समाचारं

ब्लिन्केन् ज़ेलेन्स्की इत्यस्य “विजययोजना” इत्यस्य विषये अवगतः अस्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्स् तथा युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​समाचारानुसारं अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः मंगलवासरे (१७ दिनाङ्के) अवदत् यत् अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् गतसप्ताहे कीव्-नगरस्य "योजना"-भ्रमणकाले युक्रेन-राष्ट्रपतिः जेलेन्स्की-महोदयस्य "विजयभाषणं" श्रुतवान् सम्बन्धित ब्रीफिंग। समाचारानुसारं युक्रेनदेशस्य योजनायाः उद्देश्यं रूसदेशं द्वन्द्वस्य समाप्त्यर्थं आग्रहं कर्तुं वर्तते।

१७ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् अमेरिकादेशात् मिस्रदेशं गतः

समाचारानुसारं पूर्वं १७ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य अमेरिकीस्थायिप्रतिनिधिः लिण्डा थोमस-ग्रीनफील्ड् इत्यनेन पत्रकारसम्मेलने उक्तं यत् अमेरिकी-अधिकारिणः ज़ेलेन्स्की-महोदयस्य “विजययोजना” दृष्टवन्तः, तेषां विश्वासः च यत् एषा ए "सम्भवा" योजना अस्ति

मे ३० दिनाङ्के स्थानीयसमये न्यूयॉर्कनगरे एकस्मिन् कार्यक्रमे संयुक्तराष्ट्रसङ्घस्य स्थायीप्रतिनिधिः लिण्डा थोमस-ग्रीनफील्ड् इत्यनेन भाषणं कृतम् ।

"वयं मन्यामहे यत् ते एकां रणनीतिं योजनां च कल्पितवन्तः यत् कार्यं करोति" इति लिण्डा थोमस-ग्रीनफील्ड् इत्यनेन वार्ताकारसम्मेलने उक्तम्।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् पश्चात् १७ दिनाङ्के अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः अवदत् यत् ब्लिङ्केन् "विजययोजनायाः" विषये लिण्डा थॉमस-ग्रीनफील्ड् इत्यस्याः मूल्याङ्कनेन सह सहमतः परन्तु अधिकानि सूचनानि प्रकटयितुं न अस्वीकृतवान् "अहं मन्ये राष्ट्रपतिं जेलेन्स्की इत्यस्मै विवरणानां विषये वक्तुं ददातु, यत् अन्ततः तस्य योजना अस्ति" इति मिलरः अवदत् ।

कतारस्य अलजजीरा-संस्थायाः २८ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन पत्रकारसम्मेलने उक्तं यत् सः सितम्बरमासे न्यूयॉर्क-नगरस्य यात्रायां अमेरिकीराष्ट्रपतिं बाइडेन्, डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस्, रिपब्लिकनपक्षस्य उम्मीदवारैः च सह भाषणं करिष्यति यत् सः... संयुक्तराष्ट्रसङ्घस्य महासभायां राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः "विजययोजनां" प्रस्तौति। सः अवदत् यत् - "अस्याः योजनायाः मुख्यं लक्ष्यं रूसदेशं युद्धस्य समाप्त्यर्थं बाध्यं कर्तुं वर्तते। अहं बहु आशासे यत् युक्रेनदेशस्य "rbc.ua" इति वार्ताजालस्य प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यनेन प्रकाशितम् social media on september 16, local time media इत्यत्र एकं पोस्ट्

युक्रेनदेशेन अद्यैव प्रस्तावितायाः "विजययोजनायाः" प्रतिक्रिया रूसदेशेन दत्ता अस्ति । अगस्तमासस्य २८ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोव् इत्यनेन तस्मिन् एव दिने उक्तं यत् कीवस्य “रूसस्य पराजयः” इति योजना रूसस्य विशेषसैन्यकार्यक्रमं निरन्तरं कर्तुं न बाधते इति। रूसी शासनसमाचारसंस्थायाः सूचना अस्ति यत् रूसीसरकारस्य वित्तविश्वविद्यालयस्य विशेषज्ञः डेनिसोवः अवदत् यत् जेलेन्स्की इत्यस्य स्थितिः अस्ति यत् युक्रेन-सेनायाः सर्वदिशि रूसी-आक्रमणानां सफलतया प्रतिरोधः करणीयः, कुर्स्क-दिशि अग्रेसरणं च निरन्तरं कर्तव्यम् इति डेनिसोवः अवदत् यत् जेलेन्स्की इत्यस्य वचनं नवीनं नास्ति तथा च सः “विशेषसैन्यकार्यक्रमस्य” विभिन्नेषु कालखण्डेषु तान् बहुवारं पुनरावृत्तिम् अकरोत् । वर्तमानस्थितौ एतत् कथनं "जनमतक्रीडा" इति गणयितुं शक्यते ।