समाचारं

दक्षिणकोरियादेशे चीनदेशस्य विद्युत्वाहनानां विक्रयः सुष्ठु अस्ति, परन्तु दक्षिणकोरियादेशस्य चीनदेशाय निर्यातः प्रायः शून्यः एव अस्ति वा अमेरिकादेशेन सह मिलित्वा कार्यं करणं प्रतिषेधः अस्ति वा?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशे अस्माकं संवाददाता माङ्ग जिउचेन् अस्माकं संवाददाता नी हाओ दक्षिणकोरियायाः "एशिया दैनिकः" १८ दिनाङ्के ज्ञापितवान् यत् दक्षिणकोरियादेशस्य व्यापार-उद्योग-ऊर्जा-मन्त्रालयेन कोरिया-अन्तर्राष्ट्रीय-व्यापार-सङ्घेन च प्रकाशितानां आँकडानां कृते अस्मिन् वर्षे जनवरी-मासात् जुलाई-मासपर्यन्तं तत् ज्ञातम् , चीनदेशः प्रथमवारं जर्मनीदेशं अतिक्रान्तवान् दक्षिणकोरियादेशः विद्युत्वाहनस्य आयातस्य बृहत्तमः स्रोतः अस्ति । अस्मिन् वर्षे आरम्भात् दक्षिणकोरियादेशं प्रति चीनस्य विद्युत्वाहनानां निर्यातः वर्षे वर्षे वर्धितः अस्ति तस्मिन् एव काले कोरियादेशस्य विद्युत्वाहनानि अल्पानि एव चीनविपण्ये सफलतया प्रविष्टानि। विशालव्यापारघातः वैश्विकविद्युत्वाहनविपण्ये कोरियादेशस्य वाहन-उद्योगस्य प्रतिस्पर्धायाः अभावं प्रकाशयति । कोरिया औद्योगिकसंशोधनसंस्थायाः अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् कोरियादेशस्य विद्युत्वाहन-उद्योगस्य चीनीयकम्पनीनां घोरप्रतिस्पर्धायाः सामना कर्तुं अभिनव-उत्पादन-विधिभिः, आपूर्ति-शृङ्खलानां अनुकूलनेन अन्यैः साधनैः उत्पादमूल्यप्रतिस्पर्धायां सुधारस्य तत्काल आवश्यकता वर्तते। चीनीयकारकम्पनीनां तथा दक्षिणकोरियादेशे टेस्ला-संस्थायाः आगमनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं दक्षिणकोरियादेशस्य शुद्धविद्युत्वाहनानां आयातः १.२९ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे १३.५% वृद्धिः अभवत्, यस्मात् चीनदेशस्य विद्युत्वाहनस्य आयातः अमेरिकादेशं प्राप्तवान् ८४८ मिलियन डॉलर। अस्मिन् वर्षे दक्षिणकोरियादेशं प्रति चीनस्य विद्युत्वाहनानां निर्यातः वर्षे वर्षे वर्धितः, दक्षिणकोरियादेशं प्रति जर्मनब्राण्ड् विद्युत्वाहनानां निर्यातः वर्षे वर्षे ३८% न्यूनः अभवत् कोरिया-माध्यमानां विश्लेषणस्य अनुसारं वर्तमानकाले कोरिया-विपण्यं प्रविशन्तः चीन-देशस्य विद्युत्-वाहनानि मुख्यतया बस-ट्रक-इत्यादीनि वाणिज्यिक-वाहनानि सन्ति । गतवर्षस्य उत्तरार्धात् चीनदेशे निर्मिताः टेस्ला-विद्युत्वाहनानि दक्षिणकोरियादेशे बृहत्प्रमाणेन प्रविष्टानि सन्ति । carisyou इति वाहन-उद्योग-विश्लेषण-सङ्गठनस्य प्रतिवेदनानुसारं दक्षिणकोरियादेशे tesla model y-विक्रयः अस्मिन् वर्षे प्रथमार्धे वर्षे वर्षे ३९५.४% वर्धितः, १०,०४१ यूनिट्-पर्यन्तं गत्वा आयातित-कार-विक्रय-विजेता अभवत् वर्षस्य प्रथमार्धे दक्षिणकोरियादेशस्य आयातितकारक्रमाङ्कने टेस्ला-विद्युत्वाहनद्वयं शीर्षचतुर्णां मध्ये स्थानं प्राप्तवान् । "एशिया डेली" इति वृत्तान्तेन ज्ञातं यत् चीनीयब्राण्ड् विद्युत्यात्रीकाराः कोरियादेशस्य विपण्यां स्वस्य परिनियोजनं त्वरयन्ति इति। चीनस्य बृहत्तमः वाहननिर्माता byd अस्य वर्षस्य उत्तरार्धे कोरियादेशस्य यात्रीकारविपण्ये प्रवेशं कर्तुं योजनां करोति यत् एतेन स्थानीयकोरियाकारकम्पनीषु प्रतिस्पर्धात्मकदबावः अधिकं तीव्रः भविष्यति। तस्य तीक्ष्णविपरीतरूपेण दक्षिणकोरियादेशस्य चीनदेशं प्रति विद्युत्वाहनानां निर्यातः प्रायः शून्यः एव अस्ति । एषः विशालः व्यापारघातः न केवलं दक्षिणकोरियादेशस्य व्यापारसन्तुलनं प्रभावितं करोति, अपितु वैश्विकविद्युत्वाहनविपण्ये दक्षिणकोरियादेशस्य वाहन-उद्योगस्य प्रतिस्पर्धायाः अभावं अपि प्रकाशयति कोरिया-वाहन-गतिशीलता-उद्योग-सङ्घस्य आँकडानुसारं दक्षिणकोरिया-देशस्य विद्युत्-वाहनानां वैश्विक-विपण्य-भागः अस्मिन् वर्षे प्रथमार्धे ९.६% यावत् न्यूनः अभवत्, यत् गतवर्षस्य समान-कालस्य १०.४% आसीत् चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः विशिष्टः शोधकः क्षियाङ्ग-हाओयुः १८ तमे दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् कोरिया-देशस्य वाहन-उद्योगस्य विद्युत्करण-युगे प्रवेशस्य अनन्तरं सः कब्जां कर्तुं स्वस्य पूर्व-प्रौद्योगिक्याः ब्राण्ड्-सञ्चयस्य च उपरि अवलम्बितवान् वैश्विकविपण्ये एकं स्थानं। सम्प्रति दक्षिणकोरियादेशस्य विद्युत्वाहनानां विदेशेषु विपण्येषु मुख्यतया अमेरिका, यूरोपः, दक्षिणपूर्व एशिया च सन्ति । परन्तु अस्मिन् वर्षे वैश्विकविपण्ये तीव्रगत्या स्पर्धायाः कारणात् दक्षिणकोरियादेशस्य विद्युत्वाहननिर्यासे उतार-चढावः जातः, सामान्यतया दबावे च वर्तते दक्षिणकोरियादेशस्य कारकम्पनयः व्यय-प्रभाविणः उत्पादानाम् लक्ष्यं कुर्वन्ति दक्षिणकोरियायाः "दैनिकव्यापारः" इति ज्ञापितं यत् कोरिया-आटोमोबाइल-मोबिलिटी-उद्योग-सङ्घः १६ दिनाङ्के प्रकाशितेन आँकडान् दर्शयति यत् अस्मिन् वर्षे जनवरी-मासतः अगस्त-पर्यन्तं दक्षिणकोरिया-देशस्य शुद्ध-विद्युत्-वाहनानां निर्यातः १७९,२०० यूनिट्-रूप्यकाणि आसीत् , गतवर्षस्य समानकालात् २३.२% न्यूनता । प्लग-इन्-संकरवाहनानां निर्यातः अपि गतवर्षस्य समानकालस्य तुलने ३०.६% न्यूनीकृतः, केवलं ३४,९०० यूनिट् इति । अस्याः पृष्ठभूमितः हुण्डाई मोटरः यूरोपीय-चीन-विपण्यं लक्ष्यं कृत्वा लोकप्रिय-विद्युत्-वाहनानि नवीनतया विकसितं करिष्यति, २०२६ तमे वर्षे च तान् प्रक्षेपणस्य योजनां करोति । एतौ द्वौ नूतनौ कारौ "विद्युत्वाहनानां लोकप्रियतां" कर्तुं कोरियादेशस्य कारकम्पनीनां रणनीतिकमाडलौ स्तः । हुण्डाई मोटरस्य रणनीतिः अस्ति यत् २ कोटि वोन (१,००० वोन, प्रायः ५.३६ युआन्) इत्यस्य यूनिट् मूल्येन न्यूनमूल्यानां विद्युत्वाहनानां प्रक्षेपणं निरन्तरं करणीयम् हुण्डाई मोटर इत्यनेन २०३० तमवर्षपर्यन्तं २० लक्षं विद्युत्वाहनानां वार्षिकविक्रयणं प्राप्तुं स्वस्य रणनीत्याः अपि पुष्टिः कृता । अमेरिकादेशेन सह बलं मिलित्वा "प्रतिकारकं" भविष्यति वा ? स्वस्य प्रयत्नस्य उपरि अवलम्ब्य दक्षिणकोरियादेशस्य कारकम्पनयः अमेरिकनप्रतियोगिभिः सह गठबन्धनस्य विषये अपि चिन्तितवन्तः । द हॅन्क्योरेह इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं हुण्डाई मोटर् अमेरिकादेशस्य बृहत्तमा कारकम्पनी जनरल् मोटर्स् इत्यनेन सह उत्पादनात् आरभ्य प्रौद्योगिकीसंशोधनविकासपर्यन्तं सर्वेषु क्षेत्रेषु गठबन्धनं स्थापयिष्यति। चीनीयविद्युत्वाहनकम्पनीभिः अन्यैः च सह घोरप्रतिस्पर्धायाः मध्यं दक्षिणकोरियादेशस्य कारकम्पनीनां "प्रतियोगिभिः सह बलं मिलित्वा" इति रणनीतिः बहु ध्यानं आकर्षितवती अस्ति हुण्डाई मोटर् इत्यनेन १२ दिनाङ्के उक्तं यत्, द्वयोः पक्षयोः बैटरी कच्चामालस्य, इस्पातस्य, अन्यस्य च कच्चामालस्य संयुक्तक्रयणयोजनानां अध्ययनं भविष्यति। सम्पूर्णवाहनविकासात् उत्पादनात् आरभ्य भविष्ये प्रौद्योगिकीविकासः कच्चामालक्रयणं च सर्वेषु क्षेत्रेषु सहकार्यस्य सम्भावनाः सन्ति क्षियाङ्ग हाओयु इत्यस्य मतं यत् चीनीयविद्युत्वाहनानां तुलने कोरियादेशस्य विद्युत्वाहनानां हानिः मुख्यतया मूल्यप्रतिस्पर्धायां वर्तते, अस्य पृष्ठतः च द्वयोः देशयोः औद्योगिकशृङ्खलास्तरस्य उत्पादनदक्षतायाः च स्पर्धा अस्ति क्षियाङ्ग हाओयुः अवदत् यत् अमेरिकीविपण्ये "महङ्गानि न्यूनीकरणकानून" इत्यादिसंरक्षणवादीविधानस्य प्रवर्तनानन्तरं कोरियादेशस्य कारकम्पनयः तदनुरूपं अनुदानं प्राप्तुं शक्नुवन्ति विशेषतः चीनीयकारकम्पनयः चीनदेशे केभ्यः उच्चशुल्केन प्रायः अवरुद्धाः सन्ति अमेरिकी-यूरोपीयदेशाः विपण्यां प्रवेशानन्तरं दक्षिणकोरियादेशस्य विद्युत्वाहनानां तदनुरूपं विपण्यभागं निर्वाहयितुम् अपेक्षा अस्ति । परन्तु अन्यायपूर्णस्पर्धायाः माध्यमेन प्राप्तः एतादृशः विपण्यभागः कोरियादेशस्य कारकम्पनीनां दीर्घकालीनविकासाय उत्तमं वस्तु न भवेत् कोरियादेशस्य कारकम्पनीनां चीनीयकारकम्पनीभिः सह स्पर्धां कर्तुं तेषां मौलिकरूपेण प्रौद्योगिकीनवाचारस्य उत्पादभेदस्य च उपरि अवलम्बनं करणीयम् । ▲
प्रतिवेदन/प्रतिक्रिया