समाचारं

फ्रांसीसी आटोमोटिव सप्लायर एसोसिएशन् चेतयति यत् ऑटो उद्योगस्य आर्धं कार्याणि हानिः भवितुम् अर्हति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज् इत्यनेन १८ सितम्बर् दिनाङ्के रायटर् इत्यस्य अनुसारं फ्रांसदेशस्य वाहनसप्लायर्स् एसोसिएशन् इत्यस्य प्रमुखः फिएव इत्यनेन अद्य चेतावनी दत्ता यत् आगामिषु कतिपयेषु वर्षेषु वाहन-उद्योगस्य आर्धं कार्याणि नष्टस्य जोखिमः भविष्यति, कार-विक्रयस्य न्यूनतायाः उद्धृत्य, क विद्युत्वाहनविपण्ये मन्दता चीनदेशात् मध्यमप्रतिस्पर्धा।

तदतिरिक्तं फ्रांसदेशस्य वाहनसाधनउद्योगसङ्घस्य अध्यक्षः जीन्-लुईस् पेच् अपि पत्रकारसम्मेलने अवदत् यत्, "वर्तमान-उद्योगस्य गतिशीलतां दृष्ट्वा... दुर्भाग्येन आगामिषु पञ्चषु ​​वर्षेषु अन्यस्य आर्धस्य कार्याणां हानिः न प्रतीयते अतिशयोक्तिः भवतु, अतीव सम्भाव्यते" इति शीघ्रमेव भविष्यति।"

अस्मिन् मासे प्रारम्भे फोक्सवैगन-समूहेन घोषितं यत् प्रथमवारं स्वस्य "गृहे" जर्मनीदेशे स्वस्य कारखानं बन्दं कर्तव्यं भवेत्, यतः तेन दशकत्रयं यावत् प्रचलितानि रोजगार-संरक्षण-उपायानि उत्थापितानि जेफरीज-विश्लेषकाः अवदन् यत् फोक्सवैगन-कम्पनी अस्मिन् वर्षे कारखानानां बन्दीकरणस्य निर्णयं बाध्यं कर्तुं शक्नोति, येन १५,००० तः अधिकानां कार्याणां उन्मूलनस्य मार्गः प्रशस्तः भविष्यति।

कम्पनी पर्यवेक्षकमण्डलस्य अनुमोदनं विना उत्पादनसुविधाः बन्दं कर्तुं शक्नोति, यत् चतुर्थे त्रैमासिके ४ अरब यूरो (it home note: वर्तमानकाले प्रायः ३१.५८७ अरब युआन्) यावत् धनं विनियोक्तुं शक्नोति। पूर्वं फोक्सवैगनस्य पर्यवेक्षकमण्डलेन प्रबन्धनस्य पुनर्गठनप्रयत्नाः अवरुद्धाः सन्ति ।

ऑटो दिग्गजकम्पनी स्टेलान्टिस् मुख्यकार्यकारी तावारेस् अपि कालम् अवदत् यत् प्रतियोगी फोक्सवैगनस्य कारखानानां बन्दीकरणस्य, कर्मचारिणां परिच्छेदस्य च जोखिमं पुनरावृत्तिं न कर्तुं सः कार्यवाही कृतवान् अस्ति यत् पारम्परिकगैसोलीनमाडलस्य समानमूल्येन विद्युत्वाहनानि विक्रेतुं शक्नुवन् इति।