समाचारं

किम् एतत्... वक्तुं अनुमतिः अस्ति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“पुरुषस्य प्रतिष्ठायाः काः परिस्थितयः समर्थाः भवेयुः?”

लेखक|देंगतुजी

सम्पादक<xiaobai

टाइपसेटिंग् |

एकः महिला कलाकारः एकस्मिन् वार्तालापप्रदर्शने लापरवाहीपूर्वकं एतत् उक्तवान्, तत्क्षणमेव च हलचलं जनयति स्म ।

मध्यशरदमहोत्सवगालायाः कार्यक्रमकार्यक्रमः अस्थायीरूपेण ऑनलाइन परिवर्तितः अस्ति, यत् महिलाकलाकारस्य वचनस्य समर्थनं करोति इति भाति।

अधुना अन्तर्जालमाध्यमेन बहु गपशपः प्रकाशितः अस्ति।

महिलाकलाकारेन उल्लिखितेन कलाकार-स्टूडियो-संस्थायाः विज्ञप्तिः प्रकाशिता यत् तेषां उत्तरदायित्वं अन्त्यपर्यन्तं भविष्यति इति ।

तदनन्तरं तत्क्षणमेव एकः निर्माता सामाजिकमञ्चे निन्दां जारीकृतवान् यत् "समीक्षा कठोरः नास्ति" इति । आधिकारिकमाध्यमाः उक्तवन्तः, निर्मातुः वचनं अपि पुनः प्रदर्शितवन्तः ।

अहं केवलं चिन्तयन् आसीत् यत् -

कदाचित् कस्यचित् व्यक्तिस्य प्रतिष्ठायाः समर्थनार्थं काः शर्ताः आवश्यकाः भवन्ति ?

कार्यम्‌? चरित्रं वा?

किं प्रसिद्धाः जनाः सार्वजनिकरूपेण यत् वदन्ति तस्मिन् ध्यानं दातव्यम् ?

मञ्चेन कार्यक्रमनिर्मातृभिः च एतस्य गम्भीरतापूर्वकं समीक्षा कर्तव्या वा?

तस्याः भावात्मकजीवनं तस्याः कृतीनां अपेक्षया दूरतरं रोमाञ्चकं भवति इति महिलाकलाकारस्य आलोचना कर्तुं कठिनम्।

अवश्यं अद्यतनसमाजस्य बहुषु विषयेषु "स्वतन्त्रता" अन्तर्भवति, अतः "किं कर्तव्यम्" इति विषये वक्तुं कोऽपि उपायः नास्ति, केवलं "भवितव्यम्" इति ।

किं शो इत्यस्मिन् महिलाकलाकारेन यत् किमपि उक्तं तत् सर्वं सत्यम् ?

अस्य प्रश्नस्य सम्प्रति उत्तरं नास्ति इति मम विश्वासः।

कतिपयदिनानि पूर्वं अहं मित्रैः सह शोचन् आसीत् यत् चलचित्र-दूरदर्शन-उद्योगेन सह कार्यं कर्तुं सुलभं नास्ति, प्रचार-विपणनं च कर्तुं सुलभं नास्ति |. सर्वे जनस्य ध्यानं आकर्षयितुं स्वमस्तिष्कस्य उपयोगं कर्तुं परिश्रमं कुर्वन्ति।

यदा अस्य विषयस्य विषयः आगच्छति तदा सर्वेषां शिरोवेदना भवति- १.

कथं एतावत् सुलभं ध्यानं आकर्षयितुं शक्यते ?

अन्येभ्यः विपणनेभ्यः अपेक्षया "गपशपः" उत्तमं कार्यं करोति इति निष्पद्यते ।

यदि भवन्तः सम्यक् चिन्तयन्ति तर्हि तत् अत्यन्तं दुःखदम्।

01

जनमतक्षेत्रं द्विविधं भवति, एकं उद्योगजनमतं अपरं जनमतम् ।

उद्योगे जनमतस्य विषये टिप्पणीं कर्तुं वस्तुतः कठिनम् अस्ति।

अतीव प्रारम्भे एव यदा वेइबो प्रथमवारं लोकप्रियः अभवत् तदा घरेलुमनोरञ्जन-उद्योगे बहवः प्रसिद्धाः जनाः परस्परं ताडयितुं आरब्धवन्तः भवान् मां पश्यतु अहं च भवन्तं दुष्टतया पश्यामि। वायुना थूकः भवितुं रोचकम् आसीत्, टिप्पणीविभागे व्यजनाः, राहगीराः च अपि अतीव कोलाहलपूर्णाः आसन् । कदाचित्, चलचित्रस्य वा गीतस्य वा कृते पिली याङ्गकिउ आक्षेपं करोति, यत् अन्ते अफलाइन-कार्यक्रमानाम् आयोजकानाम् शिरोवेदनाम् अयच्छति:

भवन्तः कम् आमन्त्रयन्ति, कस्य न आमन्त्रयन्ति इति विषये भवन्तः अतीव सावधानाः भवेयुः, अन्यथा भवन्तः अकस्मात् अन्येषां अपराधं कर्तुं शक्नुवन्ति ।

अतः कः सम्यक् ?

कठिनं वक्तुं।

तथापि ततः परं वयं चिरकालात् परस्परं विरक्ताः अस्मः ।

अहं वदामि, तदापि घरेलुमनोरञ्जने मुक्तकण्ठाः आसन् ।

पश्चात् क्रमेण प्रवृत्तिः परिवर्तिता, जनाः पुष्पैः पुष्पितुं आरब्धवन्तः, वर्षाणि च शान्ताः अभवन् ।

बहिःस्थानां दृष्टौ घरेलुमनोरञ्जने बहु विनोदस्य अभावः भवति ।

यावत् सहसा कस्यचित् कलाकारस्य किमपि घटितम् इति न प्रकाशितम्, तावत् सर्वे आश्चर्यचकिताः, स्तब्धाः च अभवन्, यथा ते प्रथमदिने एव अस्य व्यक्तिस्य साक्षात्कारं कृतवन्तः

तत् वस्तुतः अचिन्त्यम् अस्ति ।

प्रसिद्धाः जनाः आदर्शरूपेण कार्यं कुर्वन्तु इति मम सर्वदा विश्वासः आसीत् ।

कोऽपि भवेत् ।

कतिपयदिनानि पूर्वं सोल्झेनित्सिन् महोदयः अवदत् यत् "एण्डी लौ एकः सम्यक् मूर्तिः अस्ति" इति ९५२७ महोदयः अवदत् यत् "केचन जनाः केवलं अल्पकालं यावत् एव सन्ति, तेषां कार्याणाम् अपेक्षया अधिकाः घोटालाः सन्ति इति अनुमानं करोमि सम्भवतः यतोहि एतौ दिग्गजौ सहसा विषादं अनुभवितवन्तौ।

अहं प्रायः २० वर्षाणि यावत् उद्योगे अस्मि, अनेके कलाकाराः च दृष्टाः (हाङ्गकाङ्ग-ताइवान-देशयोः यत् कथयन्ति तत् एव गच्छामः, सर्वथा, बहवः जनाः सन्ति येषां चलच्चित्रेषु, टीवी-प्रदर्शनेषु स्थानं वर्तते | , गीतानि च) ये पात्रनिर्माणात् पतनं यावत् गतवन्तः, ते च दशवर्षेभ्यः परं अद्यापि बलवन्तः गच्छन्ति।

उद्योगे प्रवेशः अवसरस्य विषयः अस्ति, परन्तु परिश्रमस्य विषयः अपि अस्ति ।

पूर्वं तत्वशास्त्रं, उत्तरं तु बहुभिः कारकैः मिश्रितम् ।

यथा - समस्तं पुरुषं महत् इति वदसि तर्हि किं महत् ।

उत्तमं रूपं, उत्तमं अभिनयकौशलं, उत्तमं गायनम्, विनयशीलः...एते सर्वे "महानः" इति वर्गे समाविष्टाः सन्ति।

चरित्रे किम् ?

सोल्झेनित्सिन् अवदत् यत् "कला अतीव महत्त्वपूर्णा अस्ति" इति अहं च सहमतः।

एषः "गुणः" नाटकस्य अन्तः बहिश्च अवश्यमेव भवितव्यः ।

"प्राचीनकाले" पुरातनाः मनोरञ्जनसमाचारकाः सर्वे अतीव अभिमानिनः आसन्, कलाकाराः च तान् आक्षेपं कर्तुं न साहसं कुर्वन्ति स्म, यतः एते मनोरञ्जनसमाचारकाः कस्य कम्पनीयाः भिडियो, श्रव्यं च धारयन्ति इति कोऽपि वक्तुं न शक्नोति स्म मया दृष्टं यत् अधिकाः अपि प्रभावशालिनः मनोरञ्जनपत्रकाराः करियरं परिवर्त्य प्रत्यक्षतया सोमालियादेशं गत्वा समुद्रीडाकूनां साक्षात्कारं स्वसाधनैः सह कुर्वन्ति...

तस्मिन् समये सूचना सर्वदा कतिपयानां जनानां हस्ते एव आसीत् ।

02

इदानीं विषयाः भिन्नाः सन्ति।स्मार्टफोनस्य व्यापकप्रयोगेन स्वरः पाठरूपेण परिणतुं शक्यते, सर्वे अपि सेकेण्ड्-मात्रेषु "अग्रपङ्क्ति-सम्वादकः" भवितुम् अर्हन्ति ।

अद्य रात्रौ, अहं कतिपयदिनानि पूर्वस्य वार्ताम् अपि दृष्टवान्, शय्यायाः छायाचित्रं उजागरयन्, लघु-लघु-ब्लॉग-पोस्ट्-पत्राणि च प्रकाशयन्...

एतत् जनव्यक्तिनां कृते अतीव भयङ्करम् अस्ति।

प्रत्येकस्य आचरणस्य कठोरता तस्मादपि आवश्यकम्।

अपि च, वास्तविकं प्रमाणं नास्ति चेदपि पुस्तके "लघुनिबन्धः" कस्यचित् वधं कर्तुं शक्नोति ।

भवन्तः वदन्ति यत् एतत् बकवासः अस्ति, परन्तु तस्य बिम्बे किञ्चित् प्रभावः भविष्यति।

बिम्बस्य "मृदुमूल्यं" धनस्य दृष्ट्या गणयितुं न शक्यते, परन्तु तस्य विद्यते, कदापि मूल्यं न्यूनीकर्तुं च शक्यते ।

अन्यथा रुआन् लिङ्ग्युः सर्वदा "जनवचनानि भयङ्कराणि" इति किमर्थं वदति स्म ?

सामाजिकवातावरणं परिवर्तितम् अस्ति।

इदं अपि वक्तुं कठिनं यत् इदं सुष्ठु भवति वा दुर्बलं भवति वा केवलं सर्वेषां धारितं "कवचम्" स्थूलतरं भवति।

सर्वेषां कृते मूर्तिः, सिद्धेः, आरोग्यस्य, अखण्डतायाः च मूर्तिः आवश्यकी भवति।

समस्या अस्ति यत् ये जनाः "मूर्तयः" इति वक्तुं शक्यन्ते तेषां अधिकांशः अतितरुणः भवति, जनानां हृदयस्य खतरान् अवगन्तुं न शक्नोति, अतः ते प्रायः अपमानजनकं वस्तूनि जनयन्ति

अस्मिन् वर्षे प्रथमार्धे केषाञ्चन कलाकारानां अनुचितटिप्पण्याः कारणेन महत् विवादः जातः, उपरिष्टात् एषः विषयः अतीतः, परन्तु उद्योगस्य अन्तः अद्यापि विकासस्य अवसरानां, करियरदिशानां च चर्चा क्रियते——

किं भवन्तः न दृष्टवन्तः यत् दशवर्षाधिकपूर्वस्य शिक्षकः चेन् उदाहरणम् अस्ति।

यूरोपः अमेरिका च अपवादः नास्ति जनमतम् अपि कलाकारस्य कलात्मकजीवनं प्रभावितं करिष्यति।

यद्यपि पूर्वपाश्चात्यदेशानां नियमाः नियमाः च सम्प्रति कतिपयानां कलाकारानां व्यवहारेषु बाध्यकारिणः सन्ति तथापि केचन व्यवहाराः न सन्ति ।

किन्तु यथोक्तम्- १.

तत्र जनमतम् अस्ति।

प्रासंगिकाः राज्यविभागाः सामान्यतया अद्यापि "यदि समस्या नास्ति तर्हि तत् गच्छन्तु, यदि समस्या अस्ति तर्हि दण्डं ददातु" इति सिद्धान्तस्य पालनम् कुर्वन्ति ।

सूचनासुलभतायाः नूतनयुगेन सह मिलित्वा कलाकारानां सर्वदा स्वस्य प्रतिबिम्बं निर्वाहयितुं आवश्यकता वर्तते ।

भविष्ये एतत् बन्धनबलं कठोरतरं भविष्यति ।

अहं मन्ये एतत् साधु वस्तु अस्ति।

03

बन्दुकेन, यष्ट्या च सह एकस्याः महिलाकलाकारस्य आश्चर्यजनकरूपेण प्रत्यक्षतया उदयमानस्य कलाकारस्य सार्वजनिकविवादे संलग्नता अभवत्

व्यक्तिगतभावनजीवनस्य सार्वजनिकनैतिकमानकानां च मध्ये विग्रहः पूर्णतया स्पष्टः अस्ति ।

अत्यन्तं प्रत्यक्षपीडिताः न केवलं उदयमानाः कलाकाराः एव, अपितु तेषां संलग्नाः क्रियाकलापाः, चलच्चित्र-दूरदर्शन-नाटक-प्रकल्पाः च सन्ति ।

एतादृशी हानिः अप्रमेयः अस्ति, उद्योगे च चियुः प्रभाविताः बहवः प्रकरणाः सन्ति, अतः अहं तान् सर्वान् अत्र न सूचीबद्धं करिष्यामि ।

अतः मया उद्योगस्य पारिस्थितिकीविषये सर्वदा ध्यानं दत्तम् अहं अधिकतया अपस्ट्रीम सृष्टिषु अधःप्रवाहनिवेशेषु च ध्यानं ददामि, कलाकारानां मध्ये दुर्लभतया विषयेषु चर्चां करोमि। परन्तु कलाकारकारकः महत्त्वपूर्णः नास्ति वा ?

अतीव महत्त्वपूर्णम्।

अन्ते सर्वं कार्यं विशिष्टजनानाम् उपरि अवश्यमेव पतति, गीतानि च जनानां कृते गायितानि सन्ति यद्यपि किञ्चित्कालपूर्वं "ए.आइ. — ९.

भवतः मम च सम्मुखं जीवात् किमपि उष्णतरं नास्ति ।

जनाः प्रथमं आगच्छन्ति।

सम्प्रति जनमतं द्वयोः समूहयोः विभक्तम् अस्ति ।

अद्यापि तदेव वाक्यम् : १.

मनोरञ्जनगपशपस्य विषये कस्य दोषः इति वक्तुं कठिनम् ।

परन्तु एकं वस्तु स्पष्टम् अस्ति यत् -

यदि जनानां समस्याः सन्ति तर्हि कार्याणि कठिनानि भविष्यन्ति, चलचित्र-दूरदर्शन-उद्योगः च सहजतया प्रभावितः भविष्यति ।

ब्लॉग्-पोस्ट्-मध्ये निर्माता मन्यते स्म यत् महिला-कलाकारस्य भाषणं "सामाजिक-नैतिकतायाः स्पष्टसामान्यीकरणस्य विशिष्टः प्रकरणः अस्ति" इति ।

अन्यदृष्ट्या पश्यन् घरेलुमनोरञ्जनस्य उद्योगनीतिः अपि सामाजिकनीतिशास्त्रस्य भागः अस्ति अतः घरेलुमनोरञ्जनस्य नैतिकतलरेखा का अस्ति?

न तु "अस्ति चेत् तस्य संशोधनं, नास्ति चेत् प्रोत्साहयितुं" इति सरलः विषयः ।

यदि जनानां समस्याः न सन्ति तर्हि सर्वं सुचारुरूपेण गमिष्यति।