समाचारं

bmw स्वस्य प्रदर्शनमार्गदर्शनं न्यूनीकरोति विद्युत्करणपरिवर्तने "अपराधस्य रक्षायाश्च" संतुलनं कथं करणीयम्?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीएमडब्ल्यू समूहेन अद्यैव २०२४ वित्तवर्षस्य कृते स्वस्य कार्यप्रदर्शनमार्गदर्शनस्य समायोजनं कृतम्, अनेके प्रमुखाः आँकडा: पूर्वं अपेक्षितापेक्षया न्यूनाः आसन् । बीएमडब्ल्यू समूहेन उक्तं यत् आपूर्तिकर्ताद्वारा प्रदत्ता एकीकृता ब्रेकिंग प्रणाली प्रासंगिकवितरणप्रक्रियायाः अन्येषु तकनीकीसमस्यासु च स्थगितवती तदतिरिक्तं चीनीयविपण्ये तीव्रप्रतिस्पर्धात्मकदबावस्य अपि प्रभावः अभवत्।
वस्तुतः बीएमडब्ल्यू सहितं बहुराष्ट्रीयकारकम्पनयः परिवर्तनात् आव्हानानां श्रृङ्खलायाः सामनां कुर्वन्ति । अस्मिन् वर्षे प्रथमार्धे मर्सिडीज-बेन्ज्, बीएमडब्ल्यू, ऑडी इत्यादीनां त्रयाणां प्रमुखानां विलासिताकारब्राण्ड्-समूहानां राजस्वं लाभं च सर्वं न्यूनीकृतम् । जर्मन-कार-उत्पादनस्य, पार्ट्स्-संस्थानानां च बन्दीकरणस्य हाले योजनानां अनन्तरं फोक्सवैगन-समूहः पूर्वं सम्मतस्य त्रिंशत्-वर्षीयस्य रोजगार-गारण्टी-सम्झौतेः समाप्तिम् उद्यतः अस्ति
वाहन-उद्योगस्य विश्लेषकः रेन वानफू बीजिंग-न्यूज-शेल्-वित्त-सम्वादकस्य साक्षात्कारे अवदत् यत् चीनीय-बाजारेण आरब्धा नवीन-ऊर्जा-वाहन-क्रान्तिः चीनी-बाजारात् वैश्विक-बाजारं प्रति प्रसृता अस्ति विलासिता-ब्राण्ड्-समूहानां बहुराष्ट्रीय-कार-कम्पनीनां च कृते, एतत् आवश्यकम् अस्ति रूढिवादी भवतु।
बीएमडब्ल्यू अनेके प्रमुखप्रदर्शनदत्तांशं न्यूनीकरोति, फोक्सवैगन जर्मनीदेशे द्वौ कारखानौ बन्दं कर्तुं शक्नोति
बीएमडब्ल्यू इत्यनेन अस्मिन् समये वित्तवर्षस्य २०२४ कृते स्वस्य कार्यप्रदर्शनमार्गदर्शनं समायोजितम्, यत्र वितरणस्य मात्रा, व्याजस्य करस्य च पूर्वं लाभस्य मार्जिनस्य, पूंजीप्रयोगस्य प्रतिफलस्य च आँकडा: सन्ति विशेषतः, गतवर्षस्य समानकालस्य तुलने, बीएमडब्ल्यू समूहः अपेक्षां करोति यत् वितरणस्य मात्रायां वर्षे वर्षे किञ्चित् न्यूनता भविष्यति, तथा च पूर्वं २०२४ तमे वर्षे ईबीआईटी-मार्जिनं ६% तः ७% पर्यन्तं भवितुं शक्नोति इति अपेक्षा अस्ति, पूर्वं ८% - १०% नियोजितपुञ्जस्य प्रतिफलनं ११% तः १३% पर्यन्तं भविष्यति, पूर्वं १५% तः २०% पर्यन्तं भवति स्म ।
बीएमडब्ल्यू इत्यनेन उक्तं यत् एकीकृतब्रेकिंगप्रणाल्याः सम्बद्धाः तकनीकीविषयाः ब्राण्डस्य १५ लक्षाधिकवाहनानि प्रभावितयन्ति, तस्य परिणामेण तृतीयत्रिमासे अतिरिक्त उच्चवारण्टीव्ययः भविष्यति। उपर्युक्तं एकीकृतं ब्रेकिंग-प्रणाली जर्मन-महाद्वीपीय-समूहेन प्रदत्ता इति कथ्यते । कॉन्टिनेण्टल् इत्यनेन अपि एकस्मिन् वक्तव्ये उल्लेखः कृतः यत् केचन इलेक्ट्रॉनिकघटकाः किञ्चित्पर्यन्तं क्षतिग्रस्ताः भवितुम् अर्हन्ति, यस्य परिणामेण तया उत्पादितानां ब्रेकप्रणालीनां "लघुभागः" बीएमडब्ल्यू समूहाय आपूर्तिः करणीयः तदतिरिक्तं बीएमडब्ल्यू इत्यनेन अपि उक्तं यत् चीनादिषु महत्त्वपूर्णेषु एशियाईविपण्येषु प्रतिस्पर्धायाः दबावेन सह सम्बद्धम् अस्ति । एतया वार्तायां प्रभाविताः बहवः संस्थाः बीएमडब्ल्यू समूहस्य लक्ष्यशेयरमूल्यानि न्यूनीकृतवन्तः।
वस्तुतः इन्धनवाहनयुगे दिग्गजाः इति नाम्ना बहुराष्ट्रीयकारकम्पनयः स्वपरिवर्तने दबावस्य सामनां कुर्वन्ति ।
अधुना एव फोक्सवैगनसमूहेन उक्तं यत् जर्मनीदेशे एकं वाहनकारखानं, पार्ट्स् कारखानं च बन्दं कर्तुं विचारयति यत् तेन व्ययस्य कटौतीं कर्तुं शक्यते। तदतिरिक्तं फोक्सवैगनसमूहः स्वस्य ३० वर्षीयं रोजगारप्रतिश्रुतिसम्झौतां समाप्तुं प्रवृत्तः अस्ति, यस्मिन् नियमः अस्ति यत् फोक्सवैगनसमूहः २०२९ पर्यन्तं जर्मनीदेशे स्वस्य षट्कारखानेषु कर्मचारिणः परिच्छेदं कर्तुं न शक्नोति।
अस्याः कार्यश्रृङ्खलायाः पृष्ठतः फोक्सवैगन-समूहस्य परिवर्तने फोक्सवैगन-यात्रीकार-ब्राण्ड्-उपयोग-दरं सुधारयितुम् यत् दबावः अस्ति वाहन-उद्योगस्य वरिष्ठः विश्लेषकः मेई सोङ्गलिन् इत्यस्य मतं यत् यूरोपीय-घरेलु-विपण्ये विद्युत्-करणस्य माङ्गल्यं मन्दं जातम्, यदा तु चीनीय-विपण्ये विद्युत्-परिवर्तनं त्वरितम् अभवत्, तथा च स्वतन्त्र-ब्राण्ड्-मध्ये बहुराष्ट्रीयकारकम्पनीनां विपण्यभागं निरन्तरं निपीडयन्ति।
बहुराष्ट्रीयकारकम्पनीनां परिवर्तनस्य गतिं त्वरयितुं आवश्यकता वर्तते
अस्मिन् वर्षे प्रथमार्धे जर्मन-विलासिता-ब्राण्ड्-त्रयाणां प्रमुखानां राजस्वं लाभं च सर्वेषां भिन्न-भिन्न-प्रमाणेन न्यूनता अभवत्, ते सर्वे च उल्लेखितवन्तः यत् चीनीय-विपण्ये अधिकाधिकं तीव्र-प्रतिस्पर्धायाः प्रभावः कार्य-प्रदर्शने अधिकः अभवत् फोक्सवैगन-समूहेन अस्य वर्षस्य प्रथमार्धे राजस्वं वर्धितम् किन्तु लाभः न वर्धितः इति अर्धवार्षिकप्रतिवेदने अस्य वर्षस्य प्रथमार्धे चीनीयविपण्ये विक्रयः ७.४% न्यूनः अभवत्, चीनीयविपण्ये च स्पर्धा इति उल्लेखः कृतः उग्रः इति ।
बीएमडब्ल्यू ग्रुप् ग्रेटर चाइना इत्यस्य अध्यक्षः मुख्यकार्यकारी च गाओ क्षियाङ्ग इत्यनेन उक्तं यत् सः यथासम्भवं स्वस्य लयं निर्वाहयितुम् आशास्ति तथा च विक्रयतालस्य विक्रयगुणवत्तायाः च मध्ये सन्तुलनं प्राप्तुं शक्नोति। तदतिरिक्तं वयं स्थानीय-अनुसन्धान-विकास-क्षमतां वर्धयिष्यामः, चीनीय-प्रौद्योगिकी-कम्पनीभिः सह सहकार्यं च अनुकूलं करिष्यामः | विद्युत्करणस्य दृष्ट्या योजनानुसारं नूतनपीढीयाः प्रतिरूपस्य उत्पादनं आगामिवर्षे आरभ्यते, तस्य उत्पादनं २०२६ तमे वर्षे शेन्याङ्ग-नगरे आन्तरिकरूपेण भविष्यति, चीनीयविपण्ये विद्युत्करणप्रक्रियायाः प्रचारः निरन्तरं भविष्यति
ऑडी इत्यनेन उक्तं यत् आगामिवर्षे चीनीयबाजारे पीपीई-मञ्चे प्रथमं मॉडलं प्रक्षेपयिष्यति तदतिरिक्तं पीपीसी-विलासिता-इन्धन-वाहन-मञ्चे स्थानीय-माडलस्य नूतन-पीढी-प्रक्षेपणं करिष्यति, तथा च 1990 तमे वर्षे स्वस्य उत्पाद-पङ्क्तिं व्यापकरूपेण उन्नयनं कर्तुं योजनां करोति चीनी विपण्यम्। मर्सिडीज-बेन्ज-कम्पनी २०२५ तमे वर्षात् आरभ्य चीन-अनन्य-नवीन-शुद्ध-विद्युत्-दीर्घ-चक्रीय-सीएलए-माडल-अन्य-माडल-इत्यादीन् क्रमेण उत्पादनं कर्तुं योजनां करोति ।
वस्तुतः वर्षस्य प्रथमार्धे अन्येषां बहुराष्ट्रीयकारकम्पनीनां प्रदर्शनात् न्याय्यं चेत् ते अपि परिवर्तनस्य दबावस्य सामनां कुर्वन्ति । फोर्ड-संस्थायाः राजस्वं वर्धितम् किन्तु वर्षस्य प्रथमार्धे लाभः न वर्धितः, चीनीयविपण्ये तस्य विक्रयः न्यूनीभूतः, जनरल् मोटर्स्-कम्पनी अद्यापि चीनीयविपण्ये लाभं न कृतवान्, तस्य विपण्यभागः च वर्षे वर्षे अधिकं न्यूनः अभवत् वर्षस्य प्रथमार्धे अनेकेषां जापानी-कोरिया-कार-कम्पनीनां प्रदर्शनं अपेक्षां न पूरितवान् ।
रेन् वानफू इत्यनेन उक्तं यत् चीनीयविपण्ये बहुराष्ट्रीयकारकम्पनीनां भागः चीनीयकारब्राण्ड्-द्वारा अधिकं क्षीणः अभवत् । मेई सोङ्गलिन् इत्यस्य दृष्ट्या चीनीयवाहनविपणनं सर्वदा स्थानीयब्राण्ड्-विदेशीय-ब्राण्ड्-योः (संयुक्त-उद्यम-आयात-ब्राण्ड्-सहितं) परस्परं संयोजनेन विकसितम् अस्ति यदा स्थानीय-ब्राण्ड्-गुणवत्तायां सुधारः भविष्यति तदा विदेशीय-ब्राण्ड्-समूहानां गुणवत्ता-लाभः महती न्यूनीभवति
मेई सोङ्गलिन् इत्यनेन अग्रे व्याख्यातं यत् विलासिताकारब्राण्ड्-इत्यादीनां बहुराष्ट्रीयकार-कम्पनीनां स्मार्ट-विद्युत्-परिवर्तनस्य कृते अद्यापि प्रयत्नानाम् आवश्यकता वर्तते, यत्र टेस्ला, एनआईओ, आइडियाल्, वेन्जी इत्यादीनां नूतन-शक्ति-ब्राण्ड्-समूहानां प्रबल-उत्थानम्, बहुराष्ट्रीय-कार-कम्पनीनां विपण्यं निपीडयति
कतिपयदिनानि पूर्वं बीजिंग-न्यूज-शेल्-वित्त-सम्वादकः बीजिंग-क्षेत्रे अनेक-संयुक्त-उद्यम-ब्राण्ड्-4s-भण्डारं गत्वा ज्ञातवान् यत् बहुविध-संयुक्त-उद्यम-ब्राण्ड्-इत्यस्य ईंधन-वाहनानां, नवीन-ऊर्जा-वाहनानां च प्रचारस्य भिन्न-स्तराः सन्ति बीजिंगक्षेत्रे bmw 4s भण्डारस्य एकः विक्रेता अवदत् यत् सम्प्रति मध्यशरदमहोत्सवस्य कार्यक्रमः अस्ति तथा च मूल्यस्य छूटः अतीव प्रबलः अस्ति उदाहरणार्थं 5 श्रृङ्खलायां प्रायः 140,000 युआन् इत्येव छूटं दातुं शक्यते, तथा च 2 श्रृङ्खला भवितुं शक्नोति 100,000 युआन् अधिकेन छूटं दत्तम्। faw-volkswagen 4s भण्डारस्य विक्रयकर्मचारिणः अवदन् यत् मध्यशरदमहोत्सवस्य समये भण्डारे प्रचाराः अतीव प्रबलाः सन्ति यथा, lanxun कृते छूटः प्रायः 100,000 युआन् अस्ति, lanjing कृते छूटः 50,000 युआन् अधिकः अस्ति, तथा च the id.4 crozz and id.6 crozz इति द्वयोः अपि 60,000 युआन् अतिक्रान्तम्।
मेई सोङ्गलिन् इत्यस्य मते एकदा स्थानीयब्राण्डस्य गुणवत्ता उपभोक्तृणां अपेक्षां प्राप्नोति तदा तस्य व्यय-प्रभावशीलतायाः लाभः प्रतिबिम्बितः भविष्यति, यत् क्रमेण विदेशीयब्राण्ड्-समूहान् स्वस्य व्यय-प्रभावशीलतां सुधारयितुम् बाध्यं करिष्यति चीनीयविपण्ये बहुराष्ट्रीयकारकम्पनीनां विकासः एतादृशं स्तरं प्राप्तवान् यत्र ते चीनीयविपण्ये दीर्घकालं यावत् जीवितुं एकस्मिन् मॉडले अवलम्बितुं न शक्नुवन्ति पूर्वं केवलं गुणवत्तापूर्णप्रतियोगितायाः उपरि अवलम्बनात् उच्चगुणवत्तायुक्तव्यय-प्रभाविप्रतियोगितायाः उपरि अवलम्बनं यावत् ।
रेन् वानफू इत्यनेन उक्तं यत् चीनीयवाहनविपण्यं विद्युत्करणं प्रति स्वस्य परिवर्तनं त्वरयति, बहुराष्ट्रीयवाहनकम्पनीभिः नूतनऊर्जावाहनानां क्षेत्रे अनुसन्धानं विकासं च वर्धयितुं चीनीबाजारस्य आवश्यकतानां प्रतिक्रियारूपेण स्थानीयकृतानां उत्पादानाम् गौणविकासः करणीयः। "गुप्तचर-विद्युत्-परिवर्तनं कथं त्वरितं प्रवर्धयितव्यं च इति कुञ्जी भवितुमर्हति यत् बहुराष्ट्रीयकारकम्पनयः भविष्ये चीनीयविपण्ये जीवितुं प्रतिस्पर्धां च कर्तुं शक्नुवन्ति वा इति।
बीजिंग न्यूज शेल् वित्त संवाददाता वाङ्ग लिन्लिन्
सम्पादक युए कैझोउ
प्रूफरीडिंग लुसी
प्रतिवेदन/प्रतिक्रिया