समाचारं

बिट्गेट् इत्यस्य ४५ मिलियनतः अधिकाः वैश्विकप्रयोक्तारः सन्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के आधिकारिकवार्तानुसारं बिट्गेट्-सङ्घस्य मुख्याधिकारी ग्रेसी चेन् इत्यनेन सिङ्गापुरे षष्ठवार्षिकोत्सवे घोषितं यत् विश्वे पञ्जीकृतानां बिगेट्-उपयोक्तृणां संख्या ४५ मिलियन-अधिका अभवत्, २०२३ तमे वर्षात् उपयोक्तृणां संख्या ४००% वर्धिता च २०२४ तमे वर्षे आफ्रिकादेशे बिट्गेट् इत्यस्य वृद्धिः १,६१४%, दक्षिण एशिया ७२९%, दक्षिणपूर्व एशिया च २१६% वृद्धिः भविष्यति ।

सम्प्रति बिटगेट् इत्यस्य औसतदैनिकव्यापारस्य मात्रा १० अरब अमेरिकीडॉलरात् अधिका अस्ति, मासिकं भ्रमणं ३० मिलियनगुणाधिकं भवति, वर्षस्य प्रथमार्धे शुद्धसम्पत्त्याः प्रवाहः ७७९ मिलियन अमेरिकीडॉलर् यावत् प्राप्तवान् बीजीबी अपि फोर्ब्स् इत्यनेन शीर्षदशसु श्रेष्ठेषु अन्यतमः इति चयनितः २०२४ तमस्य वर्षस्य प्रथमार्धे क्रिप्टोमुद्राणां प्रदर्शनं कुर्वन् । तस्मिन् एव काले उपयोक्तृणां विविधानां आवश्यकतानां पूर्तये बिटगेट् इत्यनेन अभिनवः उत्पादः poolx इति, विपण्यपूर्वव्यापारः च प्रारब्धः । तेषु poolx इत्यनेन मासत्रयेण अन्तः ६० तः अधिकाः लोकप्रियाः परियोजनाः आरब्धाः, येन ३५०,००० उपयोक्तृभ्यः राजस्ववृद्धिः प्राप्तुं साहाय्यं कृतम् । विपण्यपूर्वव्यापारेण ३५,००० तः अधिकाः व्यापारिणः भागं ग्रहीतुं आकर्षिताः, येन मञ्चस्य क्रियाकलापः अधिकं वर्धितः ।

तदतिरिक्तं बिटगेट् स्वस्य निगमसामाजिकदायित्वं (csr) अपि सक्रियरूपेण निर्वहति वैश्विकरूपेण बिटगेट् ब्लॉकचेन् शिक्षां प्रवर्धयति तथा च blockchain4youth तथा blockchain4her इत्यादीनां परियोजनानां माध्यमेन महिला उद्यमिनः विकासस्य समर्थनं करोति। तेषु blockchain4youth कार्यक्रमेन विश्वस्य ६० तः अधिकेषु विश्वविद्यालयेषु १३,००० छात्राणां कृते blockchain-सम्बद्धा शिक्षा प्रदत्ता अस्ति । blockchain4her कार्यक्रमस्य माध्यमेन bitget shefi तथा women in web3 इत्यादिभिः वैश्विकसंस्थाभिः सह सहकार्यं करोति यत् एन्क्रिप्शनक्षेत्रे महिला उद्यमिनः समर्थयति तथा च विविधतां समावेशं च प्रवर्धयति

प्रतिवेदन/प्रतिक्रिया