समाचारं

फ्रांसदेशस्य प्रधानमन्त्री बार्नियरः चेतयति यत् फ्रान्सदेशः गम्भीरस्य बजटसंकटस्य सामनां करोति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पेरिस्, १८ सितम्बर् (रिपोर्टरः ली याङ्गः) १८ तमे स्थानीयसमये फ्रांसदेशस्य प्रधानमन्त्री बार्नियरः कार्यभारं स्वीकृत्य प्रथमे सार्वजनिकवक्तव्ये चेतावनीम् अयच्छत् यत् फ्रान्सदेशः गम्भीरस्य बजटसंकटस्य सामनां कुर्वन् अस्ति।
बार्नियरः तस्मिन् दिने फ्रान्सस्य सार्वजनिकघातसमस्यायाः गम्भीरतायां बलं दत्तवान् तथा च फ्रान्सस्य सार्वजनिकवित्तस्य सटीकस्थितेः आकलनाय अधिकानि सूचनानि संग्रहणीयाः इति अवदत्। सः अवदत् यत् सः आर्थिकवृद्ध्यर्थं जनानां जीवनस्तरस्य उन्नयनार्थं च मार्गं अन्वेष्टुं प्रतिबद्धः भविष्यति, अपि च फ्रान्सदेशस्य वर्तमानः करभारः पूर्वमेव अतीव भारः अस्ति इति स्वस्य जागरूकताम् अपि प्रकटितवान्
अस्मिन् सप्ताहे फ्रान्स-बैङ्केन चेतावनी दत्ता यत् २०२७ तमे वर्षे सदस्यराज्यानां कृते यूरोपीयसङ्घस्य वित्त-घात-लक्ष्यं पुनः प्राप्तुं फ्रान्स-देशस्य कृते अवास्तविकम् अस्ति। एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अस्मिन् वर्षे फ्रान्सस्य सार्वजनिकघातः फ्रान्सस्य सकलघरेलुउत्पादस्य (जीडीपी) ५.६% यावत् भवितुं शक्नोति तथा च २०२५ तमे वर्षे ६% यावत् भविष्यति इति अपेक्षा अस्ति, यदा तु यूरोपीयसङ्घः सदस्यराज्येषु सकलराष्ट्रीयउत्पादस्य ३% घातसीमा भवितव्यः इति अपेक्षा अस्ति .
फ्रांसदेशस्य जनमतेन उक्तं यत् बार्नियरः घातस्य सन्तुलनार्थं करवर्धनस्य उपायान् कर्तुं शक्नोति। फ्रांसदेशस्य पूर्वप्रधानमन्त्री अट्टल् करवृद्धेः विरोधं प्रकटितवान् यत् करकटाहद्वारा एव फ्रान्सदेशः स्वस्य आर्थिकं आकर्षणं पुनः प्राप्तवान् इति
अस्मिन् मासे प्रारम्भे फ्रांसदेशस्य राष्ट्रपतिना मैक्रों इत्यनेन बार्नियरः प्रधानमन्त्री नियुक्तः सप्ताहद्वयं गतम्, परन्तु नूतनस्य फ्रांस-सर्वकारस्य सदस्यानां सूची अद्यापि न प्रकाशिता। सः अद्यापि १८ दिनाङ्के फ्रान्सदेशस्य प्रमुखदलैः सह मन्त्रिपदस्य उम्मीदवारानाम् विषये वार्तालापं कुर्वन् आसीत् ।
फ्रांसदेशस्य बीएफएम टीवी इत्यस्य अनुसारं बार्नियरः पूर्वं नूतनसर्वकारे कार्मिकविषयेषु मैक्रों इत्यनेन सह वार्तालापं कृत्वा मैक्रों इत्यस्मै मन्त्रिपदस्य अभ्यर्थीनां प्रारम्भिकसूचीं प्रस्तौति स्म तथापि मैक्रों तया सूचीयाः विषये सन्तुष्टः नासीत्, तस्मात् सः मन्यते यत् एषा गठबन्धनसर्वकारस्य प्रतिबिम्बं न करोति इति इति सारम् ।
फ्रांसस्य अर्थव्यवस्थावित्तमन्त्री ले मेर्, आन्तरिकमन्त्री डार्मनिन् इत्यादयः वरिष्ठाः अधिकारिणः स्वपदे स्थातुं न शक्नुवन्ति, परन्तु अद्यापि अस्पष्टं यत् तेषां उत्तराधिकारिणः के भविष्यन्ति। १८ दिनाङ्के प्रकाशितस्य सर्वेक्षणस्य अनुसारं अधिकांशः फ्रांसीसीजनाः आशां कुर्वन्ति यत् बार्नियरस्य नूतनसर्वकारस्य अधिकानि नूतनानि मुखानि भविष्यन्ति इति । ७०% अधिकाः उत्तरदातारः चिन्तिताः सन्ति यत् नूतनसर्वकारः सार्वजनिकवित्तविषयान् कथं निबध्नाति। तदतिरिक्तं आप्रवासनस्य विषयाः, क्रयशक्तिः, स्वास्थ्यं च अधिकांशजनानां ध्यानस्य केन्द्रं भवन्ति ।
स्रोतः चीन न्यूज नेटवर्क
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया