समाचारं

"बाजारसमितिः" इत्यस्य स्थाने "उपाध्यक्षः" इति, फ्रान्सदेशः हारितः?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फ्रांस्देशे ग्लोबल टाइम्स् विशेषसंवाददाता शाङ्ग कैयुआन् यू] यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन १७ तमे दिनाङ्के वर्तमानस्य फ्रांसस्य विदेशमन्त्री सेजोर्नेट् औद्योगिकरणनीत्याः अन्यकार्यकारीणां च उत्तरदायीत्वेन नामाङ्कितः समिति के उपाध्यक्ष। पूर्वदिने आन्तरिकविपण्यस्य उत्तरदायी यूरोपीयआयोगस्य फ्रांसीसीसदस्यः ब्रेटनः स्वस्य राजीनामा घोषितवान्, वॉन् डेर् लेयेन् इत्यनेन फ्रांसीसीपक्षं "प्रतिस्थापनार्थं" बाध्यं कृत्वा प्रेरितवान् इति आरोपः कृतः अस्य "सौदस्य" विषये फ्रान्स्देशे बहवः मताः सन्ति ।
"नव-यूरोपीय-आयोगे स्वस्य प्रभावस्य हानिः इति फ्रान्स-देशः शोकं करोति । यूरोपीयमञ्चे फ्रान्सराष्ट्रपतिस्य मैक्रोनस्य प्रभावः पूर्वं यथा आसीत् तथा नास्ति । एकः अनामिकः फ्रांसीसी-अधिकारी अवदत् यत् - "वास्तविकसमस्या अस्ति यत् वयं प्रमुखस्थानस्य प्रतिबद्धतां सुरक्षितुं असफलाः अभवम।"
प्रतिवेदनानुसारं यद्यपि सेजोर्नी यूरोपीयआयोगस्य कार्यकारी उपाध्यक्षत्वेन नामाङ्कितः, यत् उपाधिदृष्ट्या लघुविजयः अस्ति तथापि सः प्रत्यक्षतया नियन्त्रितः "संसाधनाः" तावत् उत्तमाः न सन्ति यथा ब्रेटनः प्रत्यक्षतया सामान्यप्रशासनविभागत्रयं नियन्त्रयति .सेजोर्न् प्रत्यक्षतया केवलमेकं नियन्त्रयति । एकः फ्रांसीसी अधिकारी अवदत् यत् यूरोपीय-आयोगस्य प्रमुखस्य व्यक्तिस्य अपेक्षया सेजोर्नेट् इत्यस्य भूमिका मुख्यसमन्वयकस्य भूमिका अधिका अस्ति।
फ्रान्सदेशस्य "ले फिगारो" इत्यनेन उक्तं यत् सेजोर्नेट् इत्यस्य दायित्वं व्यापकं महत्त्वपूर्णं च अस्ति, विशेषतः यूरोपस्य औद्योगिकमूलस्य, वैश्विकप्रतिस्पर्धायाः च प्रवर्धने परन्तु रक्षायाः अथवा डिजिटलक्षेत्रस्य नियन्त्रणस्य तस्य अधिकारः नास्ति तथा च पुर्तगाली आयुक्तेन सह कार्यं कर्तुं अपि आवश्यकं भविष्यति, यदा तु लाट्विया आयुक्तः सदस्यराज्यानां सार्वजनिकवित्तस्य निरीक्षणं करोति यद्यपि सेजोर्ने इत्यस्य दायित्वं सैद्धान्तिकरूपेण ब्रेटनस्य अपेक्षया व्यापकं आसीत् तथापि ब्रेटनस्य अपेक्षया न्यूनानां सामान्यनिदेशालयानाम् उत्तरदायित्वं सः आसीत् । प्रतिवेदनानुसारं मैक्रों समर्थकाः एलिसी-महलः च यूरोपीय-आयोगे सेजोर्नेट्-महोदयस्य भविष्यस्य स्थितिं प्रशंसन्ति एव, “कश्चित् न वदतु यत् फ्रान्स-देशः यूरोपे स्वस्य स्थितिं, यूरोपीयसङ्घस्य कृते मैक्रों-महोदयस्य महत्त्वाकांक्षायाः च अनुरूपं स्थानं प्राप्तुं असफलः अभवत् , तथा च पेरिस्-नगरस्य प्रभावः नष्टः भवति, यदा बर्लिन-नगरं वॉन् डेर् लेयेन्-नेतृत्वेन यूरोपीय-आयोगस्य वर्चस्वं वर्तते इति आभासं न ददति” इति ।
फ्रांसदेशस्य लेस् इकोस् इति वृत्तपत्रे उक्तं यत् राजनैतिकवृत्तेभ्यः परिचितः एकः अन्तःस्थः चिन्तितः अस्ति यत् "ततः फ्रान्सदेशः द्विगुणं दुर्बलतां प्राप्स्यति" "वॉन् डेर् लेयेन् इत्यनेन फ्रान्सदेशेन (ब्रेटन) नामाङ्कितं उम्मीदवारं अङ्गीकृतम्, तस्य स्थाने राष्ट्रपतिः क दुर्बल आकृतिः। एषा अपूर्वा।" स्थितिः"।
"राजनैतिकसमाचारजालम्" इत्यनेन उक्तं यत् अस्य परिणामस्य कारणस्य भागः अस्ति यत् जूनमासे यूरोपीयसंसदनिर्वाचने मैक्रों सुदूरदक्षिणपक्षेण पराजितः, तस्य स्थितिः च दुर्बलतां प्राप्तवती परन्तु अन्ये तस्य मतं स्वीकृतवन्तः, एकः फ्रांसीसी राजनयिकः विजयस्य दावान् अकरोत् । "केचन जनाः वदन्ति यत् वयं पराजितवन्तः, अहं वदामि यत् वयं विजयं प्राप्तवन्तः" इति सः अवदत् "आम्, अस्माकं ब्यूरो (नियन्त्रणम्) न्यूनम् अस्ति, परन्तु अस्माकं कार्यकारी उपाध्यक्षस्य स्थितिः अस्ति। अस्माभिः एकस्मिन् स्थाने प्रतिस्पर्धां वर्धयितुं साधनानि सङ्गृहीताः ” इति।
प्रतिवेदन/प्रतिक्रिया