समाचारं

स्टीफन् चाउ इत्यस्य सर्वोत्तमः “समर्थकः” शि बन्युः स्वर्गं गतः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य सायंकाले प्रसिद्धः ताइवानदेशीयः स्वरनटः शि बन्युः स्वर्गं गतः इति वार्ता आगता।

एषा वार्ता शि बान्यु इत्यस्य मित्रेण पुष्टिः कृता यत् "अहं १५ दिनाङ्के ताइवानदेशात् बीजिंगनगरं प्रत्यागतवान्। १६ दिनाङ्के रात्रौ मम शीतज्वरः वा आसीत्, १७ दिनाङ्के अहं चिकित्सालयं प्रेषितः, ततः प्रस्थितवान्।

स्टीफन् चाउ इत्यस्य विषये वदन्ते सति कैन्टोनीजभाषिणां क्षेत्रेभ्यः बहिः दर्शकाः प्रथमं मनसि प्रतिष्ठितं "आह~हाहाहा" इति हास्यं श्रोतुं शक्नुवन्ति ।

अस्य ध्वनिस्य निर्माता अन्यः कोऽपि नास्ति अपितु शि बन्युमहोदयः अस्ति।

यथा पाश्चात्यसुभाषितम् अस्ति यत् "अनुवादः विश्वासघातः एव" इति दीर्घकालं यावत् प्रेक्षकाः स्टीफन् चाउ इत्यस्य चलच्चित्रसम्बद्धेषु सर्वदा स्वतःस्फूर्तरूपेण द्वयोः समूहयोः विभक्ताः सन्ति।

एकः जनानां समूहः मन्यते यत् स्टीफन् चाउ इत्यस्य चलच्चित्रं द्रष्टुं प्रामाणिकं भवितुं कैन्टोनीज् संस्करणं अवश्यं द्रष्टव्यम् ।

१९८० तमे १९९० तमे दशके अपि यदा एकत्रितरूपेण रिकार्डिङ्ग्-उत्तर-निर्माण-पूरक-द्रव्याणां अभावः आसीत् तदा अपि स्टीफन् चाउ इत्यनेन आग्रहः कृतः यत् प्रत्येकं चलच्चित्रं स्वयमेव डब् करणीयम् इति द्रष्टुं शक्यते यत् कोऽपि स्टीफन् चाउ इत्यस्य "अनुवादं" कर्तुं "समर्थनं" वा कर्तुं न शक्नोति .

परन्तु अन्यः समूहः मन्यते यत् शि बन्यु इत्यस्य प्रतिभाशाली पुनर्निर्माणमेव स्टीफन् चाउ इत्यस्य चलच्चित्रेभ्यः आत्मानं ददाति तथा च स्टीफन् चाउ इत्यस्य चलच्चित्रेषु आकर्षणं पूर्णतया गृहीतुं शक्नोति केचन अपि वदन्ति यत् "शी बन्यु इत्यस्य विना स्टीफन् चाउ न स्यात्" इति

यद्यपि पक्षपातपूर्णं भवति तथापि कैन्टोनीजभाषां अवगन्तुं न शक्नुवन्ति विशालदर्शकानां कृते शि बन्युः हास्यस्य राजा इति स्टीफन् चाउ इत्यस्य मिथकस्य निर्माणे निःसंदेहं महत्त्वपूर्णः योगदानकर्ता अस्ति इति न संशयः

एकः कैन्टोनीजभाषी प्रेक्षकः इति नाम्ना वस्तुतः द्वयोः गुटयोः विवादस्य आवश्यकता नास्ति यत् कः "प्रामाणिकः" इति, यतः स्टीफन् चाउ इत्यस्य कैन्टोनीजभाषायाः संस्करणं स्टीफन् चाउ इत्यस्य मण्डारिनभाषायां च वस्तुतः द्वौ भिन्नौ "ग्रन्थौ" स्तः प्रत्येकं स्वकीयरुचियुक्तं , प्रथमं श्रेणीं स्थापयितुं आवश्यकता नास्ति।

किं निश्चितं यत् शि बन्यु इत्यस्य मण्डारिन-डबिंग् विना स्टीफन् चाउ इत्यस्य अद्यत्वे विस्तृते मण्डारिन-भाषि-प्रदेशे यः विशालः प्रभावः अस्ति सः न भवेत्

शि बन्यु इत्यस्य अद्वितीयः स्वरः, डबिंग् कौशलं च निःसंदेहं स्वयमेव कलाविद्यालयः इति वक्तुं शक्नोति ।

शि बान्यु, पूर्वं शी रेनमाओ इति नाम्ना प्रसिद्धः, ताइवानस्य ताओयुआन् काउण्टी इत्यत्र १९५८ तमे वर्षे जन्म प्राप्नोत् ।तस्य पैतृकगृहं गुइलिन्, गुआंगक्सी अस्ति सः ताइवानदेशस्य प्रसिद्धः स्वरनटः अस्ति, स्वस्य अद्वितीयस्वरस्य शैल्याः च कृते प्रसिद्धः अस्ति

तस्य डबिंग्-वृत्तिः १९८३ तमे वर्षे आरब्धा ।प्रथमं सः अधिकतया खलनायकानां नामकरणं कृतवान् यतः सः स्वस्य खरखरस्वरस्य कारणतः १९९० तमे वर्षे एव स्टीफन् चाउ इत्यस्य "द गैम्बलर" इति चलच्चित्रस्य डबिंग् कृत्वा प्रसिद्धः अभवत् ।

ततः परं सः स्टीफन् चाउ इत्यस्य अनेकानां चलच्चित्रेषु डबिंग्-वाणीः अभवत्, "द गॉड् आफ् कुकरी", "वेस्टवर्ड जर्नी", "शाओलिन् सॉकर" इत्यादिषु क्लासिक-कृतीषु भागं गृहीत्वा स्टीफन् चाउ इत्यस्य चलच्चित्रे एकं अद्वितीयं स्वर-आकर्षणं योजयति अनर्थकहास्याः ।

शि बन्यु एकदा अवदत् यत् स्टीफन् चाउ इत्यस्य नामकरणं कर्तुं शक्नुवन् तस्य कृते गौरवम् अस्ति यत् "स्टीफन् चाउ इत्यस्य नामकरणं कर्तुं शक्नुवन् मम कृते गौरवम् अस्ति। मया बहु मज्जितं, डबिंग् कार्ये बहु मित्राणि च प्राप्तानि।

तदतिरिक्तं शि बन्युः साक्षात्कारे अवदत् यत् स्टीफन् चाउ इत्यस्य प्रदर्शनं अतीव समृद्धं विविधं च अस्ति, यत् डबिंग् कार्ये आव्हानानि आनयति।

सः मन्यते यत् डबिंग्, अभिनेता-प्रदर्शनं च परस्परं पूरकं भवति यदा अभिनेतुः उत्तमं प्रदर्शनं भवति तदा एव डबिंग्-नटः पात्रस्य मनोविज्ञानं अधिकतया गृह्णाति, उत्तम-कृतीनां निर्माणं च कर्तुं शक्नोति ।

एतावता निकटतया सहकार्यं कृतवन्तौ अपि तयोः व्यक्तिगतः सम्बन्धः नासीत् - "यद्यपि वयं बहुवारं सहकार्यं कृतवन्तः तथापि अस्माकं सम्बन्धः केवलं सहकार्यस्य विषये एव अस्ति, सामान्यसमये अस्माकं सम्पर्कः दुर्लभः एव

परन्तु स्टीफन् चाउ इव पिकी, रोमयुक्तः च सन् सः शि बन्यु इत्यस्य उपयोगं सर्वदा स्वस्य राजकीयस्य "प्रवक्ता" इत्यस्य रूपेण कृतवान् ।

स्वस्य कार्यक्षेत्रे शि बन्युः न केवलं स्टीफन् चाउ इत्यस्य कृते डबं कृतवान्, अपितु जैकी चेउङ्ग्, टोनी लेउङ्ग का फै इत्यादीनां अन्येषां बहूनां प्रसिद्धानां अभिनेतानां कृते अपि डबं कृतवान् । चीनीयचलच्चित्रदूरदर्शन-उद्योगे तस्य स्वरः अतीव ज्ञायते, जिलिन्-एनिमेशन-संस्थायाः विजिटिंग्-प्रोफेसररूपेण च डबिंग्-विधि-शिक्षणं कृतवान्

शि बन्यु इत्यस्य स्वास्थ्यविषये अन्तिमेषु वर्षेषु व्यापकं ध्यानं आकर्षितम् अस्ति । २०२२ तमे वर्षे फुफ्फुसस्य एस्पर्जिलोसिस्-रोगेण सः चिकित्सालये स्थापितः तस्य गम्भीरस्थित्या सहसा वजनं न्यूनीकृत्य कृशः जातः, येन नेटिजनाः तस्य स्वास्थ्यस्य, जीवनस्य च चिन्ताम् अनुभवन्ति स्म

तदतिरिक्तं २०२३ तमस्य वर्षस्य सितम्बरमासे तस्य स्टूडियो बीजिंगनगरे बलात् स्थानान्तरणं जातम् यद्यपि सः ४० वर्षाणि यावत् किरायादापितवान् आसीत् तथापि अन्यपक्षः केवलं १० वर्षाणां किरायादानाय इच्छति स्म । शि बन्युः असहायतां प्रकटितवान्, किराया-क्षतिपूर्ति-विषयाणां समाधानार्थं परपक्षेण सह वार्तालापं करिष्यति इति आशां कृतवान् ।

स्वास्थ्यस्य जीवनस्य च चुनौतीनां सामनां कृत्वा अपि शि बन्युः अद्यापि डबिंग् क्रियाकलापयोः सक्रियरूपेण भागं गृहीतवान्, प्रशंसकैः सह च अन्तिमेषु वर्षेषु संवादं कृतवान् अस्ति ।

२०२३ तमस्य वर्षस्य नवम्बरमासे सः "द लेजेण्ड् आफ् व्हाइट् स्नेक्" इत्यस्य निर्मातृणां ३० वर्षीयपुनर्मिलनस्य कार्यक्रमे भागं गृहीतवान्, स्टीफन् चाउ इत्यस्य नामकरणस्य अनुभवं च साझां कृतवान् ।

शि बन्युः न केवलं स्टीफन् चाउ इत्यस्य चलच्चित्रेषु महत्त्वपूर्णः स्वरप्रतिनिधिः अस्ति, अपितु चीनीय-डबिंग्-उद्योगे अपि महत्त्वपूर्णः व्यक्तिः अस्ति । तस्य योगदानं उपेक्षितुं न शक्यते, तस्य स्वरः च सः समर्थितेषु चलच्चित्रेषु सर्वदा जीविष्यति ।