समाचारं

शाण्डोङ्गप्रान्तस्य लाययङ्ग स्वास्थ्यविद्यालयेन प्रथमे रेडक्रॉस् आपत्कालीनबचनाशिक्षकशिक्षणकौशलप्रतियोगितायां उत्तमं परिणामं प्राप्तम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "जीवनस्य परिचर्या, भवतः आसपासस्य जनानां रक्षणं च" इति विषयेण प्रथमा यांताई रेडक्रॉस् आपत्कालीन उद्धारशिक्षकशिक्षणप्रतियोगिता यांताईनगरस्य लाइशानमण्डले रेडक्रॉस् सोसाइटी, व्यावसायिकविद्यालयानाम् १५ भागं गृहीतवन्तः दलाः आसन् यांताईमण्डले सेना, कुलम् ३० प्रतिभागिनः दलाः । शाण्डोङ्ग-प्रान्तस्य लाययङ्ग-स्वास्थ्यविद्यालयस्य दलेन समूहस्य द्वितीयं पुरस्कारं प्राप्तम्, शिक्षकः ली यिंग्-इत्यनेन व्यक्तिगतकौशलस्य प्रथमं पुरस्कारं प्राप्तम् ।
एषा स्पर्धा नगरपालिकाश्रमिकसङ्घसङ्घः, रेडक्रॉस्, शिक्षाब्यूरो, मानवसंसाधनसामाजिकसुरक्षाब्यूरो, स्वास्थ्यआयोगः, अग्निबचनादलः च प्रायोजिताः सन्ति अस्याः उद्देश्यं आपत्कालीन-उद्धारशिक्षणस्य निर्माणं अधिकं सुदृढं कर्तुं वर्तते दलं, आपत्कालीन-उद्धार-शिक्षण-क्षमतायां स्तरं च सुधारयति, अधिकान् व्यावसायिकान् आकर्षयति च जनाः आपत्कालीन-उद्धारकार्य्ये सक्रियरूपेण भागं गृह्णन्ति। प्रतियोगितायाः वस्तूनि सूक्ष्मव्याख्यान-वीडियो, हृदय-फुफ्फुस-पुनरुत्थान-सञ्चालनेषु विभक्ताः सन्ति, एईडी-इत्यस्य उपयोगः, आघात-उद्धार-कार्यक्रमेषु च विभक्ताः सन्ति, येन प्रतियोगिनां आपत्कालीन-प्रथम-चिकित्सा-शिक्षण-कौशलस्य स्तरस्य च व्यापक-परीक्षा भवति प्रतियोगितायाः कालखण्डे लाइयाङ्गस्वास्थ्यविद्यालयस्य भागं गृहीतवन्तः शिक्षकाः स्वस्य ठोसशिक्षणकौशलस्य उत्तमव्यावसायिककौशलस्य च कृते निर्णायकानाम् विशेषज्ञानाञ्च उच्चप्रशंसाम् अवाप्तवन्तः, येन विद्यालयस्य रेडक्रॉस्कार्यस्य आपत्कालीनबचनास्वयंसेवीसेवानां च परिणामाः प्रदर्शिताः।
शाण्डोङ्ग-प्रान्तस्य लैयाङ्ग-स्वास्थ्य-विद्यालयः रेडक्रॉस्-कार्यस्य महत्त्वं ददाति तथा च नैतिक-अखण्डतायाः जनानां संवर्धनस्य मौलिक-मिशन-सहितं जैविकरूपेण संयोजयति शिक्षकाः छात्राः च संयुक्तरूपेण सेव बाइ योर साइड् स्वयंसेवीसेवादलस्य, नाइटिङ्गल्-इत्यस्य स्थापनां कृतवन्तः | स्वयंसेवी नर्सिंगसेवादलः, तथा च ग्रीनलीफ् स्वयंसेवीसेवादलः रेडक्रॉस् स्वयंसेवीसङ्गठनं चिकित्साविद्यालयानाम् व्यावसायिकलक्षणानाम् लाभानाञ्च पूर्णक्रीडां ददाति, प्राथमिकमाध्यमिकविद्यालयेषु, समुदायेषु, नर्सिंगगृहेषु, उद्यमसु संस्थासु च सक्रियरूपेण प्रवेशं करोति, सक्रियरूपेण च वहति out emergency first aid services, life and health education, जनकल्याणदानकार्याणि, मानवीयसेवायोजनानि अन्ये च पक्षाः कार्यम्। अन्तिमेषु वर्षेषु विद्यालयस्य स्वयंसेवीसेवादलेन प्रथमचिकित्साज्ञानं दशसहस्रवारं जनसामान्यं प्रति लोकप्रियं कृतम् अस्ति तथा च ५०० तः अधिकान् रेडक्रॉस्-उद्धारकान् प्रशिक्षितवन्तः येन "सर्वः सर्वेषां कृते प्रथमचिकित्सां शिक्षते" इति उत्तमं वातावरणं निर्मातुं प्रयत्नः कृतः तथा "स्वस्थ चीन" इति लक्ष्यं यथाशीघ्रं प्राप्तुं योगदानं कुर्वन्तु।
(लोकप्रिय समाचार qilu one point sun shuyu संवाददाता झांग menghui)
प्रतिवेदन/प्रतिक्रिया