समाचारं

टेस्ला सुपरचार्जर-स्थानकानि जीएम-विद्युत्वाहनानां कृते उद्घाटितानि, एडाप्टरस्य आवश्यकता अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १८ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य आरभ्य जनरल् मोटर्स् इत्यस्य विद्युत्वाहनानि प्रथमवारं टेस्ला इत्यस्य सुपर चार्जिंग् नेटवर्क् इत्यस्य उपयोगं कर्तुं शक्नुवन्ति। गतजूनमासे जनरल् मोटर्स् इत्यनेन टेस्ला इत्यनेन सह एकः सम्झौता कृता यत् तस्य उपयोक्तृभ्यः उत्तर-अमेरिकायां प्रायः १७,८०० टेस्ला-सुपरचार्जिंग्-स्थानकानाम् उपयोगः कर्तुं शक्यते, यतः तस्य प्रतिद्वन्द्वी फोर्ड-कम्पनी टेस्ला-सङ्गठनेन सह अपि तथैव सम्झौतां कृतवान्

जीएम इत्यस्य विद्युत्वाहनेषु, यत्र सर्वाधिकविक्रयित-शेवरलेट् बोल्ट् तथा च अद्यतनतया शेवरलेट्, कैडिलैक् तथा जीएमसी इत्येतयोः अल्टियम-मञ्च-आधारित-ईवी-इत्येतयोः सह, तेषां ccs1 चार्जिंग-पोर्ट्-सङ्गणके टेस्ला-जे३४०० (पूर्वं nacs) प्लगं संयोजयितुं एडाप्टरस्य आवश्यकता भविष्यति

उपरि उल्लिखितः एडाप्टरः पृथक् पृथक् $225 (it house note: currently about 1,597 yuan) मूल्येन विक्रीयते तथा च विद्युत्वाहनस्य स्मार्टफोन-एप्-माध्यमेन क्रेतुं शक्यते चालकानां सुपरचार्जरस्थानानि अन्वेष्टुं चार्जिंगस्य च भुक्तिं कर्तुं एप्-प्रयोगः अपि करणीयः भविष्यति ।

इदानीं जनरल् मोटर्स् आगामिवर्षात् आरभ्य स्वस्य जे३४०० बन्दरगाहेन विद्युत्वाहनानां उत्पादनं आरभेत।

टेस्ला-संस्थायाः सुपरचार्जर-जालस्य योजनेन जीएम-ग्राहकानाम् उत्तर-अमेरिकायां २३१,८००-तमेभ्यः अधिकेभ्यः सार्वजनिक-स्तर-२, डीसी-द्रुत-चार्जिंग-स्थानकेभ्यः प्रवेशः भविष्यति, सा च संख्या निरन्तरं वर्धते