समाचारं

कथं भण्डारः शोरूपेण परिणतुं शक्नोति ? "भ्राता याङ्गः" विश्वासस्य संकटे अस्ति।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता डोङ्ग जिंग्यी इत्यनेन शङ्घाईतः समाचारः दत्तः

मध्यशरदमहोत्सवः अतीतः, परन्तु जिओ याङ्गस्य लाइवप्रसारणकक्षे चन्द्रकेक्सविवादः अद्यापि न गतः।

१८ सितम्बर् दिनाङ्के गुआङ्गझौ हुआडू-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः मेइचेन्-चन्द्रकेक्स-सम्बद्धस्य स्थितिः विषये प्रतिवेदनं जारीकृतम्, यत्र सर्वेषां परीक्षणपरिणामानां योग्यता इति उक्तम् परन्तु उपभोक्तारः तत् न क्रीतवन्तः, अस्य विषयस्य केन्द्रं याङ्गभ्रातुः "मिथ्याप्रचारस्य" "उपभोक्तृणां भ्रामकस्य" शङ्का अस्ति इति मन्यन्ते स्म, अद्यापि च एतत् निष्कर्षं न गतं

वर्तमान समये "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" प्रमुखानां ई-वाणिज्यमञ्चानां अलमारयः निष्कासिताः, "क्रेजी लिटिल् याङ्ग ब्रदर" इत्यस्य डौयिन् खाता अपि प्रभावितः अस्ति, येन अनुयायिनां गम्भीरः हानिः अभवत् तथ्याङ्कानि दर्शयन्ति यत् विगत ३० दिवसेषु अस्य खातेः २१८ लक्षं अनुयायिनः नष्टाः अभवन् ।

तथा च याङ्गः भ्राता केवलं शीर्षलंगरानाम् वर्तमानस्थितेः सूक्ष्मविश्वः एव अस्ति। यथा, सिम्बा पूर्वं दण्डितः आसीत्, तस्य खातेः नकलीपक्षिनीडविक्रयणस्य कारणेन प्रतिबन्धितः आसीत् तथा च जिओ याङ्ग गे इत्यस्य प्रून् रसः सीमाशुल्केन प्रतिबन्धितः आसीत्, रेचकसामग्रीः अपि ज्ञाताः... अस्य अत्यन्तं उच्चलोकप्रियतायाः कारणात् शीर्षस्थानां लंगरानाम् उत्पादानाम् गुणवत्तायाः आपूर्तिस्य च समस्याः अधिकाधिकं स्पष्टाः अभवन्।

विशेषतः अद्यतन-नकली-प्रकरणैः उपभोक्तृणां लंगरयोः च विश्वासः अग्रे आगतवान् । एताः समस्याः न केवलं उपभोक्तृणां अधिकारान् हितं च हानिं कुर्वन्ति, अपितु एंकर-प्रतिष्ठां, उद्योगस्य स्वस्थविकासं च प्रभावितयन्ति ।

"केचन लाइव प्रसारणाः उपभोक्तृन् आकर्षयितुं उत्पादस्य एव गुणवत्तायाः अथवा व्यय-प्रभावशीलतायाः अपेक्षया अतिशयोक्तिपूर्णेषु, नेत्रयोः आकर्षकविपणनपद्धतिषु अधिकं अवलम्ब्य 'विक्रयणं' 'शो'रूपेण परिणमयन्ति। समग्रविपणनवातावरणं अधिकं चालयितुं आवश्यकम् सकारात्मकदिशि।

उद्योगः सामान्यतया मन्यते यत् यथा लाइव स्ट्रीमिंग् महत्त्वपूर्णं विक्रयमार्गं जातम्, तथैव एंकरः एव, उत्पादविक्रयशृङ्खलायां कडिरूपेण, आपूर्तिशृङ्खलाप्रबन्धनक्षमतां सुदृढं कर्तुं आवश्यकं भवति, प्रचारस्य प्रचारस्य च व्यवहारस्य अपि मानकीकरणस्य आवश्यकता वर्तते

चन्द्रमाः कुत्र सन्ति ?

अस्मिन् समये विवादस्य उत्पत्तिः लाइव् प्रसारणकक्षे मेइचेङ्ग् चन्द्रकेक्स् इत्यस्मात् अभवत् ।

लाइव-प्रसारणस्य समये याङ्ग-भ्राता दावान् अकरोत् यत् एषः चन्द्र-केक् उच्चस्तरीयः हाङ्गकाङ्ग-ब्राण्ड् अस्ति, कृष्णवर्णीय-ट्रफल्-इत्येतत् अस्ति, मिशेलिन्-मास्टरेन च निर्मितम् अस्ति । सः अपि लाइव-प्रसारणे अवदत् यत् हाङ्गकाङ्ग-देशे अस्य चन्द्र-केकस्य अफलाइन-मूल्यं प्रतिपेटी ७०० युआन्-पर्यन्तं भवति, परन्तु तस्य लाइव-प्रसारण-कक्षे मूल्यं अधिकं किफायती अस्ति

परन्तु तदनन्तरं अन्वेषणेन ज्ञातं यत् चन्द्रमाकं हाङ्गकाङ्ग-देशे न, अपितु ग्वाङ्गझौ-नगरे, फोशान्-नगरे च निर्मितम् । एतेन आविष्कारेण व्यापकविवादः उत्पन्नः, अनेके उपभोक्तारः नेटिजनाः च प्रश्नं कृतवन्तः यत् लाइवप्रसारणे जिओ याङ्गस्य प्रचारः मिथ्या अस्ति वा इति । केचन नेटिजनाः अवदन् यत् ते हाङ्गकाङ्गस्य मुख्यधारायां ऑनलाइन-शॉपिङ्ग्-मञ्चेषु मेइचेन्-चन्द्र-मञ्चानां विषये विक्रय-सूचनाः न प्राप्नुवन्ति, तथा च मेइचेन्-चन्द्र-मञ्चानां विषये हाङ्गकाङ्ग-नगरे भौतिक-भण्डाराः नास्ति

तियान्यान्चा सूचना दर्शयति यत् हाङ्गकाङ्ग मेइचेङ्ग फूड ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्थापना २०१९ तमे वर्षे अभवत् तथा च तस्य पञ्जीकृतस्थानं हाङ्गकाङ्ग विशेषप्रशासनिकक्षेत्रे अस्ति। तथापि ब्राण्ड्-सञ्चालकः गुआङ्गझौ मेइचेङ्ग् फूड् कम्पनी लिमिटेड् अस्ति, यस्य स्थापना २०१९ तमे वर्षे अभवत्, ग्वाङ्गडोङ्ग-प्रान्तस्य गुआङ्गझौ-नगरे स्थिता अस्ति । निर्माता गुआङ्गझौ मेइचेङ्ग खाद्य प्रौद्योगिकी कं, लिमिटेड, २०१४ तमे वर्षे स्थापिता अस्ति ।

मेइचेन् मूनकेक्स् इत्यस्य संचालकेन उक्तं यत् ब्राण्ड् हाङ्गकाङ्ग-देशे पञ्जीकृतः अस्ति, तस्य व्यापारचिह्नपञ्जीकरणप्रमाणपत्रं च अस्ति, उत्पादनस्य आधाराः च ग्वाङ्गझौ-नगरे, फोशान्-नगरे च स्थिताः सन्ति गुआङ्गझौ मेइचेङ्ग फूड टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य मानवसंसाधनविभागस्य प्रभारी प्रासंगिकः व्यक्तिः मीडियाभ्यः अवदत् यत् कम्पनी हाङ्गकाङ्ग-देशे ब्राण्ड्-पञ्जीकरणं कृतवती अस्ति, मुख्यभूमियां चन्द्र-केक्स्-उत्पादनं च करोति, अस्मिन् किमपि दोषः नास्ति इति न मन्यते .

तथापि उपभोक्तारः हाङ्गकाङ्ग-देशे ब्राण्ड्-लोकप्रियतायाः विक्रयस्य च विषये संशयं कुर्वन्ति । केचन उपभोक्तारः मालस्य प्रत्यागमनस्य प्रयासे अङ्गीकृताः आसन् मेइचेङ्ग मूनकेक् ग्राहकसेवा प्रतिवदति स्म यत् यतः मूनकेक् ऋतुविशेषाहाराः सन्ति, ते ७ दिवसीयं कारणहीनं प्रत्यागमनं विनिमयसेवां न समर्थयन्ति। प्रतिक्रियायाः कारणात् उपभोक्तृणां असन्तुष्टिः अधिका अभवत् ।

१४ सितम्बर् दिनाङ्के गुआङ्गझौ हुआडू-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-संस्थायाः कथनमस्ति यत्, मेइचेन्-चन्द्र-चन्द्र-विषये ऑनलाइन-चर्चायां ध्यानं दत्तम्, नियामक-अधिकारिभिः च अन्वेषणे हस्तक्षेपः कृतः १७ सितम्बर् दिनाङ्के हेफेई उच्चप्रौद्योगिकीक्षेत्रस्य मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यनेन स्थितिसूचना जारीकृता यत् लाइव् प्रसारणस्य समये सान्याङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संदिग्धानां "भ्रमकर्तानां उपभोक्तृणां" अन्वेषणं उद्घाटितम् अस्ति, तथा च भविष्यति अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं निबद्धं भवेत् .

जनमतस्य दबावेन सान्याङ्ग लाइव ब्रॉडकास्ट् रूम इत्यनेन मेइचेन् मूनकेक्स् अलमारयः निष्कास्य टिप्पणीकार्यं बन्दं कृतम् अस्ति। तस्मिन् एव काले tmall, jd.com, douyin इत्यादिषु मञ्चेषु meicheng mooncake इत्यस्य आधिकारिकभण्डाराः अपि सर्वाणि mooncake उत्पादानि अलमारयः निष्कासितवन्तः, ग्राहकसेवा च अवदत् यत् “moncekes इत्यस्य भण्डारः समाप्तः अस्ति” इति

१८ सितम्बर् दिनाङ्के ग्वाङ्गझौ हुआडू-जिल्लाबाजारनिरीक्षण-प्रशासनब्यूरो-संस्थायाः सूचना जारीकृता यत् हाङ्गकाङ्ग-मेइचेङ्ग-खाद्यसमूहेन हाङ्गकाङ्ग-देशे "मेइचेङ्ग", "हाङ्गकाङ्ग-मेइचेङ्ग-मूनकेक्स्", "meisun" इत्यादीनां व्यापारचिह्नानां पञ्जीकरणं कृतम् अस्ति, येषां कृते अनुमोदनं कृतम् अस्ति mooncake products guangzhou meicheng food company इत्यस्मै व्यापारचिह्नस्य उपयोगं अधिकृतं कुर्वन्तु guangzhou meicheng food company इत्यस्य पञ्जीकरणसूचनाः तथा सम्बन्धितव्यापारचिह्नप्राधिकरणपत्राणि अन्यसामग्रीः च प्रदातुं शक्नुवन्ति।

guangzhou meicheng खाद्य कंपनी "हांगकांग meicheng mooncake" उत्पादों को संसाधित करने के लिए सौंपेता उत्पाद पैकेजिंग सामग्री सभी guangzhou meicheng खाद्य कंपनी द्वारा प्रदान की गई है सम्बन्धित मूनकेक उत्पादों के बाहरी पैकेजिंग तथा पाठ प्रचार।

हालमेव प्रान्तीयबाजारनिरीक्षणब्यूरो, ग्वाङ्गझौनगरपालिकाब्यूरो, हुआडूजिल्लाब्यूरो च पर्यवेक्षकाः त्रिवारं गुआंगझौ मेइचेङ्गप्रौद्योगिकीकम्पन्योः स्थलनिरीक्षणं कृतवन्तः, तथा च अद्यापि कोऽपि बकाया खाद्यसुरक्षाखतराः न प्राप्ताः -related companies, मूनकेकस्य २३ बैच्स् नमूनानि, उत्तीर्णतायाः दरः १००% आसीत् ।

परन्तु उपभोक्तारः एतत् अन्त्यम् इति न मन्यन्ते, वञ्चनस्य चिन्ता अद्यापि वर्तते । चेङ्ग नियनः २१ शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् एतत् उत्पादं खलु हाङ्गकाङ्ग-ब्राण्ड्-उत्पादम् अस्ति, परन्तु हाङ्गकाङ्ग-ब्राण्ड्-इत्यस्य अर्थः न भवति यत् एतत् हाङ्गकाङ्ग-देशे एव उत्पाद्यते, न च हाङ्गकाङ्ग-देशे विक्रीयते, संचालितं च भवति इति यदा जिओ याङ्ग गे इत्यस्य लाइव् प्रसारणकक्षे चन्द्रमाकेक-उत्पादस्य प्रचारः कृतः तदा सः केवलं "हाङ्गकाङ्ग-ब्राण्ड्" इत्यस्य उपरि बलं दत्तवान् परन्तु तस्मिन् एव काले सः हाङ्गकाङ्ग-नगरे उत्पादस्य विक्रयस्य अपि जानी-बुझकर अतिशयोक्तिं कृतवान् actual effect of the promotion made consumers पाठकः भूलवशं चिन्तितवान् यत् एतत् हाङ्गकाङ्गदेशे निर्मितं चन्द्रमाकं अस्ति।

“विज्ञापनकानूनस्य अनुच्छेदस्य २८ अनुसारं वास्तविकस्थित्या सह असङ्गतं उत्पादस्य उत्पत्तिस्थानं उत्पादकं च इत्यादीनि सूचनाः मिथ्याविज्ञापनं भवन्ति अतः जिओ याङ्गस्य लाइव् मध्ये प्रचारव्यवहारः broadcast is false and misleading , उपभोक्तृणां वञ्चनस्य शङ्का अस्ति," इति चेङ्ग निआन् पत्रकारैः सह उक्तवान्।

बृहत् लंगरयोः विश्वासस्य संकटः

चन्द्रकक्षघटना याङ्गभ्रातुः अद्यतनसार्वजनिकक्षोभेषु अन्यतमः एव । पूर्वं सिम्बा-जियाओ-याङ्ग-योः विवादस्य बहुधा अन्वेषणं भवति स्म, यदा एकमेव ब्राण्ड्-रोमयुक्तं केकडं विक्रयति स्म, तदा सिम्बा-इत्यनेन क्षियाओ-याङ्ग-समूहे आरोपः कृतः यत् सः तस्य न्यून-मूल्य-विक्रय-व्यवहारस्य सूचनां दत्तवान् that xiao yang दलस्य गुणवत्तानिरीक्षणं, विक्रयानन्तरं, क्षतिपूर्तिवृत्तिः इत्यादिषु समस्याः सन्ति।

विशेषतः अस्मिन् वर्षे ३१५ उपभोक्तृअधिकारदिवसस्य कालखण्डे त्रयः मेषाः तेषां प्रचारं विक्रयणं च कृतवन्तः meicai braised meat उत्पादेषु असैय्यं संसाधितमांसस्य उपयोगं कृतवन्तः इति कथितस्य कारणेन ध्यानं प्राप्तवन्तः घटनायाः उदघाटनानन्तरं त्रयः मेषाः सम्बन्धितविभागैः दण्डं न दत्तवन्तः यतः अस्मिन् प्रसङ्गे केवलं विज्ञापनप्रकाशकरूपेण एव कार्यं कृतवान् ।

तदनन्तरं मौताई-मद्यस्य नकलीविक्रयविषये विवादे सन्याङ्गः सम्मिलितः आसीत् । समाचारानुसारं केचन उपभोक्तारः "क्रेजी लिटिल् याङ्ग ब्रदर" लाइव् प्रसारणकक्षे मौटाई-मद्यं क्रीतवन्तः, तृतीयपक्षस्य मूल्याङ्कन-संस्थायाः परीक्षणानन्तरं समस्याः अभवन् संहिताः ।

थ्री मेषः तृतीयपक्षस्य मूल्याङ्कनसंस्थायाः अधिकारं कानूनीवैधतां च प्रश्नं कृतवान्, परन्तु ततः kweichow moutai sales co., ltd. इत्यनेन सत्यापनवक्तव्यं जारीकृत्य पुष्टिः कृता यत् एतत् नकली उत्पादम् अस्ति।

९ सितम्बर् दिनाङ्के वाङ्ग है, एकः व्यावसायिकः नकलीविरोधी, एकस्य भिडियोद्वारा प्रकटितवान् यत् लाइव् प्रसारणस्य समये थ्री शेप् इत्यनेन प्रचारिताः "xianduoyu" ब्राण्ड् बीफ् रोल्स् वस्तुतः अमूलरूपेण कटितानि उत्पादनानि आसन् तथा च वास्तवतः सिंथेटिक स्प्लिस्ड मांसानि आसन् वुहान किङ्ग्शान् जिला बाजार पर्यवेक्षण ब्यूरो "xianduoyu" कम्पनी 500,000 युआन दण्डितवान् तथापि वुहान किंगशान जिला नगर पर्यवेक्षण ब्यूरो इत्यनेन उक्तं यत् अस्पष्टं यत् त्रयः भेषाः दण्डिताः सन्ति वा।

तथ्याङ्कानि दर्शयन्ति यत् "क्रेजी लिटिल् याङ्ग ब्रदर" इत्यस्य डौयिन्-लेखस्य अनुयायिनः गम्भीररूपेण नष्टाः, विगत-३० दिवसेषु २१८ लक्षं अनुयायिनः अपि नष्टाः । इयं "मेइचेङ्ग मूनकेक-घटना", पूर्वस्य "रोम-केकड-घटना" इत्यादिना सह "क्रेजी लिटिल् याङ्ग-भ्राता" इत्यस्य ब्राण्ड्-प्रतिबिम्बं बहु प्रभावितम् अस्ति

अस्य पृष्ठतः अग्रणीलंगरस्य सामान्यदुविधा अपि अस्ति । विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, उत्पादस्य गुणवत्तायाः विषये उपभोक्तृणां अपेक्षाः अपि वर्धन्ते, व्यापारिणां अखण्डतायाः समाजस्य आवश्यकताः अपि अधिकाधिकाः भवन्ति द्वितीयं, ई-वाणिज्य-सजीव-प्रसारण-उद्योगस्य तीव्र-विकासेन अस्मिन् उद्योगे काश्चन सम्भाव्य-समस्याः उपरि आगन्तुं आरब्धाः, यथा उत्पाद-गुणवत्ता-नियन्त्रणं, विक्रय-उत्तर-सेवा च

"विक्रयस्य अनुसरणस्य प्रक्रियायां केचन लंगराः उत्पादस्य गुणवत्तायाः विक्रयोत्तरसेवायाश्च गारण्टीं उपेक्षितवन्तः। यातायातस्य आकर्षणार्थं आयोगं च अर्जयितुं केचन एंकराः उत्पादप्रभावानाम् अतिशयोक्तिं कर्तुं, उत्पाददोषान् गोपयितुं, नकलीविक्रयणमपि कर्तुं न संकोचयन्ति तथा घटिया उत्पादाः, येन उपभोक्तारः क्रयणे संकोचम् अनुभवन्ति पश्चात्, तेषां कृते गुणवत्तासमस्याः अथवा अपर्याप्तविक्रयपश्चात्सेवा इत्यादीनां कष्टानां सामना अभवत्," इति पाङ्गु थिङ्क् टङ्कस्य वरिष्ठः शोधकः जियाङ्ग हानः 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रे अवदत्।

यद्यपि लाइव स्ट्रीमिंग् ई-वाणिज्यम् वन्यवृद्धेः चरणं पारितवान् अस्ति तथापि अपर्याप्तनिरीक्षणं, एंकरदायित्वस्य अभावः इत्यादीनां समस्यानां समाधानं अद्यापि करणीयम् अस्ति सुप्रसिद्धानां एंकर-सम्बद्धानां विविधानां अशान्तिनां अनुभवानन्तरं अन्तर्जाल-सेलिब्रिटी-एङ्कर्-मध्ये, लाइव-स्ट्रीमिंग्-मञ्चेषु च उपभोक्तृणां विश्वासः न्यूनीकृतः अस्ति फलतः विश्वास-संकटः तीव्रः अभवत्

चेङ्ग निआन् पत्रकारैः सह उक्तवान् यत् यद्यपि बहवः एंकराः लाइव प्रसारणेषु लघुवीडियोषु च परिपक्वदलानि क्षमताश्च सन्ति तथापि तेषां आपूर्तिशृङ्खलाप्रबन्धनस्य (यथा उत्पादचयनं तथा पृष्ठ-गलनं), विज्ञापन-अनुपालनस्य, उपभोक्तृ-अधिकार-संरक्षणस्य च अनुभवस्य अभावः अस्ति

वर्तमान समये लाइव प्रसारण-उद्योगे बहवः कम्पनयः केवलं त्रयः चत्वारि वा वर्षाणि यावत् विकासे सन्ति, तेषां निगम-शासनं, अनुपालन-प्रणाली, कर्मचारी-प्रशिक्षणम् इत्यादिषु पक्षेषु अभावः अस्ति उद्योगविश्लेषकाः मन्यन्ते यत् हाले घटिताः घटनाः अपि जागरण-आह्वानाः सन्ति, अर्थात् लाइव-प्रसारण-ई-वाणिज्य-कम्पनीभिः उत्पादानाम् प्रामाणिकता, वैधानिकता, गुणवत्ता च सख्यं नियन्त्रयितुं सम्पूर्णं उत्पादचयनं समीक्षाप्रक्रिया च स्थापयितव्या।

यदि त्रुटयः सन्ति चेदपि, उपभोक्तृणां विश्वासस्य पुनर्निर्माणार्थं, एंकरः प्रभावितग्राहिभ्यः सार्वजनिकरूपेण क्षमायाचनां कर्तुं, तदनुरूपं कानूनी उत्तरदायित्वं ग्रहीतुं उपक्रमं कर्तुं, क्षतिपूर्तिं कर्तुं दायित्वं च निर्वहतु यथा, अहं मित्रं कृत्वा तत्क्षणमेव "फेण्डी कासा मूनकेक्स्" इत्यस्य शङ्कितायाः नकलीकरणस्य "विक्रयं त्यक्त्वा एकं प्रतिददातु, त्रीणि क्षतिपूर्तिं च" इति उपायं कृतवान्

"यथा यथा विपण्यं परिपक्वं भवति तथा तथा उपभोक्तारः उच्चगुणवत्तायुक्तानि वस्तूनि सेवाश्च प्रदातुं शक्नुवन्ति इति एंकरेषु अधिकं प्रवृत्ताः भविष्यन्ति।" गुणवत्तानिरीक्षणं प्रमाणीकरणं च सार्वजनिकसूचनाः नियामकतन्त्रं स्थापयितव्याः तथा च नियामकप्राधिकारिभ्यः सख्तमानकानि निर्मातुं, बाजारविनियमनं च सुदृढं कर्तुं आवश्यकम्;