समाचारं

४० कथाभ्यः अधिकेभ्यः ऊर्ध्वतां यावत् "वायुः" सवारः विशालः पवनचक्रः कीदृशः भवति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम देशे अपतटीयपवनऊर्जासम्पदां समृद्धतमेषु प्रदेशेषु फुजियान् अन्यतमः अस्ति, तस्य विकासस्य विशालक्षमता अस्ति । वर्तमान समये फुजियान् इत्यनेन सम्पूर्णस्य अपतटीयपवनशक्तिउद्योगशृङ्खलायाः आधारः निर्मितः अस्ति तथा च वैश्विकसमुद्रीपवनविद्युत्साधननिर्माणस्य नूतनानि अभिलेखानि स्थापितानि सन्ति फुजियान्-नगरे यत् निर्मितं भवति तत् विश्वे बृहत्तमं अपतटीय-पवन-टर्बाइनं यस्य सामूहिक-उत्पादनं कृतम् अस्ति, यस्य एकस्य यूनिट्-क्षमता १८ मेगावाट् अस्ति ।
एककस्य मुख्यघटकानाम् स्थानीयकरणस्य दरः शतप्रतिशतम् अभवत् । वायुरोटरस्य व्यासः प्रायः २६० मीटर्, कटस्य दीर्घता १२६ मीटर्, कटकानां स्वीप्ड् क्षेत्रफलं ५३,००० वर्गमीटर् अधिकं भवति, यत् प्रायः सार्धसप्तमानकपदकक्रीडाक्षेत्राणां परिमाणस्य बराबरम् अस्ति एकैकं प्रतिक्रान्तिं प्रायः ४० किलोवाट्-घण्टाः विद्युत् उत्पादनं कर्तुं शक्नोति एकस्य यूनिटस्य औसतं वार्षिकं विद्युत् उत्पादनं ७२ मिलियन किलोवाट् घण्टाः यावत् भवति, यत् एकवर्षपर्यन्तं प्रायः ४०,००० गृहेषु विद्युत् आवश्यकतां पूरयितुं पर्याप्तम् अस्ति तस्मिन् एव काले एतत् २२,००० टनाधिकं मानक-अङ्गारस्य रक्षणं कर्तुं शक्नोति, प्रतिवर्षं ५९,००० टन-अधिकं कार्बनडाय-आक्साइड्-उत्सर्जनं न्यूनीकर्तुं च शक्नोति ।
सम्प्रति फुजियान्-नगरे पंखा, मोटर्, ब्लेड्, इस्पातसंरचना इत्यादयः पूर्णा औद्योगिकशृङ्खला निर्मिताः सन्ति । फुजियान्-देशे उत्पादनरेखातः लुठितानां पवनशक्ति-उत्पादानाम् उपयोगः न केवलं मम देशस्य अपतटीय-पवन-शक्ति-विकासे व्यापकरूपेण भवति, अपितु "मेखला-मार्गस्य" सह-निर्माणं कुर्वन्तः तुर्किए-देशेषु अन्येषु च देशेषु निर्यातितम् अस्ति
एतादृशं "शक्तिशालिनं शस्त्रं" कथं निर्मितं भवति ? मम देशस्य प्रथमं पूर्ण-उद्योगशृङ्खला-अपतटीय-पवन-शक्ति-औद्योगिक-उद्यानं द्रष्टुं मुख्यस्थानकात् संवाददातृणां अनुसरणं कुर्वन्तु |
मुख्यालयस्य संवाददाता वी मिंगः - अहं सम्प्रति फुजियान् थ्री गॉर्ज्स् अपतटीयपवनशक्तिः अन्तर्राष्ट्रीय औद्योगिकनिकुञ्जे अस्मि। १८ मेगावाट्-शक्तियुक्तं पवनचक्रं एतादृशे विशाले कारखाने औद्योगिकशृङ्खलायाः प्रत्येकस्मिन् कडिषु निर्मितघटकैः सह संयोजितं भवति, ततः उत्थापनार्थं समुद्रं प्रति परिवहनं भवति
इदं नीलवर्णीयं यन्त्रं यत् प्रायः १० मीटर् दीर्घं २०० टनतः अधिकं भारं च अस्ति, तत् १८ मेगावाट् पवनचक्रस्य कोरम् अस्ति, एतत् संचरणशृङ्खला इति कथ्यते, तत्र जनरेटरस्य मुख्यशाफ्ट्, गियरबॉक्स्, मुख्यघटकाः च सन्ति सुरक्षां सुनिश्चित्य उत्थापनस्य समये विशेषसावधानी आवश्यकी भवति ।
१८ मेगावाट्-शक्तियुक्तस्य पवन-टरबाइनस्य व्याप्तं क्षेत्रं सार्धसप्त-फुटबॉल-क्षेत्राणां समीपे अस्ति यत् एषः जनरेटरः निजीकारात् किमर्थं लघुः दृश्यते ?
इदं १८ मेगावाट्-शक्तियुक्तं प्रतिरूपं यत् गतवर्षे उद्याने उत्पादनरेखातः लुठितम् आसीत् पवन-टर्बाइनस्य रोटरः प्रत्यक्षतया जनरेटर्-सङ्गणकेन सह सम्बद्धः अस्ति ।
अयं मॉडलः अस्मिन् वर्षे उत्पादनपङ्क्तौ बहिः अस्ति तथा च वर्तमानकाले मम देशे स्वतन्त्रतया डिजाइनं कृतं उच्चप्रदर्शनयुक्तं गियरबॉक्सं समावेशयति यावत् पूर्ववर्ती जनरेटरः केवलं दशमांशं परिमाणं भवति तावत् पवनचक्रस्य अपि तथैव उच्चं भवितुम् अर्हति शक्तिः जनरेटरस्य निर्माणार्थं बहु परिश्रमः भवति .
अस्माकं किमर्थं अधिकाधिकं बृहत्तरं एकयन्त्रक्षमतायुक्तानां व्यजनानाम् डिजाइनं निर्माणं च करणीयम्?
सम्प्रति फुजियान्-नगरे जालपुटेन सह सम्बद्धानां अपतटीयपवनचक्राणां कुलपरिमाणं ३५ लक्षकिलोवाट्-अधिकम् अस्ति । एते पवनचक्राः समुद्रे ढेरमूलानां माध्यमेन तिष्ठन्ति ये जले दशमीटर् गभीराः सन्ति ते पनडुब्बीकेबलद्वारा सहस्राणि गृहाणि यावत् ऊर्जां प्रसारयन्ति
एकस्य यन्त्रस्य विद्युत् उत्पादनस्य महती वृद्ध्या प्रत्येकस्य पनडुब्बी-ढेर-आधारस्य, प्रत्येकस्य पनडुब्बी-केबलस्य, प्रत्येकस्य समुद्रक्षेत्रस्य इत्यादीनां उपयोग-दरस्य सुधारः अभवत्, तथा च औसत-विद्युत्-उत्पादनस्य व्ययस्य न्यूनीकरणं जातम् गणनायाः अनन्तरं प्रतिकिलोवाट्घण्टां अपतटीयवायुशक्तिः वर्तमानव्ययः ४ सेण्ट् इत्यस्मात् न्यूनः अस्ति ।
संचरणशृङ्खला मूलतः पवनटरबाइनस्य नासेलस्य स्थाने उत्थापिता अस्ति, अग्रे स्थापनं, चालूकरणं च कृत्वा, अपतटीयढेरस्य निर्माणस्थितेः आधारेण, फूजियान्-नगरस्य लिआन्जियाङ्ग-नगरस्य तटस्य समीपे विश्वस्य प्रथमं बैच-स्थापनं संचालनं च भविष्यति आधारं च उपयुक्तं मौसमं च। प्रथमसमूहस्य उपयोगाय प्रायः ४० १८ मेगावाट् पवनचक्राणां स्थापनायाः योजना अस्ति वार्षिकविद्युत् उत्पादनं ३ अरब किलोवाट् घण्टाभ्यः अधिकं भविष्यति तथा च कार्बनडाय-आक्साइड् उत्सर्जनं २६ लक्षटनात् अधिकं न्यूनीकर्तुं शक्यते
अस्मिन् वर्षे २० मेगावाट् अधिकस्य नूतनाः मॉडल् उत्पादनपङ्क्तौ लुठितुं शक्नुवन्ति, येन अधिकानि आश्चर्यं भवति!
स्रोतः सीसीटीवी न्यूज क्लाइंट
प्रतिवेदन/प्रतिक्रिया