समाचारं

मध्यशरदमहोत्सवे सप्तनगरेषु सेकेण्डहैण्ड्-आवासस्य औसत-दैनिक-व्यवहारस्य परिमाणं गतवर्षस्य अपेक्षया उत्तमम् आसीत्, परन्तु नूतन-आवास-विपण्यं विभक्तम् एव अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासे सम्पत्तिविपण्यं पारम्परिकं "सुवर्णसितम्बर"विपणनऋतौ प्रविशति । मध्यशरदमहोत्सवस्य अवकाशस्य समये द्वितीयहस्तस्य आवासविपण्यस्य लेनदेनपक्षे किञ्चित् लचीलतां दर्शितवती, यत्र विगतवर्षद्वये मध्यशरदमहोत्सवस्य अपेक्षया लेनदेनस्य प्रदर्शनं श्रेष्ठम् अस्ति, नूतनगृहविपण्यम् अद्यापि विभक्तम् अस्ति, तथा बहुषु स्थानेषु विक्रयकार्यालयेषु विपणनप्रयत्नाः वर्धिताः।
१८ सितम्बर् दिनाङ्के लिन्पिङ्ग् आवासीयबिग् डाटा रिसर्च इन्स्टिट्यूट् इत्यस्य निगरानीयदत्तांशस्य अनुसारम् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये (१५ सितम्बर् तः १७ सितम्बर् पर्यन्तं) निरीक्षणं कृतेषु सप्तसु प्रमुखनगरेषु सेकेण्डहैण्ड् आवासस्य औसतदैनिकलेनदेनमात्रा आसीत् ३८२ यूनिट्, यत् गतवर्षस्य तुलने प्रतिदिनं ३८२ यूनिट् आसीत् ।
विशिष्टनगरानां दृष्ट्या अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु सप्तनगरेषु सेकेण्डहैण्ड् गृहानाम् औसतदैनिकव्यवहारस्य परिमाणं गतवर्षस्य द्विगुणमहोत्सवं (मध्यशरदमहोत्सवः, राष्ट्रियदिवसस्य अवकाशदिनानि च) अतिक्रान्तवान् अस्ति २०२३ तमे वर्षे क्रमशः सन्ति), तथा च समग्रप्रवृत्तिः नूतनगृहाणां अपेक्षया उत्तमः अस्ति ।
चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशस्य अनुसारं मध्यशरदमहोत्सवस्य अवकाशस्य समये गतवर्षस्य मध्यशरदमहोत्सवस्य अवकाशस्य तुलने प्रमुखनगरेषु सेकेण्डहैण्ड् आवासव्यवहारस्य संख्या सामान्यतया वर्धिता। तेषु बीजिंग, शेन्झेन्, हाङ्गझौ, फोशान् च इत्यत्र द्वितीयहस्तस्य आवासविपणः अद्यापि "मूल्य-मात्रा"-स्थितौ सक्रियः अस्ति, विशेषतः केषाञ्चन "पुराण-लघु"-आवासानाम् कृते मूल्यं मनोवैज्ञानिक-अपेक्षानुसारं न्यूनीकृत्य येषां ग्राहकानाम् केवलं आवश्यकता आसीत् ते क्रमेण विपण्यां प्रविष्टवन्तः।
नूतनगृहविपण्यं दृष्ट्वा यद्यपि अनेकस्थानेषु विक्रयकार्यालयेषु विपणनप्रयत्नाः वर्धिताः, तथापि अधिकांशनगरेषु विक्रयकार्यालयानाम् अवलोकनस्य समग्रसङ्ख्या औसतं भवति तथा च लेनदेनस्य मात्रा पूर्वमध्यशरदमहोत्सवस्य अवकाशस्तरस्य अपेक्षया न्यूना भवति
चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयदत्तांशस्य अनुसारं अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशस्य समये २०२३ तमे वर्षे अवकाशस्य तुलने २५ प्रतिनिधिनगरेषु नवीनगृहाणां औसतदैनिकविक्रयक्षेत्रे प्रायः २९% न्यूनता अभवत् (टिप्पणी: यतः... २०२३ तमे वर्षे मध्यशरदमहोत्सवः राष्ट्रियदिवसस्य च अवकाशाः क्रमशः सन्ति, गतवर्षस्य तुलनायै क्रमशः अवकाशदिनानि चयनितानि आसन्।
चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिन् इत्यनेन दर्शितं यत् मध्यशरदमहोत्सवस्य अवकाशस्य समये अनेकस्थानेषु विक्रयकार्यालयेषु विपणनप्रयत्नाः वर्धिताः तथापि विपण्यप्रदर्शनात् न्याय्यं चेत् केवलं मासे सम्पत्तिषु भ्रमणस्य संख्या एव अवकाशस्य पूर्वं तुलने कोरक्षेत्राणि वर्धितानि, तथा च उष्णशीतभेदस्य घटना अद्यापि वर्तते। तदतिरिक्तं जियांग्सु, झेजियांग, शाङ्घाई इत्यादिषु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावात् सम्पत्तिविपण्यव्यवहारस्य गतिः अस्थायीरूपेण मन्दतां प्राप्तवती अस्ति
चीनसूचकाङ्कसंशोधनसंस्थायाः निगरानीयतायां ज्ञायते यत् नूतने आवासबाजारे अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अवकाशकाले शङ्घाईनगरस्य विलासितासम्पत्तौ अद्यापि उच्चस्तरस्य ध्यानं स्थापितं, परन्तु समग्ररूपेण विपण्यप्रदर्शनं आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावे औसतं आसीत् गुआंगझू, हाङ्गझौ, चेङ्गडु, तियानजिन् इत्यादीनां मूलक्षेत्रेषु परियोजनासु भ्रमणस्य संख्या स्वीकार्यम् आसीत् शेन्झेन्, सूझोउ, नानजिन् इत्यादिषु स्थानेषु अवकाशदिनेषु प्रदर्शनं तुल्यकालिकरूपेण सपाटम् आसीत्, अल्पकालिकग्राहकानाम् अपि भारी प्रतीक्षा आसीत् -वृत्तिः पश्यन्तु।
प्रत्येकस्य स्तरीयनगरस्य कार्यप्रदर्शनस्य आधारेण प्रथमस्तरीयनगरानां द्वितीयस्तरीयप्रतिनिधिनगरानां च लेनदेनस्य मात्रायां वर्षे वर्षे प्रायः ३०% न्यूनता अभवत्, तृतीयचतुर्थस्तरीयप्रतिनिधिनगरेषु १९% न्यूनता अभवत्
तेषु बीजिंग-नगरस्य नूतन-आवास-विपण्यं गतवर्षापेक्षया उत्तमं प्रदर्शनं कृतवान् । अस्मिन् वर्षे मध्यशरदमहोत्सवे बीजिंगनगरे नवनिर्मितव्यापारिकनिवासभवनानां लेनदेनक्षेत्रं १३,००० वर्गमीटर् आसीत्, तथा च औसतदैनिकव्यवहारक्षेत्रं ४,००० वर्गमीटर् आसीत्, यत् औसतदैनिकव्यवहारक्षेत्रस्य तुलने ९१% वृद्धिः अभवत् २०२३ तमे वर्षे मध्यशरदमहोत्सवस्य समये ।
बेबिगाट्-तूफानेन प्रभावितः शङ्घाई-नगरस्य अचल-सम्पत्-बाजारः मध्य-शरद-महोत्सव-अवकाशस्य समये सपाटं प्रदर्शनं कृतवान् । नवीनगृहाणां दृष्ट्या शङ्घाईनगरे मध्यशरदमहोत्सवस्य समये कुलम् १४ परियोजनानि सदस्यतायै उद्घाटितानि सन्ति, येषु झोन्घाई लिङ्गडी तथा कुइहु तिआण्डी लिउहेटिङ्ग् इत्यादीनि बहवः लोकप्रियाः विलासिताः परियोजनाः सन्ति । तथा च cuihu चरण 6 परियोजनायाः औसतसदस्यतादरः 210,000 युआन् यावत् अधिकः अस्ति, प्रथमदिने सदस्यतासमूहानां संख्या 70 अतिक्रान्तवती अस्ति, अद्यापि शङ्घाई-नगरस्य विलासिता-आवास-बाजारः अतीव लोकप्रियः अस्ति मध्यशरदमहोत्सवे ३८,००० वर्गमीटर् नवनिर्मितव्यापारिकगृहाणि।
अवकाशदिनेषु शेन्झेन्-नगरे नूतनानां वाणिज्यिक-आवासीय-भवनानां लेनदेनक्षेत्रं १२,००० वर्गमीटर् आसीत्, तथा च २०२३ तमस्य वर्षस्य तुलने औसत-दैनिक-व्यवहारक्षेत्रं ७% न्यूनीकृतम् ।शेन्झेन्-नगरे अल्पकालीनरूपेण डिस्टॉक-करणाय महत् दबावः अस्ति, ग्राहकाः च सन्ति अधिकं चयनात्मकं, प्रतीक्षा-पश्य-भावनाम् अधिकं वर्धयति।
अगस्तमासे ग्वाङ्गझौ सम्पत्तिबाजारस्य जडकालस्य अनुभवस्य अनन्तरं सितम्बरमासे प्रमुखविकासकाः "मध्यशरदमहोत्सवस्य" अवकाशस्य समये उत्पादानाम् प्रचारार्थं स्वप्रयत्नाः वर्धयितुं "सुवर्णनव-रजतदश"-विपणननोड्स्-इत्यस्य उपयोगं कर्तुं आरब्धवन्तः गुआंगझौ-नगरे सम्पत्तिः नियत-मूल्येन विशेष-प्रस्तावान् च प्रारब्धवान्, आवास-आदि-क्रियाकलापयोः आश्चर्यजनक-छूटः, अधुना २ सम्पत्तिः विक्रयणार्थं उपलभ्यते। समग्ररूपेण विपण्यं दृष्ट्वा पूर्वस्य तुलने विपण्यभावना, भ्रमणं च वर्धितम् अस्ति विशेषतः नवप्रवर्तितपरियोजनासु उत्तमभौगोलिकस्थानस्य उच्चव्ययप्रदर्शनस्य च कारणेन बहवः गृहक्रेतारः आकर्षिताः सन्ति, परन्तु व्यवहारः अद्यापि न प्रादुर्भूतः।
linping residential big data research institute इत्यनेन सूचितं यत् अस्मिन् वर्षे मध्य-शरद-महोत्सवस्य अवकाशस्य समये सेकेण्ड-हैण्ड्-गृहानां समग्र-प्रदर्शनं नूतन-गृहेभ्यः अपेक्षया उत्तमम् आसीत्, यत् अस्मिन् वर्षे सम्पत्ति-बाजारे अपि तुल्यकालिकरूपेण स्पष्टा प्रवृत्तिः अस्ति गृहविपण्यं, अधिकांशनगरेषु व्यवहारेषु "हतोत्साहस्य" लक्षणं दृश्यते, सम्पत्तिविपण्यं च व्यवहारपक्षे अद्यापि वृद्धेः बहु स्थानं वर्तते तदतिरिक्तं यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा अपेक्षितं यत् यथा यथा स्थावरजङ्गमकम्पनयः स्वप्रचारप्रयासान् वर्धयन्ति तथा च सेकेण्डहैण्ड् गृहाणि "मात्रायाः प्रति मूल्यस्य आदानप्रदानं" कुर्वन्ति तथापि लेनदेनपक्षः पुनः पुनः स्वस्थः भविष्यति वा usher in a stabilizing trend इत्यस्य दीर्घकालं यावत् उत्तमदत्तांशस्य आवश्यकता भविष्यति।
बाजारस्य दृष्टिकोणं पश्यन् चीनसूचकाङ्कसंशोधनसंस्थायाः प्रतिवेदनेन ज्ञायते यत् प्रतिवर्षं सितम्बरमासस्य समाप्तिः सम्पत्तिबाजारनीतीनां गहनप्रवर्तनस्य अवधिः भवति इति अपेक्षा अस्ति यत् मूलनगरेषु प्रतिबन्धात्मकनीतिषु शिथिलीकरणं अद्यापि महत्त्वपूर्णा दिशा भविष्यति for demand-side optimization. डिस्टॉकिंग् इत्यस्य दृष्ट्या अधिग्रहणमूल्यानि, पूंजीव्ययः, आवासविसंगतिः इत्यादिभिः कारकैः स्थानीयराज्यस्वामित्वयुक्तैः उद्यमैः अधिग्रहणस्य भण्डारणस्य च गतिः अद्यापि मन्दं भवति भविष्ये यदि विद्यमानस्य आवासस्य अधिग्रहणस्य उपयोगस्य व्याप्तिः अस्ति अधिग्रहणवस्तूनाम् व्याप्तिः, वित्तीयसमर्थनं च निरन्तरं अनुकूलितं भवति, मार्केटविश्वासः पुनः स्थापितः भविष्यति इति अपेक्षा अस्ति।
द पेपर रिपोर्टर जी सिमिन
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया