाहनानां विक्रयः ७४९,००० यावत् अभवत्, यत्र नूतनानां ऊर्जावाहनानां १२% भागः अस्ति ।

कुई डोङ्गशुः मञ्चे साझां कृतवान् यत् "अस्मिन् वर्षे विस्तारित-परिधि-माडलस्य वृद्धिः वर्षे वर्षे १६७% अस्ति, यदा तु शुद्ध-विद्युत्-वृद्धिः ३९%, प्लग-इन्-संकर-वृद्धिः ९०%, विस्तारित-परिधि-वृद्धिः च अस्ति models इति शुद्धविद्युत्वाहनानां वृद्धिः चतुर्गुणा अस्ति” इति ।

तदतिरिक्तं विक्रयक्रमाङ्कनात् ली ऑटो, वेन्जी, लीपमोटर, शेन्लान् इत्यादयः नवीनाः बलाः सर्वे स्वस्य श्रेणीविस्तारक-तकनीकीमार्गस्य बलेन क्रमाङ्कनस्य शीर्षस्थानं प्राप्तवन्तः तेषु लिली-वेन्जी-योः कतिपयेषु खण्डित-माडलयोः विक्रय-मात्रा पारम्परिक-विलासिता-ब्राण्ड्-सदृश-उत्पादानाम् अपेक्षया अतिक्रान्तवती ।

द्रष्टुं शक्यते यत् अधिकाधिकाः कम्पनयः श्रेणी-विस्तारित-प्रौद्योगिकी-पट्टिकायां सम्मिलिताः सन्ति, अपि च अधिकाधिकाः उपयोक्तारः श्रेणी-विस्तारित-प्रौद्योगिक्याः सह नवीन-ऊर्जा-उत्पादाः स्वीकुर्वन्ति, क्रियन्ते च "रेन्ज-विस्तारित-पश्चात्ता-सिद्धान्तः" स्वयमेव पराजितः अस्ति!

अतः, अद्यत्वे रेन्ज एक्सटेन्शन टेक्नोलॉजी किमर्थम् एतावत् लोकप्रियम् अस्ति? मुख्यकारणं उज्ज्वलम् अस्ति।

प्रथमं उपभोक्तृस्तरस्य उपयोक्तृणां आवश्यकताः सन्ति ।

हू चेङ्गताई इत्यस्य मतं यत् उपयोक्ता कः शक्तिविधिं चिनोति अन्ततः उपयोक्तुः प्रकृतेः उपरि निर्भरं भवति । यथा, केषाञ्चन जनानां शुद्धविद्युत्वाहनानि किमर्थं रोचन्ते, तेषां आवश्यकतानुसारं शुद्धविद्युत्वाहनानां दीर्घदूरं गन्तुं आवश्यकता नास्ति। यदि भवान् रेन्ज-चिन्ता-रहितं शान्त-अनुभवं इच्छति तर्हि विस्तारित-रेन्ज-अथवा phev-इत्येतत् चयनं कर्तुं शक्नोति ।

हू चेङ्गताई इत्यनेन अपि उक्तं यत् - "प्रथम-द्वितीय-स्तरीयनगरेषु चार्जिंग् विशेषतया विकसितं भवति, शुद्धविद्युत् च पर्याप्तं भवितुम् अर्हति; चतुर्थ-पञ्चम-स्तरीय-नगरेषु, यत्र चार्जिंग् असुविधाजनकं भवति, अथवा यत्र दीर्घकालीन-दीर्घ-दूरता भवति demand, reev अथवा phev इति विकल्पः भवितुम् अर्हति।"

हू चेङ्गताई इत्यस्य दृष्ट्या अद्यापि बहवः जनाः phev इत्यस्य विषये चिन्ताम् अनुभवन्ति, यतः तस्मिन् यत् चालनं भवति तत् पारम्परिकात् बहु भिन्नं नास्ति तस्य तुलने शुद्धविद्युत् चालनस्य विस्तारितायाः परिधिः शुद्धविद्युत्-अनुभवस्य आनन्दं लभते

यथा कुई डोङ्गशु इत्यनेन प्रदत्तस्य उपभोक्तृसर्वक्षणस्य उल्लेखः अस्ति यत्, "reev क्रयणस्य प्रभावाः प्रबलशक्तिः, द्रुतगतिः, अधिकं प्रौद्योगिकीरूपं, उत्तमं शान्तता, प्रबलः किफायती उपयोगः, माइलेजचिन्ता च नास्ति।

2. तकनीकीदृष्ट्या रेन्ज एक्सटेंशन टेक्नोलॉजी पूर्वं यथा आसीत् तथा नास्ति।

केचन जनाः मन्यन्ते यत् रेन्ज-विस्तार-प्रौद्योगिकी पश्चात्तापं प्राप्नोति यतोहि पूर्वं रेन्ज-विस्तारस्य तान्त्रिक-सामग्री, कठिनता च खलु अधिका नासीत् यथा प्रोफेसरः झू क्षिचान् अवदत् यत् यदि "गैसोलीनवाहनस्य इञ्जिनस्य उपयोगः 'चार्जिंग-पिल' इत्यस्य रूपेण भवति तर्हि एषा प्रौद्योगिकी खलु पश्चात्तापी भविष्यति" इति ।

ज़ुक्सिसान् प्रत्यक्षतया तैलवाहनात् इञ्जिनं गृहीत्वा व्याप्तेः विस्तारं कृतवान्, प्रथमपीढीयाः परिधिविस्तारितइञ्जिनरूपेण वर्गीकृतवान्, प्रथमपीढी च खलु पश्चात्तापी प्रौद्योगिकी अस्ति परन्तु द्वितीयपीढौ विद्युत् उत्पादनार्थं समर्पितं इञ्जिनम् अस्ति । "रेन्ज एक्सटेण्डर् केवलं विद्युत् उत्पद्यते। प्लग-इन् हाइब्रिड् इत्यस्य विपरीतम् अस्य इञ्जिनशक्तिः चक्राणि न चालयति।"

हू चेङ्गताई इत्यनेन उक्तं यत् वर्तमानपरिधिविस्तारितविशेषइञ्जिनेषु पूर्वमेव प्रबलाः लाभाः सन्ति, परन्तु अद्यापि त्रयः वेदनाबिन्दवः सन्ति-

प्रथमं, बैटरी-पोषणसमये शक्तिक्षीणीकरणं विशेषतया तीव्रं भवति, द्वितीयं, इञ्जिनस्य आरम्भे शब्दः कोलाहलपूर्णः भवति, तृतीयः, विस्तारिता-परिधि-बैटरी-क्षमता तुल्यकालिकरूपेण लघुः भवति, चार्जिंग् च तुल्यकालिकरूपेण मन्दं भवति; एते वेदनाबिन्दवः वर्तमानपरिधिविस्तारितवाहनप्रयोक्तृणां वेदनाबिन्दवः अपि सन्ति ।

एतेषां वेदनाबिन्दुनाम् सम्मुखीभूय अविता "कुन्लुन् एक्सटेन्डेड् रेन्ज्" प्रौद्योगिकीम् आनयति ।

परिधिविस्तारस्य त्रयः प्रमुखाः वेदनाबिन्दुः कथं समाधानं कर्तव्यम् ?

1. फीड पावर क्षीणनस्य वेदनाबिन्दुं लक्ष्यं कृत्वा।

"अत्र व्याप्तेः विस्तारार्थं एकस्थानसेवा अस्ति, विद्युत्प्रदायार्थं च कृमिः अस्ति, परन्तु एतत् खलु तथ्यम् अस्ति।

विस्तारित-परिधि-माडलस्य शक्ति-प्रदर्शनं तदा दृढं भवति यदा बैटरी-शक्तिः पर्याप्तः भवति उदाहरणार्थं, आदर्श-एल९ इत्यादीनां मध्यम-बृहत्-एसयूवी-वाहनानां, यद्यपि तेषु १.५टी-लघु-विस्थापन-इञ्जिनं भवति, तथापि विस्तारितेन सह पूर्णतया चार्जं कृत्वा चालयितुं शक्नुवन्ति -range technology.5-सेकेण्ड् त्वरणं प्राप्तुं समानवर्गस्य पेट्रोलवाहनस्य v8 इत्यस्य तुलनीयम् अस्ति।

"अत्र व्याप्तेः विस्तारार्थं एकस्थानसेवा अस्ति, विद्युत्प्रदायार्थं च कृमिः अस्ति, परन्तु एतत् खलु तथ्यम् अस्ति।

विस्तारित-परिधि-माडलस्य शक्ति-प्रदर्शनं तदा दृढं भवति यदा बैटरी-शक्तिः पर्याप्तः भवति, परन्तु यदा शक्तिः प्रदत्ता भवति तदा शक्तिः गम्भीररूपेण क्षीणः भविष्यति । यतो हि विद्युत्-पोषणानन्तरं वाहनम् केवलं गतिज-शक्तिं उत्पादयितुं रेन्ज-विस्तारकस्य उपरि अवलम्बितुं शक्नोति, या ततः बैटरी-मध्ये स्थानान्तरिता भवति

एकः सरलः अवगमनः अस्ति यत् यदा विद्युत् नास्ति तदा वाहनं केवलं 1.5t लघु-विस्थापन-इञ्जिनस्य उपरि अवलम्ब्य वाहनस्य चालनं कर्तुं शक्नोति परिणामः अनिवार्यतया "बृहत्कारं आकर्षयति लघु अश्वः" भविष्यति, दुर्बल-त्वरणं, असमर्थता च पर्वतानाम् आरोहणं कुर्वन्तु।

अस्मिन् विषये अविता अधिकं ऊर्जा-कुशलं परिधि-विस्तारितं विशेष-इञ्जिनं प्रयुङ्क्ते, यस्य शिखर-विद्युत्-उत्पादन-शक्तिः १००kw, निरन्तर-विद्युत्-उत्पादन-क्षमता च ७०kw भवति तथा च catl shenxing super hybrid बैटरी पूर्णतया चार्ज करणसमये 9c इति शिखरनिर्वाहदरः भवति ।

कुन्लुन् विस्तारितायाः परिधिना सुसज्जितं अविटा ०७ इत्येतत् उदाहरणरूपेण गृहीत्वा द्विचक्रचालकस्य मॉडलः पूर्णशक्त्या ६.६ सेकेण्ड् यावत्, शक्तिफीड् इत्यत्र ७.३ सेकेण्ड् यावत्, क्षीणीकरणस्य दरः १०% तः न्यूनः भवति .

द्वितीयं, फीड-कोलाहलस्य बृहत्-वेदना-बिन्दौ ध्यानं दत्तव्यम् ।

विस्तारितानां वाहनानां स्वामिनः गहनबोधः भवितुमर्हति यत् एकवारं बैटरी-पोषणं जातं चेत् निष्क्रियतायां न्यूनवेगेन वा इञ्जिनस्य कोलाहलः महत्त्वपूर्णतया वर्धते अस्मिन् विषये अधिकांशः कारकम्पनयः "पृथक्करणविधयः" स्वीकुर्वन्ति, यथा इञ्जिनस्य आवरणे ध्वनिनिरोधसामग्रीः योजयितुं इत्यादयः, यदा तु अवितायाः दृष्टिकोणः इञ्जिनात् उच्चैः कोलाहलस्य वेदनाबिन्दुस्य मौलिकरूपेण समाधानं भवति अवितायाः स्वविकसितं कुन्लुन्-परिधि-विस्तारितं विशेष-इञ्जिनं स्रोतः एव उन्नतं अनुकूलितं च कृतम् अस्ति ।

हू चेङ्गताई इत्यनेन उक्तं यत्, "स्रोते समस्यायाः यथार्थतया समाधानार्थं निष्क्रियविद्युत्जननस्य समये ३५.७db इत्यस्य प्रभावं प्राप्तुं च वयं ३० तः अधिकाः सक्रिय-निष्क्रिय-शब्द-निवृत्ति-उपायान् कार्यान्वितवन्तः।

३५.७db, एतत् मूल्यं उद्योगे पूर्वमेव अतीव न्यूनम् अस्ति ।

3. मन्दचार्जिंगस्य वेदनाबिन्दून् लक्ष्यीकरणम्।

८०० प्रौद्योगिक्याः लोकप्रियतायाः सह वर्तमानकाले बहवः शुद्धविद्युत्माडलाः ४c अथवा ५c अपि समर्थयन्ति । परन्तु प्लग-इन्-संकरः वा विस्तारितः परिधिः वा भवतु, तस्य चार्जिंग-वेगः सामान्यतया शुद्ध-विद्युत्-माडलस्य अपेक्षया मन्दतरः भवति , ऊर्जापुनर्पूरणस्य अनुभवः च अतीव दुर्बलः अस्ति।

avita विस्तारित-परिधि-माडलं 39kwh shenxing सुपर-संकर-बैटरी-युक्तम् अस्ति एकं 800v शुद्धं विद्युत्वाहनं।

हू चेङ्गताई इत्यनेन प्रकटितं यत्, “आगामिवर्षे बृहत्तरं बैटरी विकसितं भविष्यति, यस्य तापमानं ५० डिग्री सेल्सियसतः अधिकं भवति, सुपरचार्जिंगवेगः च ४c इत्यस्मात् अधिकः भविष्यति, येन उपयोक्तृणां शिकायतां वा चार्जिंग-अनुभवस्य विषये असन्तुष्टिः वा समाधानं भविष्यति

सारांशेन, अविता कुन्लुन् इत्यस्य विस्तारिता-परिधि-प्रौद्योगिकी वास्तवमेव अतीव लक्षिता अस्ति तदनुसारं झू क्षिसान् टिप्पणीं कृतवान् यत् "अवितायाः कुन्लुन् विस्तारिता परिधिः तृतीयपीढीयाः दिशां प्रतिनिधियति।"

"प्रारम्भिकपदे उच्चस्तरीयशुद्धविद्युत्वाहनानां निर्माणस्य उद्देश्यं "ब्राण्डस्य स्थापना" अस्ति, पश्चात् रेन्जविस्तारस्य उद्देश्यं च विक्रयणस्य प्रचारः भवति मार्ग। सः मन्यते यत् अवितायाः विक्रयमात्रा वर्धयितुं समयः अस्ति, अतः अविता स्वविकसितं कुन्लुन्-परिधि-विस्तार-प्रौद्योगिकीम् प्रारब्धवती, अस्मिन् वर्षे च त्रीणि श्रेणी-विस्तार-उत्पादाः भविष्यन्ति |.

सभायां हू चेङ्गताई इत्यनेन अपि अस्मान् प्रकटितम् यत् अविता पूर्वमेव विस्तारितायाः अग्रिमपीढीयाः कल्पनां कुर्वती अस्ति।

"शक्तित्रयरूपेषु लाभाः हानिः च सन्ति। त्रयाणां रूपाणां लाभं कथं केन्द्रीक्रियते इति अन्यस्य अधिकं नवीनं, सफलतापूर्वकं च समाधानस्य आवश्यकता वर्तते, यत् अवितायाः अग्रिम-पीढीयाः श्रेणी-विस्तारित-प्रौद्योगिकी-अवधारणा अस्ति," इति हू चेङ्गताई आगच्छन्ति।