समाचारं

उच्चविद्यालयस्य छात्राः ये रात्रौ ११वादनस्य अनन्तरं स्नानगृहं गतवन्तः तेषां कृते "गम्भीर चेतावनी" दत्ता आसीत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वू शुआंगजियन

१८ सितम्बर् दिनाङ्के शान्क्सीप्रान्तस्य हुएरेन्-नगरस्य युण्डोङ्ग-मध्यविद्यालयस्य नैतिकशिक्षाविभागस्य एकः कर्मचारी बीजिंग-न्यूज-सम्वादकं प्रति अवदत् यत् १० सितम्बर्-दिनाङ्के विद्यालयस्य एकस्य छात्रस्य ११ वादनस्य समीपे शौचालयं गन्तुं गम्भीरचेतावनी दत्ता :10 तस्याः रात्रौ।सत्यं यत् अस्मिन् मासे "प्रमुख-अनुशासनात्मक-उल्लङ्घनानां" कृते वर्गस्य नैतिक-शिक्षा-मूल्यांकन-अङ्कात् 5 अंकाः कटिताः भविष्यन्ति तथा च "आत्म-जागरूकता" इत्यस्य 1,000 प्रतियाः स्वव्ययेन मुद्रिताः भविष्यन्ति, प्रत्येकं वर्गे च वितरिताः भविष्यन्ति , छात्रावास एवं कार्यालय। सम्प्रति विद्यालयेन छात्रस्य १०० युआन् मुद्रणशुल्कं प्रत्यागतम् अस्ति । (१८ सितम्बर् दिनाङ्के बीजिंग न्यूजस्य प्रतिवेदनानुसारम्)

(स्रोतः विद्यालयस्य आधिकारिकजालस्थलम्)

प्रतिवेदनविवरणं पठित्वा विद्यालयः छात्रान् सायं ११ वादनानन्तरं शौचालयं गन्तुं न निवारयति। कर्मचारिणः अवदन् यत् नियमानुसारं छात्राणां शौचालयं गन्तुं वा प्रकाशं निष्क्रान्तं ११:४० वादनपर्यन्तं स्वतन्त्रतया परिभ्रमणं वा न भवति, विशेषपरिस्थितौ विहाय "अन्यछात्राणां निद्रायाः प्रभावस्य भयात्" इति। यदि भवन्तः अस्मिन् काले शारीरिक-असुविधायाः अन्यकारणानां वा कारणेन शौचालयं गन्तुम् अर्हन्ति तर्हि भवन्तः पूर्वमेव प्रबन्धन-शिक्षकं अवश्यं सूचयन्तु, अन्यथा भवन्तः गम्भीरं चेतावनीम् अयच्छन्ति।

प्रश्नः अस्ति यत् शौचालयं गच्छन् पूर्वमेव शिक्षकं सूचयितुं सामान्यबुद्धिः अस्ति वा? यदि छात्राः शौचालयं गन्तुम् इच्छन्ति तर्हि शिक्षकः तान् गन्तुं न शक्नोति वा? यतः अस्माभिः त्यक्तव्यं भवति, अतः पूर्वमेव अस्मान् सूचयित्वा किं प्रयोजनम् ।

उच्चविद्यालयस्य छात्राः एकत्र निवसन्ति, यदि व्यक्तिगतछात्राः स्वस्य व्यवहारस्य नियमनं न कुर्वन्ति तर्हि ते अन्येषां छात्राणां प्रभावं कर्तुं शक्नुवन्ति । परन्तु विद्यालयेन निर्गताः नियमाः मानवतावादीनां परिचर्यायाः आधारेण भवेयुः, छात्राणां प्रबन्धनार्थं मूलभूतसामान्यबुद्धेः उपयोगः करणीयः ।

छात्रः शौचालयं गच्छन् शिक्षकं न सूचितवान्, तस्मात् गम्भीरं चेतावनी दत्ता, स्पष्टतया वक्तुं शक्यते यत् एषा गम्भीर चेतावनी विद्यालयाय दातव्या। अपि च, शौचालयगमने छात्रस्य व्यवहारस्य कारणात् वर्गः प्रवृत्तः आसीत्, स्वव्ययेन 1,000 "आत्मज्ञान" प्रतिलिपानि मुद्रयितुं धनं अपि व्ययितव्यम् आसीत् एतत् विद्यालयः इव न दृश्यते।

विद्यालयस्य दण्डः छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य कृते अनिवार्यतया न भवति यत् तेषु अधिकांशः छात्राणां व्यक्तिगतव्यवहारः अन्येषां छात्राणां शेषं प्रभावितं करिष्यति इति भयात् अस्ति तथा च अन्ततः विद्यालयस्य नामाङ्कन-दरं प्रभावितं करिष्यति, अतः ते सर्वेषां पक्षेषु प्रतिबन्धं कुर्वन्ति छात्राणां जीवनम्। अर्थात् सर्वेषां छात्राणां व्यवहाराः महाविद्यालयप्रवेशपरीक्षायाः सेवां कुर्वन्ति, मार्गं च कल्पयन्ति, यदा तु धैर्यशिक्षा, छात्राणां दैनन्दिनव्यवहारस्य सावधानीपूर्वकं परिचर्या च उपेक्षिता भवति। अन्ते छात्राणां मूलभूतशारीरिक आवश्यकताः सीमिताः सन्ति।

उपर्युक्तैः कर्मचारिभिः प्रकटितं यत् तत्र सम्बद्धः छात्रः उच्चविद्यालये नवीनः छात्रः आसीत् यः अस्मिन् वर्षे अगस्तमासस्य २६ दिनाङ्के विद्यालये प्रवेशं कृतवान्। तस्य निवारणस्य निर्णयं कर्तुं पूर्वं "नैतिकशिक्षादलस्य नेता अवदत् यत् यतः उच्चविद्यालयस्य प्रथमवर्षम् एव आगतं, तस्मात् सः छात्राणां ध्यानं दातुं अनुशासनपक्षे ध्यानं दातुम् इच्छति।

स्पष्टतया वक्तुं इच्छामि यत् अहं केवलं कुक्कुटं मारयित्वा वानरं भयभीतं कर्तुम् इच्छामि, अन्ये छात्राः च विद्यालयस्य नियमानाम् अनुपालनस्य परिणामं द्रष्टुम् इच्छामि। तथापि एतादृशी भयङ्करशिक्षा विद्यालयानां दायित्वं भवेत् वा ?

यदि छात्राणां सायं ११ वादनस्य अनन्तरं शौचालयं गन्तव्यं भवति तर्हि विद्यालयेन छात्राणां स्वास्थ्यस्य चिन्ता करणीयम्, किमपि असामान्यं अस्ति वा इति पश्यितव्यम्, न तु तेभ्यः अनुशासनात्मकदण्डः। सामूहिकजीवनम् एतावत् सिद्धं न भवितुम् अर्हति। किं च, केचन छात्राः रात्रौ शौचालयं न गन्तुं न्यूनतया शौचालयं गन्तुं च जलस्य मात्रां न्यूनीकर्तुं शक्नुवन्ति, यत् शरीराय अपि हानिकारकं भवति।

अधुना छात्राणां मुद्रणशुल्कं प्रतिदातुं अतिरिक्तं विद्यालयेन स्वप्रतिबन्धाः अपि रद्दाः कर्तव्याः वा?

विद्यालयेषु अनुचितव्यवहारस्य कृते स्थानीयशिक्षाविभागेन हस्तक्षेपं कृत्वा तस्य अन्वेषणं कृत्वा तस्य निवारणं कर्तव्यम्। न केवलं घटनायाः एव क्रमणं करणीयम्, अपितु "उत्तम उच्चविद्यालयस्य प्रथमं सोपानम्" इत्यस्मिन् विविधप्रावधानानाम् समीक्षा अपि च सामान्यबुद्धेः विरुद्धं गच्छन्तीनां भागानां स्वच्छता अपि आवश्यकी अस्ति। यदि विद्यालयप्रबन्धनेन छात्राणां हितस्य हानिः कृता इति ज्ञायते तर्हि तस्य उत्तरदायित्वं अपि कर्तव्यम्।

यदि छात्राणां शौचालयस्य उपयोगस्य दण्डः भवति तर्हि तेषां स्वव्ययेन सामग्रीः मुद्रयित्वा सम्पूर्णे विद्यालये सूचनां दातव्या, येन छात्राणां मानसिकस्वास्थ्यस्य अपि हानिः भविष्यति। विद्यालयः जनानां शिक्षणस्य शिक्षणस्य च स्थानम् अस्ति, बलात् नाटकं कर्तुं न शक्नोति । यदा विद्यालयाः छात्राणां सम्मानं कुर्वन्ति, तेषां मूलभूतानाम् आवश्यकतानां सम्मानं कुर्वन्ति, समस्यानां सम्मुखीभवने तेषां सक्रियरूपेण मार्गदर्शनं कुर्वन्ति, समस्यानां समाधानार्थं वैज्ञानिकपद्धतीनां उपयोगं कुर्वन्ति तदा एव ते छात्राणां सम्मानं प्राप्तुं शक्नुवन्ति।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया