समाचारं

crrc इत्यस्य 1000kw शक्तिवर्गस्य नवीनशक्तिइञ्जिनं उत्पादनपङ्क्तौ लुठति: संकरशक्तिः स्वायत्तवाहनचालनस्य समर्थनं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १८ सितम्बर् दिनाङ्के ज्ञापितं यत् सीआरआरसी इत्यस्य अनुसारं सीआरआरसी डालियान् कम्पनीद्वारा विकसितं १००० किलोवाट् आन्तरिकं विद्युत् संकरं इंजनम् अद्य आधिकारिकतया उत्पादनपङ्क्तौ लुठितम्।

इञ्जिनस्य शक्तिस्रोतरूपेण अत्यन्तं एकीकृतं डीजलइञ्जिन-एककं बृहत्-क्षमता-शक्ति-बैटरी च उपयुज्यते, तथा च शक्ति-अतिरिक्तता-कार्यं भवतिइञ्जिनं मुख्यतया शक्तिबैटरीभिः चाल्यते, येन डीजलइञ्जिनस्य ईंधनस्य उपभोगः उत्सर्जनं च बहुधा न्यूनीकरोति ।

इञ्जिनं उन्नतसूक्ष्मकम्प्यूटरनियन्त्रणप्रणाली, मुख्य-सहायक-एकीकृत-कर्षण-परिवर्तक-यन्त्रं, सूक्ष्म-कम्प्यूटर-नियन्त्रित-ब्रेकिंग-प्रणाली च अस्ति , इत्यादि परिवहनस्थितिलक्षणानुसारम्।

अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के सीआरआरसी-संस्थायाः विश्वे प्रथमवारं ऊर्जाइञ्जिनानां श्रृङ्खला प्रकाशिता, यत्र ७ प्रतिनिधिमाडलानाम् अनावरणं कृतम् इति कथ्यते

इञ्जिनस्य श्रृङ्खलायां त्रयः शक्तिविन्यासाः सन्ति : "आन्तरिकदहनइञ्जिन + शक्तिबैटरी", "शक्तिबैटरी" तथा "हाइड्रोजनइन्धनकोशः", येषु १,००० किलोवाट् तः २००० किलोवाट् पर्यन्तं विविधशक्तिः आच्छादिता अस्तिइदं न्यून-कार्बन-शून्य-उत्सर्जन-, न्यून-शब्द-, उच्च-दक्षता-सञ्चालनं प्राप्तुं शक्नोति, यत् "उच्च-इन्धन-उपभोगः, उच्च-उत्सर्जनं, उच्च-शब्दः, दुर्बल-आरामः च" इत्यादीनां पुरातन-आन्तरिक-दहन-इञ्जिनानां समस्यानां प्रभावीरूपेण समाधानं कर्तुं शक्नोति

पारम्परिक आन्तरिकदहनइञ्जिनानां तुलने नवीन ऊर्जाइञ्जिनानां श्रृङ्खलायां प्रदूषक उत्सर्जने व्यापकं न्यूनीकरणं प्राप्तम् अस्ति "आन्तरिकदहनइञ्जिन + शक्तिबैटरी" इञ्जिनेषु नाइट्रोजन आक्साइड उत्सर्जने ४५% न्यूनता, हाइड्रोकार्बन उत्सर्जने ७३% न्यूनता, तथा च कार्बनमोनोआक्साइड् उत्सर्जने ८३% न्यूनता % ।

प्रदूषक-उत्सर्जनस्य ४५% न्यूनीकरणस्य आधारेण एकः नूतनः ऊर्जा-इञ्जिनः ४ टन न्यूनानि हानिकारकपदार्थानि उत्सर्जयितुं शक्नोति तथा च प्रतिवर्षं ३७४ टन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्नोति, यत् ३४,००० वृक्षाणां रोपणस्य बराबरम् अस्ति