समाचारं

२१८ सुईः प्राप्ताः बालिकाः परिसरस्य उत्पीडनस्य मानकं न पूरयन्ति स्म ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□ज़ौ सियाओ(शाडोंग विश्वविद्यालय)
अधुना एव "झाङ्गक्यु-नगरस्य एकस्याः बालिकायाः, शाण्डोङ्ग-नगरस्य डेस्क-सहचरेन उत्पीडितः" इति एकः भिडियो अन्तर्जाल-माध्यमेन प्रसारितः, येन समाजे व्यापकचिन्ता उत्पन्ना विडियोमध्ये स्थिता बालिका शाण्डोङ्गप्रान्तस्य जिनाननगरस्य झाङ्गकिउ द्विभाषिकविद्यालये षष्ठश्रेणीयाः छात्रा अस्ति यत् सा उल्लेखितवती यत् तस्याः मेजस्य उपरि स्थितैः बालकैः आल, कम्पास इत्यादिभिः वस्तुभिः २१८ सुईभिः प्रहारः कृतः . जूनमासे एषा घटना अभवत् तस्मिन् समये झाङ्गकिउ-जिल्लाशिक्षा-क्रीडा-ब्यूरो, शेङ्गजिङ्ग-पुलिस-स्थानकं च अन्वेषणे भागं गृहीतवन्तः, तेषां मतं च यत् एतत् प्रकरणं दातुं मापदण्डं न पूरयति, तथा च पक्षद्वयं नागरिकमध्यस्थतां कर्तुं अनुशंसितम् परन्तु १० सितम्बर् दिनाङ्के एकस्मिन् भिडियायां दर्शितं यत् उत्पीडनं भवति वा इति निर्धारणस्य पद्धतिं प्रक्रियां च प्रति संदिग्धस्य विद्यालयनेतुः प्रतिक्रिया १४ जनानां मतदानार्थं आसीत्, येषु विद्यालयनेतारः, पुलिसाधिकारिणः, वकिलाः इत्यादयः सन्ति, तेषु ८ जनाः इदं विश्वासं कृतवन्तः विद्यालयस्य उत्पीडनं न भवति।
तदनन्तरं प्रकाशितस्य बालिकायाः ​​डायरीयां बालस्य हिंसायाः भयं, प्रतिरोधं कर्तुं असमर्थतायाः निराशा च पीडितायाः शिकायतां निरस्तं जातम्। "तस्य नेत्रयोः दृष्टिः मां मारयितुं शक्नोति, एतावत् भयङ्करम्!" तस्याः आगमनस्य बहुकालानन्तरं सः दर्शितवान् यत् तस्य पिता विद्यालयस्य प्रधानाध्यापकं जानाति यत् सः पूर्वं स्वस्य सहपाठिनां भङ्गं यावत् ताडितवान्, अन्ते च अप्रत्याशितरूपेण तस्य पुत्री तस्य उत्पीडनस्य लक्ष्यं भविष्यति इति पुनः। अर्धवर्षं यावत् चलितस्य विद्यालयस्य उत्पीडनस्य समये कश्चन अपि उपायं किमर्थं न कृतवान्? अस्मिन् दीर्घकालं यावत् दुष्टे उत्पीडने अपराधिनः, विद्यालयः, सम्बन्धितविभागेषु सर्वे च दुष्टस्य प्रवर्तकाः आसन् ।
अपराधिनः अन्येषां नियन्त्रणार्थं शक्तिं प्रयोक्तुं शिक्षन्ति, सहपाठिनां उत्पीडनार्थं हिंसायाः उपयोगं कर्तुं शिक्षन्ति, अल्पवयसि दुर्बलानाम् अपरिपक्वस्य मनः अपि पीडयितुं आनन्दं लभन्ते आरम्भे एव दुष्टस्य बीजानि रोपितानि सन्ति यदि कोऽपि हस्तक्षेपं न करोति तर्हि दुष्टता अनियंत्रितरूपेण प्रसृता भविष्यति, घटनायाः अनन्तरं तत्क्षणमेव मातापितरौ सूचयितुं स्थाने विद्यालयः विषयस्य निराकरणं कर्तुं, उत्तरदायित्वं अपि ग्रहीतुं चितवान् it. बालिकानां उपरि धक्कायतु। एतादृशेन नकारात्मकेन मनोवृत्त्या न केवलं विद्यालयस्य पर्यवेक्षणे विशालं लूपहोल् प्रकाशितम्, अपितु कर्मचारिणां उदासीनतां गैरजिम्मेदारी च प्रतिबिम्बितम् तदनन्तरं अन्वेषणे मतदानेन निर्णयः कृतः, येन पीडितानां प्रति प्रासंगिककर्मचारिणां उदासीनता, जीवनस्य प्रति तेषां लापरवाही च अधिकं प्रकाशितवती।
"विद्यालयेषु नाबालिगानां संरक्षणविनियमानाम्" अनुच्छेद २१ इत्यस्य अनुसारं छात्राणां मध्ये एकः पक्षः यः आयुः, शरीरं वा संख्यां वा दृष्ट्या प्रबलः भवति सः इच्छया वा दुर्भावनापूर्वकं वा शारीरिकं उल्लङ्घनं, धमकी, धमकी, अपमानं, सम्पत्तिचोरीं करोति, अथवा परपक्षस्य विरुद्धं दुर्भावनापूर्णाः कार्याणि यथा बहिष्कारः तथा ऑनलाइन मानहानिः इत्यादयः व्यवहाराः ये व्यक्तिगतक्षतिं, सम्पत्तिक्षतिं वा मानसिकक्षतिं वा जनयन्ति। अस्मिन् प्रसङ्गे अपराधी न केवलं पीडितायाः विरुद्धं छूरेण प्रहारं, थप्पड़ं, पादप्रहारं, अन्यशारीरिकहिंसां च कृतवान्, अपितु अन्यैः छात्रैः सह मिलित्वा पीडितायाः दुर्व्यवहारं, पृथक्करणं, अपि च उत्पीडनं कृतवान्, यत् स्पष्टतया विद्यालयस्य उत्पीडनस्य गठनं कृतवान् परन्तु विद्यालयः अन्ये च पक्षाः प्रकरणं दातुं न अस्वीकृतवन्तः अपराधिनः विद्यालयनेतृभिः सह सम्बन्धः अस्ति इति दावान् अकरोत्, येन अस्माकं चिन्तनं भवति यत् विद्यालयेन अपराधिनः जानी-बुझकर रक्षणं कृतम् वा इति। सर्वथापि एतादृशस्य युवानस्य पीडितस्य एतादृशस्य च जघन्यस्य हिंसकस्य घटनायाः सम्मुखे विद्यालयः पीडितेः प्रति सहानुभूतिम्, चिन्ता च न दर्शितवान् अपितु घटनां गोपयितुं उत्तरदायित्वं च परिहरितुं विविधानि कारणानि अन्विषत् विद्यालये छात्राणां मूलभूतं परिचर्या नास्ति परिचर्या प्रेम च, अत्यन्तं उदासीनतां यावत्।
अन्तिमेषु वर्षेषु विद्यालयस्य उत्पीडनस्य घटनाः क्रमेण सामाजिकस्तरस्य अधिकाधिकं व्यापकं ध्यानं आकर्षितवन्तः, अधिकाधिकाः गुप्ताः दुर्भावनाः क्रमेण उद्भूताः असंख्य पीडिताः न केवलं उत्पीडनस्य सम्मुखीकरणानन्तरं शारीरिकक्षतिं प्राप्नुवन्ति, अपितु तीव्रं मनोवैज्ञानिकं आघातं अपि प्राप्नुवन्ति । एकतः अपराधिनां क्रूरप्रत्यक्षदुर्भावना, अपरतः प्रेक्षकाणां उदासीनतायाः उदासीनतायाः च व्यवहारः कर्तव्यः प्रेक्षकाः अपि मौनअपराधिनः सन्ति ते स्पष्टतया दुष्टस्य प्रसारं निवारयितुं शक्नुवन्ति, परन्तु ते सुप्ताः इति अभिनयं कुर्वन्ति, तेषां पुरतः एव दुष्टं द्रष्टुं असमर्थाः भवन्ति तर्जितत्वात् वा विपदि भवितुं भयात् वा ते स्वस्य रक्षणं कर्तुं रोचन्ते, परन्तु उदासीनतायाः कारणात् ते पीडितान् पदे पदे अधिकनिराशायाः अगाधं प्रति धक्कायन्ति पीडिताः सर्वदा एकान्ते एव त्यक्ताः, हानिः, बाध्यः, मौनं च भवति । न कश्चित् तेषां प्रसारितहस्तान् धारयति स्म, न च तेषां नेत्राणि साहाय्यार्थं याचन्ते स्म । अस्मिन् मौन-अनुमोदने क्रमेण दुर्भावः प्रसरति, यावत् विषयाः तीव्राः न भवन्ति।
परिसरस्य उत्पीडनस्य सम्मुखे यदि वयं मौनप्रवर्तकाः भवितुम् न इच्छामः तर्हि किं कर्तव्यम् ? विद्यालयेन प्रथमं आपत्कालीनप्रतिक्रियायोजनायाः, उत्पीडनघटनानां प्रक्रियाप्रक्रियायाः च अनुरूपं समये एव घटनायाः अन्वेषणं कृत्वा निबन्धनीयं, द्वितीयं च, वास्तविकस्थित्या आधारेण उत्पीडनं कृतवन्तः छात्राः तदनुसारं दण्डनीयाः। अन्ते पीडितानां मनोवैज्ञानिकपरामर्शः, क्षतिपूर्तिः च प्रदातव्या येन तेषां परिसरजीवने पुनरागमने सहायता भवति। सम्बन्धितविभागैः कानूनीप्रक्रियाणां सख्यं अनुसरणं करणीयम्, घटनायाः अन्वेषणं करणीयम्, तदनुरूपं सार्वजनिकसुरक्षाप्रबन्धनदण्डं च कानूनानुसारं आरोपितव्यं यदा परिस्थितिः गम्भीरा भवति तदा तेषां कानूनीप्रक्रियानुसारं अन्वेषणार्थं प्रकरणं दातव्यम्। समाजेन उत्पीडनविरोधी ज्ञानं लोकप्रियं करणीयम्, तदनुरूपसङ्गठनानि स्थापयितव्यानि, पीडितानां मनोवैज्ञानिकपरामर्शादिसेवाः च प्रदातव्या येन ते एकान्ताः असहायाः च न भवेयुः। एवं एव अपराधः हिंसा च पालने निक्षिप्तुं शक्यते, येन अधिकाः युवानः अन्धकारे, संघर्षे च न फसन्ति
प्रतिवेदन/प्रतिक्रिया