समाचारं

हेङ्गडोङ्ग-नम्बर-१ मध्यविद्यालयः एयरोस्पेस्-प्रजननविज्ञान-लोकप्रियीकरण-क्रियाकलापस्य "उत्कृष्ट-सङ्गठन-एककम्" इति उपाधिं प्राप्तवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

18 सितम्बर दिनाङ्के नवीनाः हुनानग्राहकसमाचाराः (संवाददाता लियू जिओपेङ्ग्) 14 सितम्बर् दिनाङ्के 2024 तमस्य वर्षस्य राष्ट्रियविज्ञानलोकप्रियीकरणदिवसस्य (हुनान) गृहकार्यक्रमस्य शुभारम्भसमारोहः हुनानप्रान्तीयप्रदर्शनीभवने आयोजितः। समारोहे हेङ्गडोङ्ग-मण्डलस्य प्रथमक्रमाङ्कस्य मध्यविद्यालयः हुनान्-प्रान्तीयविज्ञान-प्रौद्योगिकी-सङ्घेन जारीकृतानां एयरोस्पेस्-प्रजनन-विज्ञान-लोकप्रियीकरण-क्रियाकलापानाम् कृते "उत्तम-सङ्गठन-एककम्" इति उपाधिं प्राप्तवान्, विद्यालयस्य शिक्षकः हू-यान्लिन्-इत्यनेन अपि "प्रान्तीय-उत्कृष्ट-विज्ञान-लोकप्रियीकरणं" इति नामाङ्कनं प्राप्तम् परामर्शदाता"।
हेङ्गडोङ्ग प्रथमक्रमाङ्कस्य मध्यविद्यालयः विज्ञानशिक्षां विद्यालयविकासस्य महत्त्वपूर्णं आधारशिला इति सर्वदा एव मन्यते । विद्यालयः न केवलं कक्षायां वैज्ञानिकज्ञानस्य अध्यापनं प्रति केन्द्रितः अस्ति, अपितु छात्राणां विज्ञानविषये रुचिं उत्तेजयति तथा च रङ्गिणः विज्ञानलोकप्रियीकरणक्रियाकलापाः, वैज्ञानिकसंशोधनअभ्यासपरियोजनाः, सुप्रसिद्धवैज्ञानिकान् आमन्त्रयितुं च इत्यादीनां विविधपद्धतीनां माध्यमेन तेषां नवीनचिन्तनस्य व्यावहारिकक्षमतानां च संवर्धनं करोति परिसरं प्रति। अस्मिन् सर्वोपरि बहुआयामी वैज्ञानिकशिक्षाप्रतिरूपेण चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य उत्कृष्टप्रोफेसरः पेङ्ग चेङ्गझी, फुडानविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य प्राध्यापकः क्षियाङ्ग होङ्गजुन्, हे इत्यादयः अनेके उत्कृष्टाः पूर्वविद्यार्थिनः संवर्धिताः सन्ति चीन एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य प्रथमविभागस्य निदेशकः वी तेषां वैज्ञानिकसंशोधनक्षेत्रेषु उत्कृष्टानि उपलब्धयः सन्ति तथा च राष्ट्रियवैज्ञानिकप्रौद्योगिकीप्रगतेः सामाजिकविकासे च महत्त्वपूर्णं योगदानं दत्तम्।
अस्मिन् समये "उत्कृष्टसङ्गठन-एककम्" इति उपाधिं जित्वा न केवलं हेङ्गडोङ्ग-नम्बर-१ मध्यविद्यालयस्य पूर्वविज्ञानशिक्षाकार्यस्य पुष्टिः, अपितु भविष्यस्य विज्ञानशिक्षायाः अपेक्षाः अपि सन्ति हेङ्गडोङ्ग नम्बर १ मध्यविद्यालयः एतत् अवसरं स्वीकृत्य विज्ञानशिक्षायाः सुधारं निरन्तरं गभीरं कर्तुं, विज्ञानलोकप्रियीकरणकार्यस्य कृते विचारान् नवीनीकर्तुं, अभिनवभावनायाः व्यावहारिकक्षमतायाश्च अधिकानि उच्चगुणवत्तायुक्तप्रतिभानां संवर्धनार्थं प्रयतते, देशस्य वैज्ञानिकतया च अधिकं योगदानं दास्यति प्रौद्योगिकी नवीनता तथा सतत विकास .
प्रतिवेदन/प्रतिक्रिया