समाचारं

विक्रेतुं न शक्यते इति कः वदति ? एकः व्यापारी एकस्मिन् ग्रीष्मकाले ३,००,००० डाउन जैकेट् विक्रीतवान्!

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिङ्गु गारमेण्ट् सिटी, जियाक्सिङ्ग्, झेजियांग इत्यत्र व्यापारिणः प्रवृत्तिं बकं कृत्वा विक्रयस्य शिखरं ऋतुम् अकुर्वन्——
विक्रेतुं न शक्यते इति कः वदति ? एकः व्यापारी एकस्मिन् ग्रीष्मकाले ३,००,००० डाउन जैकेट् विक्रीतवान्!
समरूपस्पर्धा गम्भीरा अस्ति, मूल्यानि अधिकाधिकं महत् भवन्ति, उपभोक्तृणां फैशन-अवधारणा च परिवर्तिता अस्ति... अन्तिमेषु वर्षेषु समये समये एतादृशाः स्वराः सन्ति यत् डाउन-जैकेट्-विक्रयणं कर्तुं न शक्यते, बहिः च त्यक्ताः सन्ति |. परन्तु अस्मिन् ग्रीष्मकाले झेजियांग-नगरस्य जियाक्सिङ्ग्-नगरे देशस्य बृहत्तमस्य व्यावसायिकस्य डाउन-जैकेट-विपण्यस्य पिङ्गु-चाइना-गार्मेण्ट्-नगरस्य डाउन-जैकेट-व्यापारः अत्यन्तं उष्णः आसीत् व्यापारिणः सक्रियरूपेण विपण्यस्य अन्वेषणं कुर्वन्ति यत् अऋतुवस्त्राणि सम्यक् विक्रीयन्ते, येन अन्येषां स्थानीयवस्त्रसञ्चालकानां कृते सन्दर्भः प्राप्यते ।
एतत् डाउन न उत्पादयति, परन्तु देशस्य अर्धाधिकं डाउन जैकेट् उत्पादयति । देशे डाउन जैकेटस्य बृहत्तमं व्यावसायिकं विपण्यं इति नाम्ना पिङ्गु चाइना गारमेण्ट् सिटी इत्येतत् अधुना व्यस्तम् अस्ति, सर्वत्र मालैः पूरिताः शकटाः दृश्यन्ते भण्डारस्य प्रवेशद्वारेषु नवआगतैः डाउन जैकेटैः राशौ भवति, ये देशस्य सर्वेषु भागेषु प्रेषयितुं सज्जाः सन्ति ।
समरूपस्पर्धा गम्भीरा अस्ति, मूल्यानि अधिकाधिकं महत् भवन्ति, उपभोक्तृणां फैशन-अवधारणा च परिवर्तिता अस्ति... अन्तिमेषु वर्षेषु समये समये एतादृशाः स्वराः सन्ति यत् डाउन-जैकेट्-विक्रयणं कर्तुं न शक्यते, बहिः च त्यक्ताः सन्ति |. परन्तु मो शाङ्ग ब्राण्ड् इत्यस्य प्रबन्धकः याङ्ग लाङ्ग इत्ययं तस्य मतं सहमतः अस्ति । अस्मिन् ग्रीष्मकाले सः विश्वस्य सर्वेभ्यः ग्राहकानाम् स्वागते, विक्रयस्य सूचीं ग्रहीतुं च अतीव व्यस्तः आसीत् ।
"वयं मार्चमासात् आरभ्य ऑफ-सीजन-माडल-निर्माणं कुर्मः" इति याङ्ग-लाङ्ग्-इत्यनेन गणना कृता यत् अस्मिन् ग्रीष्मकाले सर्वाणि ३००,०००-अफ्-सीजन-डाउन-जैकेट्-पत्राणि मूलतः विक्रीताः, यत्र प्रायः ३० मिलियन-युआन्-रूप्यकाणां विक्रयः अभवत् "अतिऋतुविक्रयेण अस्मान् शिशिरस्य उत्तमतया सज्जतायै निश्चितं धनं प्राप्तम्।"
न केवलं डाउन जैकेट्, अपितु "मेड इन जियाक्सिङ्ग्" इत्यादीनि शिशिरवस्त्राणि अपि यथा स्वेटर्स्, लेदर जैकेट् च विगतग्रीष्मकाले सुविक्रयणं कुर्वन्ति ।
अन्तर्ऋतौ उत्पादनस्य विक्रयस्य च कृते न्यूनलाभस्य "खिडकी" जप्तुम्
"परिवारस्य सदस्याः, एतत् कश्मीरी-स्वेटरं अतीव आरामदायकं अनुभवति तथा च शरीरस्य उपरिभागः अतीव हल्कः अस्ति..." यद्यपि बहिः ३५ डिग्री सेल्सियसस्य तप्त-उष्ण-मौसमः अस्ति तथापि टोङ्गक्सियाङ्ग-पुयुआन् ऊनी-स्वेटर-बाजारे तथा च ज़िगे-कश्मीरी-लाइव-प्रसारण-कक्षे, शरदऋतौ तथा च शीतकालीनवस्त्रं चिरकालात् गृहम् अस्ति।
"अधुना शान्क्सिगे कश्मीरी इत्यस्य लाइव् प्रसारणकक्षे प्रतिदिनं सहस्राणि कश्मीरी स्वेटराः कश्मीरीकोटाः च विक्रेतुं शक्यन्ते, यत्र औसतेन दैनिकविक्रयः ७,००,००० युआन् भवति।
अफलाइन-भण्डारस्य विपरीतम् यत्र "चत्वारि ऋतूनि विशिष्टानि सन्ति" तथा च ग्रीष्मकाले शिशिरवस्त्राणि क्रेतुं कठिनं भवति, तत्र लाइव-प्रसारण-कक्षेषु चतुर्षु ऋतुषु परिवर्तनं चिरकालात् न्यूनीकृतम् अस्ति हंसस्य अधः जैकेटः xige इत्यस्य ग्रीष्मकालस्य लाइव प्रसारणकक्षे एकः उष्णविक्रयणः वस्तु अस्ति, तदतिरिक्तं ग्रीष्मकालस्य बहिः-ऋतु-पैन्ट् अथवा आन्तरिक-परिधानं, सम्पूर्णः सेट् ९९९ युआन्-मूल्येन विक्रीयते । अस्मिन् ग्रीष्मकाले लाइव् प्रसारणकक्षे प्रायः ६,००० हंसस्य अधः जैकेट् विक्रीताः ।
शिशिरवस्त्रविक्रयः अत्यन्तं ऋतुकालीनः भवति तथा च इन्वेण्ट्री-दबावः निरन्तरं समस्या अस्ति । ऑफ-सीजन-प्रचारार्थं yu xiaoqing इत्यनेन सम्यक् एतस्य इन्वेण्ट्री-खातेः गणना कृता । "ऋतुतः बहिः उत्पादाः बृहत् परिमाणं सूचीक्षेत्रं गृह्णन्ति तथा च स्थानस्य उपयोगशुल्कं स्वीकुर्वन्ति। ऋतुतः बहिः उत्पादानाम् रियायतेन विक्रयणं कृत्वा सूची शीघ्रं स्वच्छं कर्तुं शक्यते तथा च नूतनानां उत्पादानाम् अधिकं स्थानं निर्मातुं शक्यते।
ग्रीष्मकाले कोट्स्, डाउन जैकेट् च विक्रयन् याङ्ग लाङ्ग् इत्ययं ऑफ-पीक्, पीक् ऋतुषु च व्ययलेखस्य गणनां करोति । याङ्ग लाङ्ग इत्यनेन विक्रीताः अ-ऋतु-माडलाः सर्वे गतवर्षस्य उष्ण-वस्तूनि सन्ति, ये मुख्य-ऋतु-माडल-भ्यः भिन्नाः सन्ति येषु “९० डक् डाउन” (अर्थात् डाउन-सामग्री ९०%) इति दृश्यते ऑफ-सीजन मॉडल् मुख्यतया "50 डक डाउन" इति विक्रयन्ति यद्यपि "90 डक् डाउन" इत्यस्मात् किञ्चित् न्यूनं भवति तथापि कच्चामालस्य न्यूनव्ययः, ग्रीष्मकाले न्यूनप्रसंस्करणशुल्कं च भवति अधिकं किफायती, यत् उत्तमम् अस्ति यत् उपभोक्तृणां मनोविज्ञानं “सौदां प्राप्तुं” यदा ऋतुतः बहिः उत्पादाः क्रीणन्ति। अस्य कारणात् याङ्ग लाङ्गस्य ३,००,००० ऑफ-सीजन-डाउन जैकेट् विक्रीतवान् ।
"कालान्तरं मूल्यान्तरं च" अतितर्तुं विदेशव्यापारविपण्यस्य उपरि अवलम्ब्य ।
पिङ्गु चाइना गारमेण्ट् सिटी इत्यत्र २०१७ तः आरभ्य बहवः व्यापारिणः ऋतुनाम्ना उत्पादानाम् विक्रयं कर्तुं आरब्धवन्तः । यिजियायी ब्राण्ड् इत्यस्य प्रभारी झाङ्ग हुइलिंग् इत्ययं प्रारम्भिकप्रवेशकेषु अन्यतमः आसीत्, सा च खातानां गणना हस्तचलितरूपेण कृतवती ।
"डाउन जैकेट्-व्यापारे स्पष्टाः ऑफ-पीक-ऋतूः सन्ति। नवम्बर्-मासस्य प्रथमदिनात् गतवर्षस्य अन्त्यपर्यन्तं वयं ३० मिलियन-युआन्-अधिकस्य मूल्यस्य एकलक्षाधिकं खण्डं मालरूपेण विक्रीतवन्तः। वयं सम्पूर्णवर्षस्य अधिकांशं व्यापारं एकस्मिन् मासे एव कृतवन्तः | peak season?" झाङ्ग हुइलिंग् इत्यनेन उक्तं यत् अऋतुकाले डाउन जैकेट्स् निर्मातुं आग्रहस्य मुख्यकारणं स्थिरं आपूर्तिं निर्वाहयितुम् अस्ति। श्रमिकाणां सेना, परन्तु पुरस्काराः तत्रैव न स्थगयन्ति।
गतवर्षे झाङ्ग हुइलिंग् इत्यनेन २,००,००० ऑफ-सीजन-डाउन-जैकेट्-खण्डाः विक्रीताः, यत्र २ कोटि-युआन्-अधिकं विक्रयः अभवत्, यत् अन्यस्य लघु-शिखर-ऋतुस्य निर्माणस्य बराबरम् अस्ति
होङ्गे झोङ्गचुआङ्ग स्वेटर बुटीक मार्केट् इत्यस्य व्यापारस्वामिना झाङ्ग् जिओलिन् घरेलुविदेशीयदेशयोः "समयान्तरस्य" विरुद्धं युद्धं कुर्वन् अस्ति । केवलं घरेलुविक्रये केन्द्रीकरणात् आरभ्य आन्तरिकविदेशीयविपण्ययोः केन्द्रीकरणपर्यन्तं विदेशीयव्यापारे तस्य परिवर्तनं अऋतुकाले स्वेटरविक्रयणं निर्वाहयितुम् तस्य रहस्यम् अस्ति
"स्वेटराः अतीव ऋतुकाले भवन्ति, तथा च घरेलुशिखरऋतुः मूलतः शरदऋतौ, शिशिरे च भवति, यत् तुल्यकालिकरूपेण सीमितं भवति, विदेशव्यापारस्य उपरि अवलम्ब्य "समयान्तरे" "मूल्यान्तरे" च भेदः भवितुम् अर्हति इति।
"ग्रीष्मकाले सर्वोत्तमविक्रयः नेपाल, लीबिया इत्यादिषु स्थानेषु भवति, यत्र मौसमपरिवर्तनं चीनदेशस्य सदृशं भवति। वयं जूनमासस्य अन्ते आरभ्य, मासद्वयस्य समुद्रपरिवहनस्य अनन्तरं च आदेशान् प्राप्तुं, उत्पादनं, पैकेजिंग्, शिपिङ्गं च आरब्धवन्तः , उत्पादाः समये एव आगताः।"
मौलिक डिजाइनं सुदृढं कुर्वन्तु उत्पादस्य गुणवत्तां च सुधारयन्तु
"ग्रीष्मकाले कोटविक्रयणं" इति पृष्ठतः कष्टानां सामना कर्तुं विपण्यसञ्चालकानां निर्णायकता, बुद्धिः च प्रकाशिता अस्ति । परन्तु शिशिरवस्त्रस्य ऋतुसीमान् यथार्थतया भङ्गयितुं सर्वेषु ऋतुषु "वस्त्रस्य" विक्रयं प्राप्तुं च स्थितिं भङ्गयितुं उपभोक्तृविपण्यमागधायाः समीपं गमनम्, गुणवत्तासुधारः, श्रेणीनां विस्तारः च अस्ति
"केवलं ऊनीस्वेटरविक्रयणं" इति पूर्वं पुयुआन ऊनीस्वेटर-उद्योगस्य बहुजनानाम् रूढिवादः आसीत् अधुना यदा भवन्तः पुयुआन-ऊनी-स्वेटर-विपण्ये प्रविशन्ति तदा "पूर्ण-वर्गः" इति विज्ञापनफलके नेत्रयोः आकर्षकः शब्दः भवति
यु क्षियाओकिंग् इत्यनेन पत्रकारैः उक्तं यत् अद्यत्वे स्वेटराः केवलं कम्पनीयाः व्यापारक्षेत्रस्य भागः एव सन्ति for tongxiang sweaters औद्योगिकविकासस्य प्रतिरूपम्।
पुयुआन् बुनाई औद्योगिकपार्कप्रबन्धनसमितेः उपनिदेशकस्य पेङ्ग जेन् इत्यस्य मते, ऋतुकालात् बहिः विक्रयणं ग्राहकानाम् उच्चलाभप्रदर्शनस्य अनुसरणं प्रतिबिम्बयति, मध्यस्थं समाप्तं कृत्वा सीधा कारखानस्य स्रोतः प्रति गमनम्। "बाजारः सर्वोत्तमः शिक्षकः अस्ति। वयं माङ्गल्याः एतस्य परिवर्तनस्य तालमेलं धारयामः, विपण्यरूपान्तरणं प्रवर्धयामः, स्वेटरविपण्यस्य वितरणकेन्द्रात् गुणवत्तापूर्णप्रदर्शनव्यापारकेन्द्रे परिवर्तनं च प्रवर्धयामः।
"सम्प्रति अधिकांशव्यापारसंस्थाः मूलडिजाइनं सुदृढं कृत्वा उत्पादस्य गुणवत्तां सुधारयन्ति, येन डाउन जैकेटस्य ऑफ-पीक सीजनस्य सीमां उत्तमरीत्या भङ्गयितुं शक्यते, पिंगु चाइना गारमेण्ट् सिटी कम्पनीयाः परिचालननिदेशकः चेन् जी इत्यनेन पत्रकारैः उक्तं यत्... clothing city has launched original design styles for filing. पञ्जीकृतमूलडिजाइनशैल्याः संख्या २०१९ तमे वर्षे ८०० तः अधिकशैल्याः गतवर्षे २२०० तः अधिकशैल्याः यावत् वर्धिता । मौलिकता दृढतरं प्रतिस्पर्धां आनयति, दीर्घकालीनविक्रयं च प्राप्नोति ।
वसन्तमहोत्सवस्य अनन्तरं नूतनानि मॉडल् विकसितानि भवन्ति, वसन्तऋतौ बोर्डनिर्माणं प्रूफिंग् च भवति, मेमासे आदेशमेलाः भवन्ति, ग्रीष्मकाले ऑफ-सीजनमाडलाः विक्रीयन्ते, अगस्तमासे आदेशमेलाः भवन्ति, सितम्बरमासे क्रयणस्य शिखरं भवति, विक्रयः च भवति are rushed at the end of the year... अधुना "चतुर्षु ऋतुषु आदेशाः सन्ति, प्रत्येकं ऋतुः निष्क्रियः नास्ति।"
संवाददाता zou tiran हमारे संवाददाता tan luomin zou tan "कार्यकर्ता दैनिक" (पृष्ठ 4, सितम्बर 19, 2024)
स्रोतः- श्रमिक दैनिक
प्रतिवेदन/प्रतिक्रिया