समाचारं

जैक मा अलीबाबा च २५ वर्षाणि : भङ्गः, परीक्षणं त्रुटिः, पुनः आरम्भः च

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य अन्तर्जालव्यापारस्य इतिहासे शिक्षकदिवसस्य १० सितम्बर् दिनाङ्कस्य भिन्नाः अर्थाः सन्ति । अलीबाबा समूहस्य वार्षिकोत्सवः, तस्य संस्थापकस्य जैक् मा इत्यस्य जन्मदिनम् च अस्ति ।

अस्मिन् वर्षे यावत् अली २५ वर्षीयः, जैक् मा ६० वर्षीयः च अस्ति । जैक् मा पुनः उक्तवान्, अलीबाबा-संस्थायाः वर्तमानस्थितेः भविष्यस्य च विषये नूतनाः विचाराः अपि अभवन् ।

"अहं गर्वितः अस्मि यतोहि अहं अलीबाबा-कर्मचारिणः अस्मि!" सः अवदत् यत् विगत २५ वर्षेषु सः यत् सर्वाधिकं गर्वितः अस्ति तत् न तु सः कति कम्पनयः स्थापितवान्, अपितु एतैः कम्पनयः समाजे कियत् परिवर्तनं मूल्यं च आनयत् इति।

गर्वस्य अतिरिक्तं जैक् मा इत्यनेन वर्तमानकाले अलीबाबा इत्यस्य समक्षं स्थापितानि आव्हानानि अपि स्वीकृतानि यत्, "कोऽपि कम्पनी कस्मिन् अपि क्षेत्रे सर्वदा प्रथमा एव तिष्ठितुं न शक्नोति, केवलं स्पर्धा एव स्वं दृढतरं कर्तुं शक्नोति" इति

अर्धवर्षात् न्यूनेन समये संस्थापकः द्विवारं अन्तर्जालमाध्यमेन एकवारं चिन्तनार्थं, एकवारं प्रोत्साहनार्थं च उक्तवान् ।नूतने अन्तर्जालचक्रे अलीबाबा-नगरस्य उपरि प्रतिस्पर्धायाः दबावः वर्धितः इति तथ्यम् अस्ति, अस्मिन् विशेषे समये प्रेरणा, चिन्तनं च समानरूपेण महत्त्वपूर्णम् अस्ति ।

चित्र स्रोतः अलीबाबा आधिकारिक वेबसाइट

ताओबाओ तथा त्माल् इत्येतयोः उदयात् आरभ्य अलीपे इत्यस्य जन्मपर्यन्तं क्लाउड् इन्टेलिजेन्स्, लॉजिस्टिक्स्, तत्काल खुदरा इत्यादिषु क्षेत्रेषु गहननियोजनपर्यन्तं अलीबाबा इदानीं एकस्मिन् ई-वाणिज्यमञ्चे एव सीमितं नास्ति, एतत् यात्री इव अस्ति, निरन्तरं स्वस्य क्षेत्रं विस्तृतं कुर्वन् ।

अयं मार्गः कण्टकैः परिपूर्णः अस्ति वृकैः परितः विपणौ अली इत्यस्य महत्तमं साहसं परिवर्तनं कुर्वन् अस्ति ।यथा जैक् मा अवदत्, "गत २५ वर्षेषु वयं संघर्षं कुर्वन्तः, हारिताः, कुण्ठिताः, दुःखं प्राप्नुमः, संघर्षे दन्तं संकुचन्तः, स्मितेन च स्थिराः, आदर्शानां उन्नतिं कुर्वन्तः, रक्षणं च कुर्वन्तः इव दृश्यन्ते।

विशेषतः विगतवर्षे वैश्विक-आर्थिक-स्थितौ परिवर्तनस्य, उद्योग-प्रतिस्पर्धायाः च तीव्रतायां, अलीबाबा-संस्थायाः गहनं आत्म-चिन्तनं समायोजनं च कृतम्, स्केल-वृद्धेः अनुसरणं कृत्वा गुणवत्ता-सुधार-विषये केन्द्रीकरणं प्रति स्थानान्तरितम्, आन्तरिक-तः कठोर-सुधारं च कृतम् प्रबन्धनतः व्यावसायिकनवाचारं यावत् .

"1+6+n" सङ्गठने प्रमुखपरिवर्तनानां अन्तर्गतं अलीबाबा अधिकं लचीलं जातम्, तथा च विविधाः समूहाः अधिकं एकीकृताः अभवन्, तेषां लक्ष्याणि कार्याणि च स्पष्टतराणि सन्ति

ताओबाओ-समूहः पुनः आगमिष्यति, उपयोक्तारः, अन्तर्जाल-मेघ-गुप्तचर-समूहः च स्वतन्त्रतया कार्यं करिष्यति;

हेमा तथा लोकल लाइफ ग्रुप् इत्यनेन स्वप्रबन्धकाः परिवर्तिताः, संस्था युवा अभवत्, लाभप्रदतायाः गतिं च त्वरितवती;

कैनिआओ इत्यनेन स्वस्य आईपीओ अनुप्रयोगं निवृत्तं कृत्वा स्वस्य विस्तारं अधिकतमं कर्तुं प्रयतते तस्य मूलं मिशनं अलीबाबा ई-वाणिज्यस्य सहकार्यं कर्तुं वर्तते।

एकवर्षेण अनन्तरं अलीबाबा-व्यापाराः अद्यापि परिवर्तनप्रक्रियायां सन्ति, आव्हानैः परिपूर्णाः च सन्ति, अतिक्रान्ताः अपि भवितुम् अर्हन्ति । अयं मार्गः पुष्पैः तालीभिः च न पूरितः इति नियतः अस्ति ।

मूलव्यापारः ताओटियनः उच्चमार्गे कथं पुनः आगत्य स्वप्रतियोगिभिः सह अन्तरं विस्तारयितुं शक्नोति?वैश्विक-अस्थिर-बाजारस्य सम्मुखे प्रत्येकं व्यवसायं कथं स्थिरं कर्तुं भविष्ये जैक-मा-प्रबन्धनस्य च नूतनानां समाधानानाम् आवश्यकता भविष्यति |.

२५ वर्षाणां “उद्यमस्य” अनन्तरं अलीबाबा विषये जैक् मा इत्यस्य विचाराः के सन्ति?

१९९९ तमे वर्षे यदा अधिकांशजना: अन्तर्जालबुद्बुदस्य विषये विवादं कुर्वन्ति स्म तदा जैक् मा मौनेन अलीबाबा-संस्थायाः बीजानि रोपितवान् ।

आगामिषु २५ वर्षेषु एतत् बीजं मूलं गृह्णीयात्, अङ्कुरिष्यति, प्रफुल्लितं भविष्यति, अन्ते च उच्छ्रितवृक्षरूपेण वर्धते इति कोऽपि पूर्वानुमानं कर्तुं न शक्नोति स्म-एषः विविधः व्यापारः यः न केवलं चीनदेशं परिवर्तयति स्म, अपितु विश्वस्य समूहं अपि प्रभावितं करोति स्म

असफलता, त्रुटिः च तानि शब्दानि सन्ति येषां कृते जैक् मा सर्वाधिकं न लज्जते।

अलीबाबा-संस्थायाः ताओबाओ-संस्थायाः सफलतया स्थापनायाः पूर्वं जैक् मा चतुर्वर्षेभ्यः व्यापारं आरभते स्म, चीन-पीत-पृष्ठेभ्यः आरभ्य विदेश-व्यापार-आर्थिक-सहकार-मन्त्रालयपर्यन्तं सर्वं विफलम् आसीत्

बहुवर्षेभ्यः अनन्तरं स्वस्य अनुभवं पश्यन् जैक् मा स्पष्टतया अवदत् यत् "यदि भवान् व्यापारं आरभते तर्हि अन्ये किमर्थं असफलाः अभवन् इति चिन्तयन् अधिकं समयं व्यतीतव्यः, अन्ये किमर्थं सफलाः इति चिन्तनं मा कुरुत। यतः सफलतायाः बहवः कारणानि सन्ति, किन्तु प्रायः तस्य प्रतिकृतिः असम्भवः, असफलता च तथैव भवति ।

जैक मा स्वस्य उद्यमशीलतायाः आरम्भिकदिनेषु, स्रोतः : अलीबाबा आधिकारिकजालस्थलम्

दशवर्षपूर्वं स्वव्यापारस्य आरम्भस्य १५ वर्षाणाम् अनन्तरं जैक् मा सिङ्घुआ विश्वविद्यालयस्य अर्थशास्त्रं प्रबन्धनविद्यालयस्य स्नातकसमारोहे अलीबाबा इत्यस्य विषये पश्चात् अवलोकितवान् । जैक् मा इत्ययं व्यक्तिः इति दावान् करोति यः असंख्य त्रुटयः कृतवान् अली पूर्व १५ वर्षेषु न्यूनातिन्यूनं १०० तः अधिकानि आपदाः सम्मुखीकृतवान्, परन्तु सः ताभ्यां सर्वेभ्यः अपि जीवितः अभवत् ।

२०१८ तमे वर्षे विन्टर डावोस् मञ्चे जैक् मा पुनः जीवनस्य विषये अलीबाबा विषये च स्वविचारानाम् विषये कथितवान् । "यदि मम समयः स्यात् तर्हि अहं "अलीबाबा-सहस्रं एक-त्रुटयः" इति लिखिष्यामि, ये मम जीवनस्य केचन बहुमूल्याः अनुभवाः सन्ति। मम धनं न तु मया कियत् प्राप्तम्, अपितु कियत् दुःखं, दुःखं च अभवत्। त्रुटि।"

अस्मिन् वर्षे अलीबाबा-संस्थायाः २५ वर्षाणि पूर्णानि सन्ति, प्रायः प्रत्येकं पदं प्रकाशस्य अधीनम् अस्ति, प्रत्येकं हाइलाइट् क्षणं पुष्पैः पूरितम् अस्ति, प्रत्येकं दबावं च वर्धितम् अस्ति ।

२००३ तमे वर्षे c2c ई-वाणिज्ये ईबे इत्यस्य वर्चस्वम् आसीत्, परन्तु जैक् मा इत्यनेन चिन्तितम् । प्रथमत्रिमासेषु जैक् मा ताओबाओ-नगरं बहु गोपनीयं कृतवान्, अलीबाबा-नगरस्य कतिपये एव कार्यकारिणः एव तस्य विषये जानन्ति स्म ।

अलीबाबा-नगरस्य पूर्व-उपाध्यक्षः पोर्टर् एरिस्मैन् तेषु कतिपयेषु कार्यकारीषु अन्यतमः आसीत्, येषां कृते तस्मिन् समये योजनायाः विषये सूचितम् आसीत् । पुस्तके सः मा युन् इत्यस्य मुखस्य दुष्टं स्मितं स्मरणं कृतवान् यदा सः स्वेन सह गुप्तं वार्तालापं कर्तुं आगतः तदा सः अपि जानीतेव दीर्घकालं यावत् विरामं कृत्वा अवदत् यत् "वयं ईबे इत्यत्र युद्धं घोषयितुं सज्जाः स्मः" इति।

धनुषः प्रहारस्य समये पश्चात्तापः नासीत्, सर्वं बहिः गतः मा युन् स्वस्य मूलस्वप्नं साक्षात्कृतवान् । यतः एतत् आयोग-रहितं भवति, तस्य प्रक्षेपणस्य एकमासात् अपि न्यूनतया, पञ्जीकृत-उपयोक्तृणां संख्या १०,००० अतिक्रान्तवती, एवं प्रकारेण ताओबाओ-संस्थायाः चीनदेशे ईबे-प्रवेशः मन्दः अभवत् ।

ताओबाओ-नगरं परितः कथा अद्यापि विपण्यस्मृतौ नवीनम् अस्ति । २००४ तमे वर्षे अलीपे बहिः आगतः, येन २००६ तमे वर्षे चीनदेशे ईबे इत्यनेन स्वस्य जालपुटं बन्दं कृतम्, अलीबाबा अमेरिकादेशे न्यूयॉर्क-स्टॉक-एक्सचेंजे सूचीकृतम्, अष्टसु जनासु कतिपये जनाः ध्वनिं कृतवन्तः the bell. ताओबाओ भण्डारस्य स्वामी।

२०१९ तमे वर्षे अली इत्यस्य २० वर्षस्य उत्सवे, यत् संगीतसङ्गीतस्य तुलनीयम् आसीत्, जैक् मा स्वयमेव "ब्लूमिंग् लाइफ्" इति गीतं गायितवान्, यत् अतीव सजीवम् आसीत् । अस्मिन् एव पार्टिषु जैक् मा इत्यनेन स्वस्य निवृत्तिः घोषिता, अलीबाबा च झाङ्ग योङ्ग इत्यस्य पतवारस्य युगे प्रविष्टवान् ।

जैक् मा इत्यस्य निवृत्तिः जलप्रवाहः इव अस्ति।तस्मिन् एव काले अन्तर्जालव्यापारजगत् अपि निरन्तरं परिवर्तमानं आसीत् तथा च उद्योगः द्रुतगतिना प्रगतेः विदां कृत्वा दबावप्रतियोगितायाः नूतनपरिक्रमे प्रवेशं कृतवान्

२०२१ तमस्य वर्षस्य अप्रैलमासे अलीबाबा इत्यस्य "एकं चयनं कुर्वन्तु" इति व्यवहारस्य कारणेन राज्यप्रशासनेन सुधारणानि कर्तुं आदेशः प्राप्तः, पिण्डुओडुओ इत्यस्य विपण्यमूल्यं अलीबाबा इत्यस्मात् अधिकं जातम्, अलीबाबा इत्यस्य ई-वाणिज्यस्य सामना २०२४ तमे वर्षे अलीबाबा इत्यस्याः अनुभवः अभवत् 1+6+n" संगठनात्मकपरिवर्तनस्य एकवर्षेण अनन्तरं तीव्रपरिवर्तनेन बहु वृद्धिः न प्राप्ता, अलीबाबा अद्यापि समायोजनैः सह अग्रे गच्छति।

संस्थापकस्य मिशनं यदा कम्पनी संकटग्रस्ता भवति तदा कम्पनीयाः मनोबलं स्थिरं कर्तुं उत्तिष्ठति, सार्वजनिकरूपेण दुर्लभतया दृश्यमानः जैक् मा केवलं तदा एव वदति स्म यदा अलीबाबा संकटे आसीत् अथवा मनोबलं न्यूनम् आसीत्।

चित्र स्रोत alibaba wechat सार्वजनिक खाता

"1+6+n" संगठनात्मकसुधारस्य मासद्वयानन्तरं जैक् मा इत्यनेन आन्तरिकसभायां ताओटियनसमूहं प्रति दिशा दर्शिता: ताओबाओनगरं प्रति प्रत्यागन्तुं, उपयोक्तृभ्यः प्रत्यागन्तुं, अन्तर्जालं प्रति प्रत्यागन्तुं च

यदा पिण्डुओडुओ इत्यस्य विपण्यमूल्यं अलीबाबा इत्यस्मै अतिक्रान्तवान् तदा जैक् मा इत्यनेन पिण्डुओडुओ इत्यस्य अलीबाबा इत्यस्य इन्ट्रानेट् इत्यत्र अभिनन्दनं कृतम्, परन्तु तस्य दृढं विश्वासः आसीत् यत् अलीबाबा परिवर्तनं भविष्यति, अलीबाबा परिवर्तनं भविष्यति इति "सर्वः महान् कम्पनयः शिशिरे एव जायन्ते। एआइ ई-वाणिज्यस्य युगः अधुना एव आरब्धः, सर्वेषां कृते अवसरान्, आव्हानानि च उपस्थापयति।"

सुधारस्य पुनर्गठनस्य च प्रथमवर्षस्य अवसरे जैक् मा इत्यनेन सहस्रवर्णीयनिबन्धे कम्पनीसुधारस्य नवीनतायाः च विषये स्वविचाराः साझाः कृताः, यत्र "अस्माभिः कालस्य समस्याः स्वीकृत्य सम्यक् कर्तव्याः, अपि च महत्त्वपूर्णतया, अस्माभिः कृते सुधारः करणीयः" इति बोधयन् भविष्यम्” इति ।

यथा यथा सुधारः क्रमेण गभीरः भवति तथा तथा वर्तमानपरिणामाः अली इत्यस्य सुधारचरणस्य सम्यक्त्वं सत्यापयन्ति।अलीबाबा-क्षेत्रे परिवर्तनेन जैक् मा इत्यस्य मनोवृत्तिः "आगच्छतु, अलीबाबा" इत्यस्मात् "अहं गर्वितः अस्मि यतोहि अहं अलीबाबा-व्यक्तिः अस्मि" इति परिवर्तनं कृतवान् ।

परन्तु अलीबाबा इत्यस्य वर्तमानस्थितिः अद्यापि जैक् मा इत्यस्य चिन्ताम् अनुभवति। "अन्तर्जाल-एआइ-प्रौद्योगिकी पुनः वर्धते, विभिन्नेषु उद्योगेषु स्पर्धा च तीव्रा इति दृष्ट्वा अलीबाबा-संस्थायाः बहवः व्यवसायाः आव्हानानां सामनां कुर्वन्ति, अतिक्रमणस्य च सामनां कुर्वन्ति।

१९९५ तमे वर्षे यदा जैक् मा प्रथमवारं कीबोर्डं सङ्गणकं च स्पृशति स्म, जीवने प्रथमवारं अन्तर्जालसङ्गणकेन सह सम्बद्धः अभवत् तदा सः शिक्षकत्वेन कार्यं त्यक्त्वा व्यवसायं आरभ्यत इति निश्चयं कृतवान्

स्वव्यापारस्य सफलतायै जैक् मा कालस्य कृतज्ञः अस्ति । "यदि अहं १० वर्षपूर्वं १० वर्षाणाम् अनन्तरं वा जातः स्याम् तर्हि मम अन्तर्जालस्य अवसरः न स्यात्। कालः एव मम कृते एषः अवसरः दत्तवान्।"

ननु उद्यमयुगं नास्ति, केवलं युगस्य उद्यमाः एव। कालस्य ज्वारस्य अधः अलीबाबा-नगरे बृहत्तमः नित्यः परिवर्तनः एव ।

अली पूर्वं यः अली आसीत् सः अली नास्ति ।

अधिकाः अवसराः आव्हानानि च

विगत २० वर्षेषु चीनस्य अर्थव्यवस्थायां, चीनस्य अन्तर्जालस्य, सर्वेषां जीवने अपि काः कम्पनीः सर्वाधिकं प्रभावं कृतवन्तः?

अली तेषु अन्यतमः एव भवितुमर्हति।

२५ वर्षपूर्वं अलीबाबा इत्यनेन ई-वाणिज्यव्यापारस्य निर्माणं कृतम् यत् "विश्वस्य कठिनव्यापारः नास्ति" इति । बाजारस्य संवर्धनार्थं अलीबाबा इत्यनेन ई-वाणिज्यस्य, भुगतानस्य, रसदस्य, ग्राहकसेवायाः इत्यादीनां दृष्ट्या अलीबाबा अग्रणी अस्ति, येन तदनन्तरं वृद्ध्या मार्केट् आश्वस्तं जातम् - २०१८ तमे वर्षे अलीबाबा इत्यनेन लेखा कृता चीनस्य ई-वाणिज्य-विपण्यस्य प्रायः ७०% भागस्य कृते ।

प्रथमस्थानपीठं उपविष्टुं सुलभं न भवति।

पूर्वं दीर्घकालं यावत् नूतनानां खिलाडिनां प्रवाहेन उपभोक्तृषु न्यूनमूल्यानां लोकप्रियतायाः च कारणेन ई-वाणिज्य-उद्योगे अलीबाबा-संस्थायाः लाभः दुर्बलः अभवत् यदा पिण्डुओडुओ-संस्थायाः विपण्यमूल्यं अलीबाबा-इत्येतत् अतिक्रान्तवान्

विपण्यभागस्य दृष्ट्या अलीबाबा अद्यापि प्रथमस्थाने अस्ति, परन्तु सः प्रायः ४०% यावत् न्यूनीकृतः अस्ति । अली इत्यस्य मूलव्यापारस्य तस्य प्रतियोगिनां च मध्ये अन्तरं संकुचितं जातम्, तस्य प्रतियोगिनः अली इत्यस्य आव्हानानि दृश्यमानरूपेण वर्धन्ते।

२५ वर्षेषु अली इदानीं स एव अली नास्ति । अन्तर्जालस्य सुवर्णदशकस्य तीव्रवृद्धिकाले स्केलः ई-वाणिज्यस्य अतिरिक्तं अनेके व्यापाराः विस्तृताः च सन्ति, तथा च क्षेत्रं परिवेष्टयितुं क्षैतिजविस्तारं च प्रतिबद्धः अस्ति

संस्थायाः रणनीत्याः सेवां कर्तुं दत्तं, संस्थां नवीनतां प्रेरयितुं च "बृहत् वर्धमानस्य" अलीबाबा-संस्थायाः चुनौती अस्ति ।

२०१५ तमे वर्षे अलीबाबा इत्यनेन प्रथमवारं "बृहत् मध्यकार्यालयः, लघुः अग्रकार्यालयः" इति रणनीतिः प्रस्ताविता यत् अग्रपङ्क्तिव्यापारस्य भारं न्यूनीकर्तुं शक्यते । अस्य संगठनात्मकस्य परिकल्पनायाः अन्तर्गतं बृहत् मध्यमकार्यालयैः विविधव्यापारव्यवस्थाः संयोजिताः सन्ति मध्यमकार्यालयानाम् अधोस्तरस्य समर्थनेन अग्रकार्यालयः हल्केन युद्धे गन्तुं शक्नोति, अतः शीघ्रमेव कार्यवाही कर्तुं शक्नोति।

परन्तु यदा कस्यचित् उद्यमस्य विविधव्यापारः निश्चितपरिमाणं प्राप्नोति तदा मध्यकार्यालयः अधिकाधिकं प्रफुल्लितः भवति, यत् वस्तुतः व्यापारविकासं मन्दं करिष्यति

२०२१ तमे वर्षे अलीबाबा इत्यनेन ४ व्यापारखण्डानां स्थापनायाः घोषणा कृता, केन्द्रीयमञ्चरणनीतिं "विविधशासनं" इति उन्नयनं कृत्वा, व्यापाराध्यक्षाः च "मिनीसीईओ" इत्यस्य कार्याणि स्वीकुर्वन्ति

२०२३ तमे वर्षे अली अद्यापि अग्रे स्पर्शं कुर्वन् अस्ति, येन स्पिन-ऑफ् अधिकं पूर्णं भवति, एकः अली च "षट् व्यापारसमूहाः" भविष्यति ।

सारतः इतिहासे अलीबाबा-संस्थायाः बृहत्तमस्य संगठनात्मकसंरचनापरिवर्तनस्य नेतृत्वं कृतवान् जैक् मा एव । अली इत्यस्य नूतनपरिवर्तनस्य दौरस्य विषये जैक् मा इत्यनेन निष्कर्षः कृतः यत् “वयं यत् परिवर्तयामः तत् दुर्व्यवहाराः, निहितस्वार्थाः च” इति ।

यदा बाह्यजगत् अली इत्यस्य सुधारस्य समाप्तिः भविष्यति इति चिन्तितवान् तदा अली समायोजनं अविरामं कृतवान् । अलीबाबां "लघु" कर्तुं सरलं "विभाजनं" इत्यस्मात् आरभ्य अलीबाबा इत्यस्य अधिकं केन्द्रितं कर्तुं विभाजनं विलयं च अलीबाबा अपि झाङ्ग योङ्गयुगात् वु योङ्गमिंगयुगे प्रविष्टवान् अस्ति

एषा अद्यापि जैक् मा इत्यस्य इच्छा अस्ति । सः आशास्ति यत् अलीबाबा बृहत्कम्पनीनां समस्यासु आक्रमणं कृत्वा कार्यक्षमतायाः विपण्यस्य च प्राथमिकतायां पुनः आगमिष्यति, पुनः च कम्पनीं सरलं चपलं च करिष्यति।

पोतः स्वमार्गं समायोजितवान्, पतवारानाम् अपि नूतनानि कार्याणि आसन् ।

२०२३ तमस्य वर्षस्य सितम्बरमासे वु योङ्गमिङ्ग् इत्यनेन आधिकारिकतया अलीबाबा-समूहस्य मुख्यकार्यकारीपदं स्वीकृतम् । तदनन्तरं मासेषु वु योङ्गमिङ्ग् अलीबाबा समूहस्य निदेशकः मुख्यकार्यकारी च, ताओटियनस्य अध्यक्षः मुख्यकार्यकारी च, क्लाउड् इन्टेलिजेन्स समूहस्य अध्यक्षः मुख्यकार्यकारी च इति त्रीणि पदस्थानानि कृतवान्

मुख्याधिकारी व्यक्तिगतरूपेण दलस्य नेतृत्वं करोति, ताओटियन, क्लाउड् इन्टेलिजेन्स् च अस्मिन् क्षणे अलीबाबा इत्यस्य सर्वोच्चप्राथमिकता अस्ति ।

ताओबाओ-नगरं प्रति प्रत्यागत्य, उपयोक्तृभ्यः पुनरागमनं, अन्तर्जालं प्रति प्रत्यागमनं च जैक् मा इत्यनेन ताओटियन-भाषायां उत्तमं कार्यं कर्तुं साइट्-अन्तर्गतं बहिश्च संसाधनानाम् एकीकरणं कृतम्

चित्र स्रोतः अलीबाबा आधिकारिक वेबसाइट

ताओबाओ-नगरं प्रति प्रत्यागन्तुं सर्वे ई-वाणिज्यसंसाधनाः ताओबाओ-नगरं प्रति प्रत्यागच्छन्ति, ताओटे-व्यापारिणः उत्पादाः च ताओबाओ-नगरं प्रति प्रत्यागच्छन्ति, तथा च १६८८-इत्यनेन उपयोक्तृभ्यः प्रत्यागन्तुं भण्डारः अपि उद्घाटितः अस्ति, ताओबाओ-संस्थायाः पूर्वविक्रयणं रद्दं कृत्वा प्रारब्धम् "केवलं धनवापसी" तथा xinjiang क्षेत्रं उपयोक्तृ-अनुकूलं तन्त्रं यथा 88vip सदस्यानां कृते निःशुल्कं प्रेषणं निःशुल्कं च प्रत्यागमनं, ताओबाओ इत्यनेन जालसंस्करणं पुनः आरब्धम्

अस्मिन् वर्षे आरम्भे वु योङ्गमिङ्ग् इत्यनेन आन्तरिकरूपेण दर्शितं यत् ताओबाओ इत्यस्य नूतनव्यापारप्रतिरूपस्य आवश्यकता नास्ति, “अस्माभिः ताओबाओ इत्यस्य विषये बहुविधाः नूतनाः दिशाः दावः कृतः, येन वास्तवतः ई-वाणिज्यस्य मूलभूतानाम् आवश्यकतासु अस्माकं निवेशः, ध्यानं च प्राप्तम् अपर्याप्तम्।"

यदा ताओटियनः ताओटियनस्य विषये केन्द्रितः अस्ति, तदा अलीबाबा ताओटियनस्य भारं न्यूनीकरोति, संगठनं सुव्यवस्थितं करोति, प्रक्रियाः सरलीकरोति च ।सन आर्ट रिटेल्, हेमा, इन्टाइम् इत्यादीनां भौतिकखुदरासञ्चालनानां कृते ये ताओटियनस्य रक्ताधानस्य उपरि अवलम्बन्ते, अलीबाबा स्थातुं स्वस्य निर्णयस्य पुनर्विचारं कुर्वन् अस्ति।

वू योङ्गमिङ्ग् ताओटियनं क्लाउड् इंटेलिजेन्सं च "गृह्णाति" अन्यस्य मूलव्यापारस्य अलीबाबा क्लाउड् इत्यस्य विकासस्य केन्द्रबिन्दुः अपि राजस्वस्य अन्वेषणात् लाभस्य अन्वेषणं प्रति परिवर्तितः अस्ति ।

गतवर्षस्य नवम्बरमासे वु योङ्गमिङ्ग् अलीबाबा क्लाउड् इत्यस्य स्वरं निर्धारितवान् यत् अलीबाबा क्लाउड् "ai-driven, public cloud first" इत्यस्य पालनम् करिष्यति तथा च ai + cloud computing इत्यस्य dual-wheel drive इत्यनेन सह विकासं करिष्यति इति अस्मिन् वर्षे अलीबाबा इत्यनेन एआइ-मध्ये आक्रामकनिवेशः कृतः, यदा सः क्लाउड्-उत्पादानाम् "इतिहासस्य बृहत्तमं मूल्य-कमीकरणं" प्रारब्धवान् एआइ-इत्यनेन अलीबाबा-क्लाउड्-इत्यस्य बृहत्तमः विकास-बिन्दुः अभवत् ।

तदतिरिक्तं क्लाउड् इन्टेलिजेन्स ग्रुप् इत्येतत् सम्पूर्णं स्पिन-ऑफ् इत्यस्य प्रचारं न करोति, हेमा, कैनिआओ च सार्वजनिकरूपेण गन्तुं अधिकं उपयुक्तं समयं अपि अन्विषतः परिणामेभ्यः न्याय्यं चेत् अलीबाबा इदानीं कनिष्ठः भवति, विभिन्नाः समूहाः विकासस्य नूतनपदे प्रविष्टाः सन्ति ।

नूतनचक्रस्य अन्तर्गतं वु योङ्गमिङ्ग् अली इत्यस्य नेतृत्वं कुर्वन् अस्ति यत् सः एकं कनिष्ठं प्रबन्धनदलं संवर्धयति तथा च एकं अली निर्माति यत् "कोरं कठिनं करोति तथा च गैर-कोरस्य भारं न्यूनीकरोति" इति

"कोऽपि कम्पनी सदा कस्मिन् अपि क्षेत्रे प्रथमस्थाने न तिष्ठति। केवलं स्पर्धा एव स्वं सशक्तं उद्योगं च स्वस्थं कर्तुं शक्नोति।

आगामिषु २५ वर्षेषु अलीबाबा कुत्र गमिष्यति ?

स्थापनायाः आरम्भे जैक् मा इत्यनेन १०२ वर्षाणि यावत् जीवितुं शक्यते इति कम्पनी भवितुम् निर्धारितम् ।

१०२ वर्षाणि किमर्थम् ? १९९९ तमे वर्षे अस्य स्थापनायाः कारणात् १०२ तमे वर्षे त्रीणि शताब्दानि यावत् व्याप्तं भविष्यति ।

१०२ वर्षाणि यावत् गन्तुं अलीबाबा प्रचण्डप्रतिस्पर्धात्मकदबावस्य, विविधानां आव्हानानां च सामना कर्तुं निश्चितः अस्ति ।

विगत अगस्तमासे अलीबाबा-संस्थायाः त्रयः विकासाः ध्यानयोग्याः आसन् । प्रथमं, आधिकारिकतया हाङ्गकाङ्ग-नगरे मुख्यसूचीं सम्पन्नं कृत्वा हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये द्वयरूपेण सूचीकृता कम्पनी अभवत् तृतीयम्, तस्य कार्यप्रदर्शनं पुनः उत्थापितं, सुधारः फलं दातुं आरब्धवान्।

१५ अगस्तदिनाङ्के अलीबाबा-संस्थायाः २०२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामानां घोषणा अभवत् ।अस्मिन् त्रैमासिके अलीबाबा-संस्थायाः राजस्वं २४३.२४ अरब-युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य २३४.१५६ अरब-युआन्-रूप्यकाणि आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्

विशेषतः ताओबाओ इत्यस्य विषये जीएमवी इत्यनेन स्थिरवृद्धिः प्राप्ता, यत्र वर्षे वर्षे द्वि-अङ्कीय-आदेश-मात्रायां वृद्धिः अभवत्, यदा तु राजस्वं वर्षे वर्षे १% न्यूनीकृत्य ११३.३७३ अरब-युआन् यावत् अभवत् अलीबाबा क्लाउड् इत्यस्य त्रैमासिकराजस्वं ६% वर्धमानं २६.५४९ अरब युआन् यावत् अभवत्, यत्र एआइ-सम्बद्धस्य उत्पादराजस्वस्य त्रिअङ्कीयवृद्धिः, सार्वजनिकक्लाउड्व्यापारस्य च द्विअङ्कीयवृद्धिः अभवत्

ई-वाणिज्यस्य, क्लाउड् इन्टेलिजेन्सस्य च अतिरिक्तं अन्येषां व्यवसायानां प्रदर्शनं अलीबाबा-सुधारस्य चरणबद्धपरिणामान् अपि दर्शयति ।

उदाहरणार्थं हेमां गृह्यताम् अस्मिन् वर्षे मार्चमासात् जूनमासपर्यन्तं रणनीतिकसंकोचनं, व्ययस्य न्यूनीकरणं, दक्षतासुधारं च कृत्वा प्रथमवारं ऑफ-सीजन-लाभं प्राप्तवान् । नूतनः मुख्यकार्यकारी यान् जिओलेई इत्यनेन अपि हेमा इत्यस्य कृते लक्ष्यं निर्धारितं यत् सः त्रयवर्षेषु "१०० अरब युआन् इत्यस्य वार्षिकजीएमवी" प्राप्तुं शक्नोति, यत् २०२३ तमस्य वर्षस्य तुलने ६९% वृद्धिः अभवत्;

उदाहरणार्थं, मुख्यतया सीमापार-रसद-पूर्ति-सेवाभिः आनयितानां राजस्व-वृद्धेः परिचालन-दक्षता-सुधारस्य च कारणतः, कैनिआओ-महोदयस्य राजस्वं वर्षे वर्षे १६% वर्धित्वा २०२५ वित्तवर्षस्य प्रथमत्रिमासे २६.८११ अरब-आरएमबी-रूप्यकाणि यावत् अभवत्

उदाहरणार्थं, अन्तर्राष्ट्रीय-डिजिटल-वाणिज्ये, अस्मिन् त्रैमासिके समूहस्य राजस्वं वर्षे वर्षे ३२% वर्धमानं २९.२९३ अरब युआन् यावत् अभवत्, यत् अष्टत्रिमासिकानां कृते विपण्य-अपेक्षां अतिक्रान्तवान् तेषु अन्तर्राष्ट्रीय-खुदरा-वाणिज्ये ३८% द्रुतगतिना वृद्धिः अभवत्

उदाहरणार्थं स्थानीयजीवनं गृह्यताम् वित्तवर्षस्य प्रथमत्रिमासे ele.me तथा autonavi इत्येतयोः आदेशयोः वृद्ध्या चालितः स्थानीयजीवनसमूहस्य राजस्वं वर्षे वर्षे १२% वर्धमानं १६.२२९ अरब युआन् यावत् अभवत्

किं स्वीकारणीयं यत् अली इत्यस्य पुनर्प्राप्तिः अद्यापि सुधारस्य दुःखेन सह अस्ति । यतो हि भिन्नाः व्यवसायाः अद्यापि प्रतिस्पर्धात्मकवातावरणे समायोजयन्ति तथा च अनेकेषां व्यवसायानां विकासस्य दरः मन्दः अभवत्, अलीबाबा समूहस्य राजस्ववृद्धिः अस्मिन् त्रैमासिके मन्दतां प्राप्तवती, वास्तविकराजस्वं च अपेक्षितापेक्षया २.६% न्यूनम् आसीत्

"विश्वे बहवः त्रातारः न सन्ति। सूर्य्यदिनेषु मार्गाणि निर्मायताम्, यदा उत्तमः मौसमः भवति तदा सज्जतां कुर्वन्तु, सूर्योदयसमये छत्राणि च क्रीणन्तु।

विशालचुनौत्यस्य प्रतिस्पर्धात्मकदबावस्य च सामनां कुर्वन् एकः मूलव्यापारः इति नाम्ना ताओटियनः परिवर्तनं कर्तुं अग्रणीः अभवत् ।

यदा उद्योगः "कममूल्येन" "केवलं धनवापसी" च प्रज्वलितः अभवत् तदा अलीबाबा इत्यनेन इतः परं अनुयायी न भवितुम् अलीबाबा ई-वाणिज्यस्य कृते अधिकं उपयुक्तं मार्गं अन्वेष्टुं च निर्णयः कृतः

अस्मिन् वर्षे ६१८ जनानां अनन्तरं ताओटियनस्य व्यापारिकस्य बन्दद्वारसमागमे अलीबाबा इत्यनेन कतिपयानि रणनीतिकसमायोजनानि स्पष्टीकृतानि ये वर्षस्य उत्तरार्धे कार्यान्विताः भविष्यन्ति। एकः मूलपरिवर्तनः अस्ति यत् ताओबाओ इत्यनेन स्वस्य निरपेक्षं न्यूनमूल्यक-रणनीतिः दुर्बलः अभवत्, यतः गतवर्षात् "पञ्च-तारक-मूल्यशक्तिः" इति आधारेण अन्वेषण-भारस्य आवंटनस्य प्रणाली दुर्बलतां प्राप्तवती, जीएमवी-आधारित-विनियोगे च अधिकं बलं दत्तम् अस्ति

व्यावसायिकसूचकानाम् विशिष्टं, अस्मिन् वर्षे ताओबाओ-मूल्यांकनस्य केन्द्रं जीएमवी-एएसी-इत्येतयोः कृते परिवर्तितम्, न्यूनमूल्येन आनयितस्य उच्च-डीएसी-अनुसरणस्य स्थाने।

स्पष्टतया अली इत्यस्य "व्यापार-व्यापारस्य" अधिकसटीकबोधः अस्ति तथा च सः किं इच्छति किं न इच्छति इति विषये अधिकं स्पष्टः अस्ति ।

स्वव्यापारस्य आरम्भे जैक् मा इत्यस्य आशा आसीत् यत् अलीबाबा २००२ तमे वर्षे सूचीकृतकम्पनी भविष्यति तथापि तस्मिन् वर्षे अन्तर्जालबुद्बुदसंकटस्य सामना अभवत्, अलीबाबा दिवालियापनस्य संकटस्य सामनां कृतवान् तस्मिन् समये जैक् मा इत्यनेन दलस्य कृते प्रेरणादायकं भाषणं कृतम् यत् -

मम नारा "अन्तपर्यन्तं तिष्ठ" इति, "जानुभ्यां" न्यस्तः अपि अन्तिमे पतितव्यम्। तस्मिन् समये मया एकस्मिन् विषये दृढतया विश्वासः कृतः यत् यदि अहं कठिनः अस्मि तर्हि मम अपेक्षया कठिनतराः जनाः सन्ति यदि अहं दुःखी अस्मि तर्हि मम प्रतिद्वन्द्वी मम अपेक्षया कठिनतरः अस्ति; यः सोढुं शक्नोति सः विजयं प्राप्स्यति।

२५ वर्षाणि गतानि, अली सहितवान्, १०२ वर्षीयस्य लक्ष्यस्य चतुर्थांशं पारितवान्, शेषत्रिचतुर्थांशं प्रति मार्गे अस्ति।

यथा जैक मा उक्तवान्, अलीबाबा-जनाः स्पर्धायाः परिस्थितेः च दबावेन स्वं न हातुं सर्वदा स्मरणं कुर्वन्तु अलीबाबा अलीबाबा इति कारणं तस्य आदर्शवादी भावना अस्ति।

अद्यापि कालस्य वायुः प्रवहति। विगत २५ वर्षेषु अलीबाबा कदापि एतादृशी कम्पनी नासीत् या रक्षणस्य अधीनं वर्धिता अस्ति आगामिषु २५ वर्षेषु अलीबाबा अनेकानां आव्हानानां सामनां करिष्यति, परन्तु सः नवीनतां, सफलतां च अन्वेषयिष्यति।

(अस्य लेखस्य शीर्षकप्रतिबिम्बं अलीबाबा-संस्थायाः wechat-आधिकारिक-खातेः अस्ति ।)