समाचारं

शाण्डोङ्गः - प्रशिक्षु-एककेन युवानां प्रशिक्षणकाले मासिकरूपेण मूलभूतजीवनभत्ताः प्रदातव्याः।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन अभियांत्रिकी संजालसमाचाराः अद्यैव शाडोङ्गप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः शाण्डोङ्गप्रान्तीयवित्तविभागेन च संयुक्तरूपेण "शाडोङ्गप्रान्ते रोजगारप्रशिक्षणस्य कार्यान्वयननियमाः" (अतः "विवरणम्" इति उच्यन्ते) जारीकृताः, येषु... संगठनात्मकप्रबन्धनं, उत्तरदायित्वं, रोजगार-इण्टर्नशिपस्य संगठनं च कार्यान्वयनम्, प्रशिक्षण-इकाई-प्रबन्धनम्, प्रशिक्षु-प्रबन्धनम्, अनुदान-वितरणं, पर्यवेक्षणं, प्रबन्धनं च मानकीकृतं परिष्कृतं च कृत्वा रोजगार-इण्टर्नशिप-कार्यस्य सुचारु-कार्यन्वयनं सुनिश्चितं कृतम् अस्ति
"विवरणम्" दर्शयति यत् रोजगार-इण्टर्नशिप-कार्यं श्रेणीबद्ध-दायित्वस्य प्रादेशिक-प्रबन्धनस्य च अधीनं भविष्यति । महाविद्यालयस्य स्नातकाः ये विद्यालयं त्यक्त्वा २ वर्षाणाम् अन्तः नियोजिताः न सन्ति तथा च १६-२४ वर्षाणां पञ्जीकृताः बेरोजगाराः युवानः ये इण्टर्न्शिप्-कार्य्येषु भागं ग्रहीतुं इच्छन्ति ते इण्टर्न्शिप्-कालः सामान्यतया ३ तः १२ मासान् यावत् भवति, यस्मिन् काले इण्टर्न्शिप-इकाई क मासिकवेतनं समानकालस्य स्थानीयन्यूनतमवेतनस्य मानकमूलजीवनव्ययस्य, तथा कार्यसम्बद्धस्य चोटबीमा अथवा व्यक्तिगतदुर्घटनाबीमायाः भुक्तिः।
चित्रे सः दृश्यः दृश्यते यत्र शाडोङ्ग-प्रान्तस्य एकेन विश्वविद्यालयेन अद्यैव छात्रान् एकस्मिन् कम्पनीयां इण्टर्न्शिप्-कार्यं कर्तुं संगठितम् आसीत् । छायाचित्रं शाण्डोङ्गप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य सौजन्येन
"विवरणम्" रोजगारप्रशिक्षुता अनुदानार्थं आवेदनस्य मानकानि प्रक्रियाश्च निर्दिशति ये इकाइः रोजगारशिक्षुवृत्तिं स्वीकुर्वन्ति तेषां कृते स्थानीयन्यूनतमवेतनमानकस्य 60% रोजगारप्रशिक्षुता अनुदानं प्रदत्तं भविष्यति येषां 50% अथवा ततः अधिकः अवधारणदरः भवति वर्षस्य अन्तः इण्टर्नशिप-कालस्य समाप्तिः यूनिट्-कृते वर्षस्य अन्तः प्रशिक्षुवृत्ति-सम्पन्नानां सर्वेषां प्रशिक्षुणां कृते प्रशिक्षु-अनुदान-मानकं १० प्रतिशत-बिन्दुभिः वर्धितं भविष्यति (शेष-कालस्य प्रशिक्षु-अनुदानं विहाय)।
"विवरणम्" स्पष्टयति यत् रोजगारप्रशिक्षुसहायता "प्रथमं भुक्तिं कुर्वन्तु ततः पुनः पूरयन्तु" इति पद्धतिं स्वीकुर्वति प्रशिक्षु-एककं मासिकं, त्रैमासिकं वा अवधिसमाप्तेः आधारेण वा रोजगारप्रशिक्षु-अनुदानार्थं आवेदनं कर्तुं शक्नोति। पूर्ववर्षे ५०% वा ततः अधिकं प्रशिक्षुधारणादरयुक्तानां यूनिट्-समूहानां कृते सामग्रीप्रदानस्य आवश्यकता नास्ति, तथा च भेद-अनुदानं आगामिवर्षस्य आरम्भे एकमुष्टिरूपेण वितरितं भविष्यति
उल्लेखनीयं यत् "विवरणम्" इत्यस्य अनुसारं विदेशेषु विश्वविद्यालयेभ्यः योग्याः प्रत्यागताः, हाङ्गकाङ्ग, मकाओ, ताइवानदेशेषु विश्वविद्यालयेभ्यः स्नातकाः च रोजगार-इण्टर्न्शिप् अनुदान-नीतेः समानरूपेण अधिकारिणः सन्ति
तदतिरिक्तं "विवरणम्" रोजगार-इण्टर्नशिपस्य पर्यवेक्षणं प्रबन्धनं च सुदृढं करोति, यत्र प्रान्तस्य मानवसंसाधनं सामाजिकसुरक्षाविभागं च सर्वेषु स्तरेषु रोजगार-इण्टर्नशिपस्य संगठनस्य कार्यान्वयनस्य च पर्यवेक्षणं वर्धयितुं आवश्यकं भवति, प्रणाली-कार्यन्वयनं, नीति-कार्यन्वयनं, प्रशिक्षण-प्रभावशीलता, तथा निधि प्रबन्धन . (फन होंग्यान् गे होंगपु) २.
स्रोतः चीन अभियांत्रिकी संजाल
प्रतिवेदन/प्रतिक्रिया