समाचारं

तापमानं गुणवत्तां च कृत्वा गुआङ्गझौ-नगरस्य “मामा-गङ्ग्” किमर्थं तत् कर्तुं शक्नोति ?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

yangcheng evening news सर्वमाध्यम संवाददाता झोउ काङ्ग्
माता भवितुं विश्वस्य कठिनतमः "व्यवसायः" अस्ति तथा च करियरविकासस्य सन्तुलनं कुर्वन् मातुः भूमिकां सम्यक् कर्तुं आवश्यकम्।
कार्यबाजारे घोरप्रतिस्पर्धायाः सम्मुखीभवन् ग्वाङ्गझौ “बहुस्कन्ध”युक्तान् मातृन् न विस्मरति, तेषां जीवनस्य, गौरवस्य च समर्थनार्थं मञ्चं प्रदातुं सर्वं प्रयतते। गुआङ्गझौ-नगरे १५० "मामागाङ्ग"-नियोक्तारः सन्ति, येषु ९२ नवीनाः "मामागाङ्ग"-नियोक्तारः, ९,५३१ "मामागाङ्ग"-पदानि, १,६३३ "मामागाङ्ग"-कर्मचारिणः च सन्ति ।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे रोजगारप्राथमिकतानीतिषु सुधारः, उच्चगुणवत्तायुक्तेषु पूर्णरोजगारप्रवर्धनतन्त्रेषु सुधारः, रोजगारलोकसेवाव्यवस्थायां सुधारः च आवश्यकः इति सूचितम्।
गुआंगझू-मातृ-नौकर्याणां संख्यायाः पृष्ठतः ग्वाङ्गझौ-नगरस्य सशक्त-वृद्धेः उष्णशक्तिः अपि अस्ति
"१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं ग्वाङ्गझौ-नगरस्य अर्थव्यवस्था निरन्तरं स्वस्थतया च विकसिता अस्ति, यत्र सकलराष्ट्रीयउत्पादः ३ खरब-युआन्-अधिकः अभवत्, येन स्थिररूपेण रोजगारस्य विस्तारस्य ठोस-आधारः स्थापितः अस्ति आतन्।
अस्मिन् वर्षे आरम्भात् एव गुआङ्गझौ-नगरेण २०२४ तमे वर्षे "शत-कोटि-दिनानां भर्ती-विशेष-कार्याणि" इति सक्रियरूपेण प्रतिक्रिया दत्ता, तथा च नगरं मण्डलं च संयुक्तरूपेण आपूर्ति-माङ्ग-डॉकिंग्-मञ्चस्य निर्माणार्थं प्रयत्नाः कृतवन्तः भर्तीकार्यक्रमेषु ममगाङ्गक्षेत्रं मुख्यविषयं जातम् । गुआङ्गझौ-नगरे अन्तर्जाल-मञ्चद्वारा संचारस्य विस्तृतता, समयसापेक्षता च ममगाङ्गं "स्पर्श-पर्दे सुलभं" करोति । नौकरी-आपूर्ति-माङ्गयोः मेलनं अधिकतमं प्रवर्धयन्तु तथा च अधिकाधिक-महिलानां सहायतां कुर्वन्तु ये रोजगारं प्राप्तुं इच्छन्ति, उपयुक्तानि पदस्थानानि अन्वेष्टुं सफलतया रोजगारं प्राप्तुं च।
३१ जुलैपर्यन्तं कुलम् ४ "मामा-पोस्ट्"-विशेष-सजीव-प्रसारण-क्रियाकलापाः कृताः सन्ति, तथा च ४,६२५ उच्चगुणवत्तायुक्तानि "मामा-पोस्ट्"-कार्यं प्रदातुं १२२ सहभागिकम्पनयः संगठिताः सन्ति, यत्र कुलम् १५,६१८ दृश्यानि सन्ति
एकः हस्तः बालकपालने व्यस्तः अस्ति, अपरः हस्तः करियरस्य कार्यं करोति । "मामा'स् पोस्ट्" इत्यस्य लचीलकार्यसमयस्य, परिवारस्य परिचर्यायाः क्षमतायाः च कारणेन बालकपालनशीलानाम् अनेकानां महिलानां ध्यानं आकर्षितम् अस्ति ।
"मामा-पोस्ट्" इत्यनेन बहु ध्यानं आकृष्टस्य कारणं यत् प्रथमं मातृणां रोजगार-आवश्यकतानां अनुकूलतां प्राप्नोति तथा च केषाञ्चन रोजगार-पदानां मानव-संसाधन-आवश्यकतानां पूर्तिं करोति दक्षिणचीनकृषिविश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयस्य प्राध्यापकस्य लुओ मिंगझोङ्गस्य मते "मामा गिरोहस्य" मौलिकलक्षणं लचीलता, स्वतन्त्रता, लचीलता च सन्ति
कार्यसमयानां लचीला व्यवस्था मातृणां कृते लाभः इव भासते, परन्तु वस्तुतः एतत् विशालं प्रतिभासमूहं सक्रियं करोति, मातृणां कृते करियरस्य सीमां भङ्गयति, उद्योगविकासाय प्रतिभायाः सीमां भङ्गयति, मानवसंसाधनस्य महतीं अपव्ययं च परिहरति विशेषतः ग्वाङ्गझौ इत्यादिषु प्रथमस्तरीयनगरेषु “मातृकार्यं” केवलं न्यूनकुशलरोजगारपर्यन्तं सीमितं नास्ति ।
ग्वाङ्गझौ-नगरे "मामा पोस्ट्" इत्यनेन ई-वाणिज्यम्, वाणिज्यम्, औद्योगिक-उत्पादनं, घरेलुसेवाः अन्ये च क्षेत्राणि सन्ति
अस्मात् दृष्ट्या "मामा-पदं" केवलं उद्यमैः प्रदत्तं सहायतां न भवति, अपितु परिवर्तनस्य उन्नयनस्य च प्रक्रियायां समग्र-अर्थव्यवस्थायाः समाजस्य च कृते एकः प्रमुखः कदमः अस्ति |. अधिककौशलप्रवणतायुक्तानि अधिकप्रकारस्य पदं प्रदातुं, "मातृकार्यस्य" सामान्यपदस्य च मध्ये संक्रमणस्य अनुमतिं दातुं उचितप्रबन्धनव्यवस्थानां, वेतनव्यवस्थानां, पदोन्नतिप्रणालीनां च परिकल्पना जनानां प्रतिभायाः अधिकतमं लाभं प्राप्तुं साहाय्यं करिष्यति
"मामा पोस्ट्" इत्यत्र अधिकाधिकाः मातरः धैर्येन परिश्रमेण च सम्मानं प्राप्तवन्तः, अधिकाधिकाः कम्पनयः क्रमेण स्वप्रयत्नद्वारा मातृणां लाभं आविष्कृतवन्तः
"मामा-पदस्य" समयः स्थानं च लचीलं भवितुम् अर्हति, परन्तु श्रमिक-अधिकारस्य रक्षणं सम्झौतां कर्तुं न शक्यते । श्रम-अनुबन्धानां हस्ताक्षरस्य मानकीकरणं, सामाजिकबीमायाः पूर्ण-भुगतानं सुनिश्चितं, तथा च सुनिश्चितं यत् वेतनं समये एव परिमाणेन च भुक्तं भवति... गुआंगझौ "मामा-गङ्ग" इत्यस्मिन् श्रम-अधिकारस्य हितस्य च रक्षणं निरन्तरं सुदृढं कुर्वन् अस्ति, श्रमिकाणां भावनां सुधारयति लाभः, सुखं, सुरक्षा च, नीतिकार्यन्वयनस्य गुणवत्तां च सुनिश्चित्य उच्चगुणवत्ता, उत्तमगुणवत्ता च।
"मामा गैङ्ग" इत्यस्य सारः लचीला कार्यव्यवस्था अस्ति । गुआङ्गझौ-नगरस्य “मामा-पोस्ट्”-इत्यस्य उपयोगी अन्वेषणं उद्यम-प्रकरणात् सर्वकारीय-प्रकरणे उन्नयनं कृतम् अस्ति ।
"मामा जॉब्स्" इत्यस्य आपूर्ति-माङ्ग-मार्गान् उद्घाटयन्तु, "मामा-जॉब्स्"-पदानां सूचनां संग्रहयन्तु, "मामा-जॉब्स्" इत्यस्य एकीकृत-निर्देशिकां स्थापयन्तु, तथा च "बेबी डैड-जॉब्स्" इत्यादीनां उदयमानानाम् पदानाम् अन्वेषणं विकासं च सक्रियरूपेण कुर्वन्तु तथा च व्यावसायिकं तकनीकीं च "mama jobs"... गुआंगझौ प्रमुखरोजगारसमूहान् लक्ष्यं करोति पदानुक्रमस्य वर्गीकरणस्य च विभाजनं डिजाइनं च निःसंदेहं रोजगारस्य संरचनात्मकविरोधानाम् समाधानार्थं सर्वोत्तमप्रथाः सन्ति।
प्रतिवेदन/प्रतिक्रिया