समाचारं

एआइ ऊर्जासुविधानां निर्माणार्थं ३० अरब अमेरिकीडॉलर् निवेशकोषं स्थापयितुं ब्ल्यार्कॉक्, माइक्रोसॉफ्ट् च योजनां कुर्वन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य बृहत्तमेषु सम्पत्तिप्रबन्धनसमूहेषु अन्यतमः ब्लैक रॉक्, प्रौद्योगिकीविशालकायः माइक्रोसॉफ्ट् च अमेरिकी-डॉलर्-३० अरब-डॉलर्-रूप्यकाणां एआइ (कृत्रिमबुद्धिः) आधारभूतसंरचनाकोषं प्रारम्भं कर्तुं योजनां कुर्वन्ति
१७ सितम्बर् दिनाङ्के स्थानीयसमये माइक्रोसॉफ्ट, ब्लैक रॉक् इत्यादयः कम्पनयः एआइ-निवेशे साझेदारीम् अघोषयन्ति स्म, एआइ-समर्थकं दत्तांशकेन्द्रेषु अन्येषु च आधारभूतसंरचनेषु संयुक्तरूपेण निवेशं करिष्यन्ति वैश्विक एआइ इन्फ्रास्ट्रक्चर इन्वेस्टमेण्ट् पार्टनरशिप (gaip) इति नामकं रणनीतिकसहकार्यस्य उद्देश्यं विश्वस्य बृहत्तमः एआइ निवेशकोषः भवितुम् अस्ति तथा च ऋणसहितं निजीइक्विटीनिवेशे ३० अरब अमेरिकीडॉलर् आकर्षयितुं उद्देश्यं वर्तते वित्तपोषणं सहितं भविष्यस्य कुलनिवेशक्षमता एवम् अधिका भविष्यति १०० अब्ज अमेरिकीडॉलर् इति रूपेण ।
ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् (gip) इति निजी इक्विटी कोषप्रबन्धनकम्पनी यस्य अधिग्रहणं ब्लैकरॉक् इत्यनेन कर्तुं प्रवृत्ता अस्ति, अबूधाबीसर्वकारेण समर्थिता निवेशकम्पनी एमजीएक्स इत्यादीनि अपि अस्मिन् कोषे भागीदाराः सन्ति इति समाचारानुसारं जीएआइआईपी ओपन इत्यस्य समर्थनं करिष्यति architecture and a wide range of ecosystems , ऊर्जा परियोजना सहितं आधारभूतसंरचनानिवेशाः मुख्यतया संयुक्तराज्ये नियोजिताः भविष्यन्ति, तस्य भागीदारदेशेषु केचन धनराशिः नियोजिताः भविष्यन्ति।
फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​उल्लेखः अस्ति यत् एआइ उत्पादानाम् आवश्यकानां विस्मयकारीणां शक्तिनां डिजिटलमूलसंरचनानां च आवश्यकतानां सम्बोधनाय निवेशवाहनं विनिर्मितम् अस्ति, येषां सामना आगामिषु कतिपयेषु वर्षेषु तीव्रक्षमतायाः अटङ्कानां सामना कर्तुं शक्यते इति अपेक्षा अस्ति। एआइ कम्प्यूटिंग् शक्तिः पूर्वप्रौद्योगिकीनवाचारानाम् अपेक्षया दूरतरं शक्तिं आवश्यकं भवति तथा च विद्यमान ऊर्जा आधारभूतसंरचनायाः उपरि दबावं जनयति ।
१७ दिनाङ्के माइक्रोसॉफ्ट (nasdaq: msft) इत्यस्य शेयर्स् ०.२४% वर्धमानाः प्रतिशेयरं ४३५.१५ अमेरिकीडॉलर् इति यावत् समाप्ताः, यस्य कुलविपण्यमूल्यं ३.२३ खरब अमेरिकीडॉलर् अभवत् । ब्लैकरॉक् (nyse: blk) १.०४% वर्धमानं प्रतिशेयरं ९०४.५२ डॉलरं यावत् बन्दं जातम्, यस्य कुलविपण्यमूल्यं १३४ अरब डॉलरः अभवत् ।
अस्य वित्तपोषणस्य प्रतिक्रियारूपेण माइक्रोसॉफ्ट-अध्यक्षः मुख्यकार्यकारी च सत्या नडेल्ला अवदत् यत् "वयं एतत् सुनिश्चितं कर्तुं प्रतिबद्धाः स्मः यत् एआइ सर्वेषु आर्थिकक्षेत्रेषु नवीनतां चालयितुं विकासं च प्रवर्तयितुं शक्नोति। gaiip अस्मान् एतां दृष्टिं साकारं कर्तुं साहाय्यं करिष्यति, तथा च वयं इदं वित्तीय-उद्योगं च एकत्र आनयिष्यामः भविष्यस्य आधारभूतसंरचनायाः निर्माणं कृत्वा स्थायिरूपेण शक्तिं दातुं नेतारः” इति ।
ब्लैकरॉक् अध्यक्षः मुख्यकार्यकारी च लैरी फिङ्क् इत्यनेन उक्तं यत्, “डाटा-केन्द्राणि, विद्युत्-आदि-एआइ-अन्तर्गत-संरचना-निर्माणार्थं निजी-पूञ्जी-संयोजनेन दीर्घकालीन-निवेश-अवकाशेषु खरब-डॉलर्-रूप्यकाणां तालान् उद्घाटिताः भविष्यन्ति, एते निवेशाः डिजिटल-अर्थव्यवस्थायाः आधारशिलाः सन्ति वृद्धिः, रोजगारस्य सृजनं च एआइ प्रौद्योगिकी नवीनतां चालयति।"
एतत् सहकार्यं दर्शयति यत् वालस्ट्रीट्-नगरस्य एआइ-क्षेत्रे अद्यापि महती निवेशरुचिः विश्वासः च अस्ति । तदतिरिक्तं एआइ-चिप्स्-क्षेत्रे अग्रणीः एनवीडिया एआइ-पारिस्थितिकीतन्त्रस्य संयुक्तरूपेण निर्माणार्थं एआइ-दत्तांशकेन्द्रेषु एआइ-कारखानेषु च विशेषज्ञतां सहितं gaiip-सङ्घस्य समर्थनं प्रदास्यति
एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत्, "त्वरितं कम्प्यूटिंग् तथा जनरेटिव् एआइ अग्रिमे औद्योगिकक्रान्तिषु एआइ आधारभूतसंरचनायाः वर्धमानमागधां चालयति। एनवीडिया जीएआईआईपी तथा तस्य पोर्टफोलियो कम्पनीनां डिजाइनं एकीकरणं च समर्थयितुं पूर्ण-स्टैक् कम्प्यूटिङ्ग् मञ्चरूपेण स्वस्य विशेषज्ञतायाः लाभं लप्स्यते उद्योगस्य नवीनतां प्रवर्धयितुं एआइ-कारखानम्” इति ।
अन्तर्राष्ट्रीय ऊर्जा एजेन्सी पूर्वं भविष्यवाणीं कृतवती यत् वैश्विकदत्तांशकेन्द्रस्य विद्युत्-उपभोगः २०२६ तमे वर्षे १,००० टेरावाट्-घण्टाभ्यः अधिकः भवितुम् अर्हति, यत् २०२२ तमे वर्षे विद्युत्-उपभोगात् दुगुणाधिकम् अस्ति
केवलं एकसप्ताहपूर्वं स्थानीयसमये सितम्बरमासस्य १२ दिनाङ्के व्हाइट हाउसेन घोषितं यत् सः विभिन्नसरकारीविभागानाम् नीतीनां समन्वयार्थं एआइ-दत्तांशकेन्द्रस्य आधारभूतसंरचनाकार्यसमूहस्य स्थापनां करिष्यति सुरक्षापरिषदः व्हाइट हाउसस्य च मुख्याधिकारीकार्यालयस्य उपप्रमुखः । तस्मिन् एव काले अमेरिकी ऊर्जाविभागः एआइ-दत्तांशकेन्द्रस्य विकासाय समर्थनार्थं विविधपरियोजनानां उपयोगाय एआइ-दत्तांशकेन्द्रसङ्गतिदलं निर्मास्यति १२ तमे दिनाङ्के एनवीडिया-सङ्घस्य मुख्यकार्यकारी हुआङ्ग जेन्सेन्, ओपनएआइ-सङ्घस्य मुख्याधिकारी सैम आल्टमैन् च सहितः अमेरिकी-प्रौद्योगिकी-उद्योगस्य कार्यकारीणां समूहः व्हाइट हाउस्-नगरम् आगत्य बाइडेन्-प्रशासनस्य वरिष्ठाधिकारिभिः अन्यैः उद्योगनेतृभिः सह मिलितवान्
द पेपर रिपोर्टर हु हन्यान
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया