समाचारं

४५,००० अमेरिकी-दीर्घतटसैनिकाः हड़तालस्य योजनां कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनप्रसारणनिगमेन (abc) १८ दिनाङ्के ज्ञापितं यत् पूर्वीयसंयुक्तराज्यस्य मेक्सिकोखातेः च महत्त्वपूर्णबन्दरगाहेषु प्रायः ४५,००० गोदीकर्मचारिणः अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य हड़तालं कर्तुं योजनां कुर्वन्ति यत् ते पर्याप्तवेतनवृद्धिं प्राप्तुं शक्नुवन्ति तथा च स्वकार्यस्य स्थाने स्वचालितयन्त्राणि न गच्छन्ति इति . एते दीर्घतटस्य सैनिकाः येषु बन्दरगाहेषु कार्यं कुर्वन्ति तेषु अमेरिकी-देशस्य सर्वेषां समुद्रवाहनानां प्रायः अर्धं भागं सम्पादयन्ति इति प्रतिवेदने उक्तम् ।
अन्तर्राष्ट्रीय-लॉन्गशोरमेन-सङ्घः श्रमिकानाम् वेतनस्य महतीं वृद्धिं कर्तुं, ३६ अमेरिकी-बन्दरगाहेषु मालवाहनार्थं, अवरोहणार्थं च प्रयुक्तानां यन्त्राणां, उपकरणानां च स्वचालनस्य पूर्णप्रतिबन्धस्य च आग्रहं कुर्वन् अस्ति
समाचारानुसारं अन्तर्राष्ट्रीयलॉन्गशोरमेन्स् यूनियनेन प्रारम्भे विगतकेषु वर्षेषु महङ्गाधिक्यकारणात् श्रमिकानाम् आयस्य हानिः पूरयितुं षड्वर्षीयश्रमसन्धिस्य ७७% वेतनवृद्धेः अनुरोधः कृतः रिपोर्ट्-अनुसारं अमेरिका-देशे गोदी-कर्मचारिणां सर्वाधिकं मूलभूतं वेतनं प्रतिघण्टां ३९ अमेरिकी-डॉलर् अस्ति, यत्र वार्षिकं वेतनं ८१,००० अमेरिकी-डॉलर्-अधिकं किञ्चित् अधिकं भवति यदि अतिरिक्तसमय-वेतनं अन्ये च लाभाः समाविष्टाः सन्ति तर्हि केचन गोदी-कर्मचारिणः प्रति-२,००,००० अमेरिकी-डॉलर्-अधिकं अर्जयितुं शक्नुवन्ति वर्ष।
प्रतिवेदने उक्तं यत् यदि हड़तालः केवलं कतिपयान् सप्ताहान् यावत् भवति तर्हि अमेरिकनग्राहकाः खुदरावस्तूनाम् महत्त्वपूर्णं अभावं न अनुभवन्ति परन्तु यदि हड़तालः मासाधिकं यावत् भवति तर्हि केषाञ्चन उपभोक्तृवस्तूनाम् अभावं जनयितुं शक्नोति;
केचन विश्लेषकाः एबीसी-सञ्चारमाध्यमेन अवदन् यत् हड़तालस्य सन्दर्भे पश्चिमतटबन्दरगाहाः पूर्वतटबन्दरगाहात् विशेषतः एशियादेशात् विक्षिप्तस्य नौकायानमालस्य न्यूनातिन्यूनं किञ्चित् भागं साझां करिष्यन्ति, परन्तु पश्चिमतटः, अमेरिकीरेलव्यवस्था वा सर्वं वहितुं न शक्नोति मालम् ।
संयोगवशं बोइङ्ग् कम्पनीयाः वेस्ट् कोस्ट् संयंत्रे 13 तमे स्थानीयसमये प्रातःकाले प्रथमवारं हड़तालं कृतवन्तः। सीएनएन-संस्थायाः पूर्वं अपेक्षा आसीत् यत् अस्य प्रहारस्य कारणेन मूलतः बोइङ्ग्-कम्पनीयाः वाणिज्यिकविमानस्य उत्पादनं स्थगितम् भविष्यति ।
प्रतिवेदन/प्रतिक्रिया