समाचारं

चीनस्य प्रतिनिधिः अफगानिस्तानस्य अन्तरिमसर्वकारं महिलानां बालिकानां च मूलभूतानाम् अधिकारानां प्रभावीरूपेण रक्षणं कर्तुं आह्वयन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्र, १८ सितम्बर (रिपोर्टर पान युन्झाओ) संयुक्तराष्ट्रे चीनस्य स्थायीप्रतिनिधिः फू काङ्गः १८ दिनाङ्के अफगानिस्तानविषये सुरक्षापरिषदः जनसभायां वदति स्म अन्तर्राष्ट्रीयसमुदायस्य उचितचिन्तानां विषये तथा च महिलानां प्रभावीरूपेण रक्षणार्थं उपायान् कर्तुं तथा च बालिकाबालस्य मौलिकानाम् अधिकारानां कृते।
फू काङ्ग् इत्यनेन उक्तं यत् विदेशीयसैनिकानाम् शीघ्रं निवृत्त्या त्यक्तस्य "गडबडस्य" सम्मुखे अफगानिस्तानस्य अधिकारिणः सुरक्षास्थितेः स्थिरीकरणाय, अर्थव्यवस्थायाः, जनानां आजीविकायाः ​​च उन्नयनार्थं, क्षेत्रीय-अन्तर्राष्ट्रीय-संवादस्य सहकार्यस्य च सुदृढीकरणाय बहु परिश्रमं कृतवन्तः |. तस्मिन् एव काले अफगानिस्तानदेशे अद्यापि बहुविधाः आव्हानाः सन्ति, सद्यः एव घोषितः "नैतिकताकानूनः" अन्तर्राष्ट्रीयं ध्यानं आकर्षितवान् । चीनदेशः आशास्ति यत् अन्तर्राष्ट्रीयसमुदायः अफगानिस्तानस्य स्थितिं व्यापकतया वस्तुनिष्ठतया च पश्यति, अफगानिस्तानस्य शान्तिपूर्णपुनर्निर्माणस्य आर्थिकपुनरुत्थानस्य च समर्थनं करिष्यति, अफगानिस्तानस्य अस्थिरतायाः अविकसितस्य च मूलकारणानि समाप्तुं साहाय्यं करिष्यति, तथा च सर्वेषां जनानां अधिकारानां हितानाञ्च रक्षणार्थं अनुकूलपरिस्थितयः सृजति, यत्र च सन्ति नार्यः।
फू काङ्ग् इत्यनेन एतत् बोधितं यत् चीनदेशः संयुक्तराष्ट्रसङ्घस्य प्रशंसा करोति यत् अफगानिस्तानस्य अधिकारिभ्यः प्रथमवारं दोहानगरे अफगानिस्तानविषये तृतीयविशेषदूतसभायां भागं ग्रहीतुं प्रतिनिधिं प्रेषयितुं सर्वैः पक्षैः सह प्रभावी अन्तरक्रियाः कर्तुं च सुविधां दत्तवान्। चीनदेशः आशास्ति यत् विशेषदूतसभायाः परिणामानां कार्यान्वयनम् अन्तर्राष्ट्रीयसमुदायस्य प्रचारार्थं "अफगानिस्तान-नेतृत्वेन अफगानिस्तान-स्वामित्वस्य च" सिद्धान्तस्य आधारेण अफगानिस्तान-अधिकारिभिः सह सम्पर्कं सहकार्यं च सुदृढं कर्तुं अवसररूपेण गृह्णीयात्, क्रमेण वर्धयितुं परस्परं अवगमनं विश्वासं च कृत्वा, विग्रहाणां मतभेदानाञ्च समाधानार्थं व्यावहारिकमार्गान् अन्विष्यन्ते। अन्तर्राष्ट्रीयसमुदायस्य अफगानिस्तानस्य च अधिकारिणां मध्ये सम्पर्कस्य संवादस्य च प्रवृत्तेः अनुपालनाय सुरक्षापरिषद् अफगानिस्तानस्य अन्तरिमसर्वकारस्य प्रासंगिककर्मचारिणां यात्राप्रतिबन्धात् कम्बलमुक्तिं यथाशीघ्रं पुनः आरभणीयम्, तथा च शीघ्रमेव प्रतिबन्धानां समायोजनं कर्तव्यम् सुरक्षापरिषदः संकल्पेन १९८८ तमे वर्षे स्थापितः तन्त्रः ।
फू काङ्ग् इत्यनेन उक्तं यत् अफगानिस्तानदेशे प्रायः २४ मिलियनं जनानां मानवीयसहायतायाः आवश्यकता वर्तते, १२.४ मिलियनं जनाः तीव्रं खाद्य-असुरक्षायाः सामनां कुर्वन्ति, मानवीयवित्तपोषणस्य दरः च एकतृतीयभागात् न्यूनः अस्ति। पारम्परिकदातृभिः राहतक्षेत्रे स्वनिवेशः प्रभावीरूपेण वर्धयितव्यः, राजनैतिकदबावस्य कृते मानवीयसहायतायाः सौदामिकीरूपेण न उपयोगः करणीयः। अफगानिस्तानस्य विदेशेषु सम्पत्तिः अफगानिस्तानस्य जनानां कृते "जीवनरक्षकधनम्" अस्ति। चीनदेशः आशास्ति यत् अफगानिस्तानविषये तृतीयविशेषदूतसमागमेन आरब्धौ निजीक्षेत्रविकासस्य मादकद्रव्यविरोधिविषये च कार्यसमूहद्वयं यथाशीघ्रं प्रभावीपरिणामान् प्राप्नुयात्, अफगानिस्तानस्य तत्कालीनआवश्यकतानां समाधानार्थं च साहाय्यं करिष्यति। चीनदेशः प्रासंगिकदेशेभ्यः आग्रहं करोति यत् अवैधैकपक्षीयप्रतिबन्धान् तत्क्षणमेव स्थगयन्तु, अफगानिस्तानस्य विकासस्य वैधाधिकारस्य सम्मानं च कुर्वन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया