समाचारं

पठनम्|अमेरिकनन्यायव्यवस्थायां फसन्तः निर्धनाः जनाः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्यचित् जीवनं मर्दयितुं केवलं कतिपयानि क्षीणयानटिकटानि आवश्यकानि भवेयुः।
५० वर्षीयः हैरियट् क्लीव्लैण्ड् नामिका अलाबामा-राज्यस्य माण्ट्गोमेरी-नगरे निवसति स्म, मन्दतायाः पूर्वं दिवसपालनकेन्द्रे कार्यं करोति स्म । एकस्मिन् दिने सा स्वसमुदायस्य पुलिस-निरीक्षणस्थाने स्थगितवती, दण्डं पूर्णतया दातुं न शक्नुवन्त्याः दुर्भाग्यस्य चक्राणि भ्रमितुं आरब्धानि । तदनन्तरं पञ्चवर्षेषु पितामही कारागारे, कारागारे च समयं यापयति स्म, प्रायः सर्वं नष्टवती: स्वगृहं, तस्याः वाहनम्, स्वकार्यं, अन्ते च दिवालियापनम् न्यायालयस्य ऋणानि हिमगदां कृतवन्तः, न्यायालयस्य निजीप्रतिनिधित्वकम्पनीं प्रति ३००० डॉलरात् अधिकं दत्त्वा अपि सा न्यायालयस्य २,७१४ डॉलरं ऋणी आसीत् ।
यातायातटिकटस्य मूल्यं केवलं ५० डॉलरं वा १०० डॉलरं वा भवति इति दिवसाः बहुकालात् गता:। १९८० तमे १९९० तमे दशके रेगन-प्रशासनस्य कर-कटौती-नीतिभिः राजकोषीय-आयस्य महती न्यूनता अभवत् यदा अधिकारिणः एव "दारिद्र्यस्य" कृते खतरान् अभवन्, तदा कानूनी-सरकारी-संस्थानां परिचालनव्ययः स्वाभाविकतया तस्य "उपयोक्तृभ्यः" प्रसारितः ", तथा च नियमस्य लघु उल्लङ्घनानि तीव्राः दमनाः कृताः, दण्डः, शुल्कं च उच्छ्रितम् । २०११ तमे वर्षे कैलिफोर्निया-देशे ५०० डॉलरस्य टिकटस्य मूल्यं वस्तुतः १,८२९ डॉलर आसीत्, यद्यपि समये एव भुक्तं भवति । अत्र अनन्ताः शुल्काः सन्ति, मिशिगन-नगरस्य एकः काउण्टी न्यायालयस्य व्यायामशालायाः संचालनाय ५०० डॉलर-रूप्यकाणि अपि गृहीतवान् । यस्मिन् समाजे धनिकदरिद्रयोः तीक्ष्णविभाजनं भवति तत्र धनिनः अक्षताः पलायितुं शक्नुवन्ति, परन्तु एतत् निर्धनानाम्, दारिद्र्यस्य धारायाम् भ्रमितानां च कृते विनाशकारी भवति दण्डं न दत्तं चेत् प्रायः कारागारे एव समाप्तं भवति । दारिद्र्यं आदिपापं भवति।
अद्य अमेरिकादेशे उपर्युक्तानां "ऋणकारागारानाम्" नाटकीयविस्तारस्य अतिरिक्तं दारिद्र्यविरोधी-आन्दोलनस्य वरिष्ठः अधिवक्ता विद्वान् च पीटर एडेल्मैन् अवलोकितवान् यत् अधिकाधिकं दरिद्रजनाः स्वस्य दारिद्र्यस्य दण्डं प्राप्नुवन्ति:
प्रतिदिनं ५००,००० अमेरिकनजनाः जेलं गच्छन्ति यतोहि तेषां जमानतस्य सामर्थ्यं नास्ति तथा च सामाजिकसुरक्षाविभागः कल्याणकारी धोखाधड़ीयाः नामधेयेन निर्धनानाम् अधिकारात् वंचितः भवति पूर्वमेव स्थातुं स्थानं नास्ति कानूनानां नीतीनां च लक्ष्यं जातम् , ते नगरात् निष्कासिताः निराश्रयाः च अभवन्, मानसिकरोगयुक्तानां रोगिणां कृते कारागाराः नूतनं गन्तव्यं भवन्ति स्म, कैदिनां दुर्व्यवहारस्य घटनाः च बहुधा भवन्ति स्म
तस्य मतेन १९७० तमे दशके सामूहिककारावास-आन्दोलनस्य वर्धनं-दारिद्र्यस्य नूतनं अपराधीकरणं-समाजस्य सर्वेषु पक्षेषु आक्रमणं कृत्वा समानरक्षणस्य मूलभूतसिद्धान्तं भग्नं जातम्
पीटर एडेल्मैन् षष्टिवर्षेभ्यः अधिकं कालात् दरिद्रताविरोधी सामाजिकसुरक्षाविरोधी आन्दोलनेषु संलग्नः अस्ति । १९६० तमे दशके सः सामाजिकजातीयसमानतायाः प्रति प्रतिबद्धस्य सिनेटरस्य, अमेरिकीराष्ट्रपतिपदस्य बहुप्रतीक्षितस्य च रोबर्ट् एफ. १९७० तमे दशके सः किशोरसुधारसुविधायाः प्रमुखत्वेन सामूहिककारावासस्य विरुद्धं युद्धं कृतवान् । १९९६ तमे वर्षे सः स्वास्थ्य-मानवसेवाविभागस्य उपसचिवपदात् क्रोधेन त्यागपत्रं दत्तवान् यतः क्लिण्टनः कल्याणसुधारविधेयकस्य हस्ताक्षरं कृतवान् यत् निर्धनानाम् सामाजिकसुरक्षाजालं विदारयति स्म अस्मिन् एव स्थितिः पृष्ठभूमितः च सः दारिद्र्यस्य अपराधीकरणस्य व्यापकं अन्वेषणं प्रारब्धवान् "दरिद्रता अपराधः न भवति: अमेरिकनन्यायव्यवस्थायां फसन्ति दरिद्राः" इति पुस्तके दरिद्रतायाः अपराधीकरणस्य वर्तमानस्थितिः मूलकारणानि च प्रकाशितानि .सुधारार्थं वदतु।
"poverty is not a sin: poor people trapped in the american justice system", [us] पीटर एडेल्मैन् इत्यनेन लिखितम्, हाओ जिंगपिंग इत्यनेन अनुवादितम्, शङ्घाई एजुकेशन प्रेस इत्यनेन प्रकाशितम्
अस्मिन् पुस्तके व्यक्तिगतदुःखदघटना संस्थागतक्रूरता च सन्ति, तथैव निर्धनानाम् शोषणं कुर्वन्तः अपराधिनः, प्रतिरोधाय उत्तिष्ठन्तः नायकाः च सन्ति, भवन्तः द्रष्टुं शक्नुवन्ति यत् अमेरिकनन्यायव्यवस्था संस्थागतरूपेण अपराधं दारिद्र्यं च कथं उत्पादयति दारिद्र्यं अवगन्तुं, अमेरिकां अवगन्तुं, समकालीनजगति मानवस्य स्थितिं च अवगच्छन्तु। यथा नागरिकाधिकारवकीलः ब्रायन स्टीवेन्सनः वदति यत्, "एतत् पुस्तकं कथं वयं निर्धनानाम् आसुरीकरणं कुर्मः, दुर्मार्गेण नीतीनां माध्यमेन दारिद्र्यं च स्थापयामः इति विषये एकं सम्मोहकं अन्वेषणात्मकं च दृष्टिकोणं वर्तते, अमेरिकादेशे सामाजिकन्यायस्य आवश्यकतां अवगन्तुं प्रयतमानानां कस्यचित् कृते अनिवार्यं भविष्यति। " इदं सर्वं अनिवार्यं पठनम् अस्ति।"
लेखकः:
सम्पादक: झोउ यिकियन सम्पादक: झू ज़िफेन
प्रतिवेदन/प्रतिक्रिया