समाचारं

अफवाः |.चिकित्साबीमा "स्वास्थ्यकर" इति परिणमयित्वा निर्धनानाम् सहायता न भविष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक:जिया योंगमिन

शैक्षणिक सल्लाहकार, संतुलन संस्थान

झेजियांग विश्वविद्यालयस्य अन्तरविषयकेन्द्रे विशेषशोधकः

अद्यैव राष्ट्रियचिकित्साबीमाप्रशासनेन वित्तमन्त्रालयेन राज्यकरप्रशासनेन च सह मिलित्वा "२०२४ तमे वर्षे नगरीयग्रामीणनिवासिनां कृते मूलभूतचिकित्सासुरक्षाविषये कार्यं कर्तुं सूचना" जारीकृता, यत्र स्पष्टीकृतं यत् वित्तीयसहायता तथा व्यक्तिगतभुगतानम् २०२४ तमे वर्षे नगरीयग्रामीणनिवासिनां कृते मूलभूतचिकित्साबीमायाः मानकानि पूर्ववर्षस्य तुलने ३०% वर्धन्ते, अर्थात् प्रतिवर्षं प्रतिव्यक्तिं क्रमशः ६७० युआन् ४०० युआन् च न्यूनानि न भविष्यन्ति

यद्यपि २०१६ तमे वर्षात् परं प्रथमवारं व्यक्तिगतभुगतानस्य नूतनः मानकः वित्तीयसहायतायाः नूतनमानकापेक्षया न्यूनः अभवत्, तथापि २० वर्षपूर्वं यदा ग्रामीणनिवासिनः चिकित्साबीमे भागं ग्रहीतुं केवलं प्रतिवर्षं १० युआन् दातव्याः आसन्, तदा वृद्धिः ४० गुणान् यावत् उच्चः अभवत् ।

अस्मिन् सन्दर्भे पेकिङ्ग् विश्वविद्यालयस्य प्राध्यापकस्य ली लिङ्गस्य एकः भिडियो व्यापकं ध्यानं आकर्षितवान् अस्ति ।

तस्मिन् भिडियायां ली लिङ्गः स्वास्थ्यकरं आरोपयितुं सुझावम् अयच्छत् । सा मन्यते यत् एतत् अधिकं युक्तं वैज्ञानिकं च अस्ति, अधिकाधिकजनानाम् लाभाय च भवितुम् अर्हति, विशेषतः यतोहि समर्थाः जनाः दुर्बलानाम् अयोग्यानां च साहाय्यं कर्तव्यम्

ली लिंगः यस्य “स्वास्थ्यकरस्य” उल्लेखं करोति सः मुख्यतया एतत् तथ्यं निर्दिशति यत् निवासी चिकित्साबीमायाः व्यक्तिगतभुगतानप्रतिरूपं व्यक्तिगतआयस्तरस्य अनुसारं भुक्तिं कर्तुं सुधारितव्यं, अस्य आधारेण च भुगतानं स्वैच्छिकदेयतातः अनिवार्यदेयतायां परिवर्तनीयम्।

ली लिङ्गः अवदत् यत् अधुना चीनदेशे प्रायः एककोटिजनाः निवासिनः चिकित्साबीमायाः कृते दापयन्ति, ते च वित्तीयसहायतायाः व्यक्तिगतयोगदानस्य च दृष्ट्या पूर्णसमतावादं कार्यान्वन्ति।समतावादः न्याय्यता च समानः नास्ति । स्वास्थ्यसेवायाः एकं मुख्यं लक्ष्यं न्यायः अस्ति । सा अवदत् यत् भविष्ये नगरीयनिवासिनः वा ग्राम्यनिवासिनः वा, कर्मचारीः वा अकर्मचारिणः वा, स्वास्थ्यकरस्य स्वास्थ्यशुल्कस्य वा निश्चितः भागः पूर्णतया व्यक्तिगत-आयस्य आधारेण एव गृहीतुं शक्यते, एवं प्रकारेण एव अस्माकं न्यायपूर्णव्यवस्था, यथार्थतया संकीर्णा च भवितुम् अर्हति | चिकित्साबीमालाभेषु तथाकथितः नगरीयग्रामीणः अन्तरः।

एतत् वचनं बहु तालीवादनं प्राप्तवान् ।

अतः, किं स्वास्थ्यकरस्य आरम्भः न्यूनमध्यम-आय-जनानाम् कृते वास्तवमेव लाभप्रदः अस्ति ? किं तत् चिकित्सासुरक्षायां न्याय्यं वास्तवमेव आनेतुं शक्नोति ?

न्यायस्य नामधेयेन वस्तुतः मध्यम-आय-समूहानां भारं वर्धयति

यथा वयं सर्वे जानीमः, चीनस्य वर्तमानमूलभूतचिकित्साबीमाव्यवस्था सामान्यतया द्वयोः प्रमुखयोः विभागयोः विभक्ता अस्ति : कर्मचारीचिकित्साबीमा, निवासीचिकित्साबीमा च । पूर्वस्मिन् नगरीय-उद्यमानां संस्थानां च कर्मचारिणः सेवानिवृत्ताः च सन्ति, उत्तरे मुख्यतया नगरीयग्रामीणनिवासिनः लक्ष्यन्ते, येषु अधिकांशः ग्रामीणनिवासिनः सन्ति चिकित्साबीमेन बीमितानां निवासिनः संख्या कर्मचारीचिकित्साबीमेन बीमितसङ्ख्यायाः दूरं अधिका अस्ति ।

राष्ट्रीयचिकित्साबीमाप्रशासनेन जारीकृतस्य "२०२३ तमे वर्षे राष्ट्रियचिकित्सासुरक्षाविकासस्य सांख्यिकीयबुलेटिनस्य" अनुसारं २०२३ तमस्य वर्षस्य अन्ते यावत् राष्ट्रव्यापिरूपेण १३३३.८९ मिलियनं जनाः मूलभूतचिकित्साबीमेन आच्छादिताः आसन्, येषु ३७०.९५ मिलियनं जनाः कर्मचारीचिकित्सायाः आच्छादिताः आसन् बीमा तथा 962.94 मिलियन जनाः निवासी चिकित्साबीमेन आच्छादिताः .

ज्ञातव्यं यत् पूर्ववर्षस्य तुलने २०.५५ मिलियनं बीमाकृतानां निवासिनः न्यूनाः अभवन्, एषा च अधोगतिप्रवृत्तिः बहुवर्षेभ्यः निरन्तरं वर्तते

ली लिङ्गः अवदत् यत् एतत् "व्यक्तिगतभुगतान + वित्तीयसहायता" इत्यस्य अनुचितवित्तपोषणपद्धतेः कारणेन अस्ति या वर्तमानकाले निवासिनः चिकित्साबीमेन स्वीकृता अस्ति। यतो हि विभिन्नेषु प्रदेशेषु निवासिनः आर्थिक-आय-स्तरस्य महत् अन्तरं वर्तते, दुर्बल-आर्थिक-स्थिति-युक्तानां परिवारानां कृते, द्वि-त्रिसहस्र-युआन्-पर्यन्तं वार्षिक-चिकित्सा-बीमा-देयता महती व्ययः भवति, येन तेषां भुक्ति-उत्साहः न्यूनीकरिष्यते

परन्तु ली लिङ्गः स्वयमेव अत्र "समतावादी" जाले पतिता सा कस्यापि कुटुम्बस्य संरचना अस्ति इति न मन्यते स्म । चिकित्साबीमे भागं गृह्णन्तः निवासिनः संख्यायां न्यूनता बहुधा प्रतिकूलचयनस्य परिणामः अस्ति ।

किशोरवयस्काः चोट-रोगेण च अधिकं पीडिताः भवन्ति, तेषां चिकित्साव्ययः तुल्यकालिकरूपेण अधिकः भवति आर्थिककारणात् केचन परिवाराः केवलं बालकानां वृद्धानां च चिकित्साबीमा क्रेतुं निश्चयं कुर्वन्ति येषां आयः नास्ति, यदा तु क निश्चिता आयः न कर्तुं चयनं करिष्यति।

व्याख्यानार्थं कल्पयतु यत् एकः विशिष्टः ग्रामीणः परिवारः अस्ति यस्य आयः न्यूनः अस्ति, यत्र कुलम् ६ जनाः सन्ति: दम्पती, तेषां मातापितरौ, तेषां बालकौ च वर्तमान निवासी चिकित्साबीमाभुगतानमानकानां अनुसारं ६ जनानां वार्षिकबीमाव्ययः प्रायः २४०० युआन् भवति ।

किं यदि वयं ली लिङ्गस्य सुझावम् अनुसृत्य आययुक्तानां मातापितृणां उपरि स्वास्थ्यकरं आरोपयामः, यदा तु आयहीनानां बालकानां वृद्धानां च दातव्यं न भवति?

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य प्रासंगिकानां आँकडानां अनुसारं २०२३ तमे वर्षे ग्रामीणनिवासिनः प्रतिव्यक्तिं प्रयोज्य-आयः २१,६९१ युआन् भविष्यति । यतो हि औसतेन बहवः समस्याः गोप्यन्ते, अतः ग्राम्यनिवासिनां मध्यमं प्रयोज्य-आयं पश्यामः, एषा संख्या २०२३ तमे वर्षे १८,७४८ युआन् भविष्यति ।एतस्याः गणनायाः आधारेण ६ सदस्यैः सह अस्य ग्रामीणपरिवारस्य आयः प्रायः ११०,००० युआन् अस्ति यतो हि पूर्वकल्पना अस्य परिवारस्य "आयः अधिका नास्ति" इति कारणतः वयं अन्यं ५०% छूटं अपि दातुं शक्नुमः, अर्थात् परिवारस्य वार्षिकं आयः ५५,००० युआन् इति कल्पयितुं शक्नुमः

अतः, अस्य परिवारस्य कियत् स्वास्थ्यकरं दातव्यम् ? ली लिङ्गस्य सुझावः अस्ति यत् “निवासिनां चिकित्साबीमा, कर्मचारीचिकित्साबीमा च एकीकृत्य” स्वास्थ्यकररूपेण एकरूपेण संग्रहणीयम् । कर्मचारिणां चिकित्साबीमायाः वर्तमानव्यक्तिगत-एकक-योगदान-दराः क्रमशः व्यक्तिगत-वेतनस्य २% तथा १०% भवन्ति, तथा च नगरीय-लचील-कर्मचारिणां चिकित्सा-बीमा-योगदानस्य दराः सामान्यतया ८% तः ११% पर्यन्तं भवन्ति

गणना सुलभा अस्ति यत् अस्य परिवारस्य स्वास्थ्यकरः प्रतिवर्षं प्रायः ६,००० युआन् भवितुम् अर्हति ।

स्वास्थ्यकरस्य ग्रहणेन परिवारस्य चिकित्साबीमाभारः वर्तमानस्तरात् दुगुणाधिकः भविष्यति इति द्रष्टुं शक्यते । अस्मिन् उदाहरणे स्थापिताः कल्पनाः युक्ताः न भवेयुः, गणनाप्रक्रियायाः अपि बहवः लूपहोलाः भवितुम् अर्हन्ति, परन्तु न्यूनातिन्यूनं किञ्चित् बोधं दातुं शक्नोति

ली लिङ्ग इत्यनेन अपि विडियोमध्ये उक्तं यत् अधुना ८० वर्षाणाम् अधिकवयस्कानाम् अपि चिकित्साबीमालाभानां आनन्दं प्राप्तुं दातव्यम् इति। परन्तु, एषा समस्या मूलतः वर्तमानव्यवस्थारूपरेखायाः अन्तर्गतं समाधानं प्राप्तवती अस्ति, यतः विभिन्नैः स्थानीयसरकारैः आवश्यकतावशात् जनानां कृते निवासिनः चिकित्साबीमायाः व्यक्तिगतयोगदानार्थं वर्गीकृतसहायताप्रदानार्थं नीतयः प्रवर्तन्ते उदाहरणार्थं, शाडोङ्गप्रान्तस्य सन्दर्भे, २०२३ तमे वर्षे , medical assistance निवासी चिकित्साबीमे भागं ग्रहीतुं कुलम् १.८८८ मिलियनं आवश्यकतावशात् जनानां वित्तपोषणं कृतम् अस्ति ।

वस्तुतः किञ्चित् विश्लेषणं दर्शयति यत् स्वास्थ्यकरः बहुधा २० कोटिभ्यः अधिकेभ्यः "लचीलारूपेण नियोजितजनानाम्" उल्लेखं करोति ।

औपचारिककर्मचारिणः, ये अधुना स्ववेतनस्य भागं (व्यक्तिनां कृते प्रायः १०% प्लस् यूनिट्) ददति, ते मूलतः अप्रभाविताः सन्ति, ते अधिकं धनं संग्रहीतुं न शक्नुवन्ति लचीला रोजगारयुक्ताः जनाः मूलतः नगरीयग्रामीणचिकित्साबीमे भागं ग्रहीतुं शक्नुवन्ति, तथा च प्रत्येकं व्यक्तिं केवलं वर्षे कतिपयानि शतानि युआन् दातुं प्रवृत्ताः भवन्ति तथापि यदि ते "स्वास्थ्यकरं" ददति तर्हि तेषां न्यूनातिन्यूनं कतिपयानि शतानि युआनानि दातव्यानि भविष्यन्ति तेषां आयस्य निश्चितभागस्य आधारेण मासः (यतोहि नास्ति the unit will hand it to him)।

वर्तमान आर्थिकस्थितौ अस्य समूहस्य विरुद्धं छूराणि तीक्ष्णं कर्तुं कथं सहेम?

बृहत् सिद्धान्तानां विषये वक्तुं सुलभं, परन्तु नीतिनिर्माणं न गृहीतुं शक्यते ।

चिकित्साबीमाव्यवस्थायाः एकं लक्ष्यं न्यायः इति ली लिङ्गः अवदत् । समता समतावादस्य विषये न भवितुमर्हति, अपितु समर्थाः जनाः न्यूनावस्थायाः जनानां साहाय्यं कुर्वन्ति, स्वस्थजनाः रोगीनां साहाय्यं कुर्वन्ति, युवानः च वृद्धानां साहाय्यं कुर्वन्ति व्यक्तिगत आयस्य आधारेण भुगतानप्रतिरूपं स्वीकुर्वन्, यथा करसङ्ग्रहः, आयस्य दृष्ट्या सापेक्षिकं न्याय्यं प्राप्नोति तथा च व्ययस्य दृष्ट्या प्रत्येकस्य व्यक्तिस्य चिकित्साबीमाप्रतिपूर्तिः समानः अनुपातः भवति

एतादृशाः महान् सिद्धान्ताः अतीव प्रत्ययप्रदाः ध्वन्यन्ते।

परन्तु वर्तमानसामाजिकस्थितौ स्वास्थ्यकरस्य प्रवर्तनेन वास्तवमेव नगरीयग्रामीणचिकित्साबीमालाभानां अन्तरं संकुचितं भवति, निष्पक्षतां च प्रवर्तयितुं शक्यते वा?

अस्मिन् चिकित्साबीमायाः विपरीतसहायतायाः विषयः अन्तर्भवति । मौलिकरूपेण चिकित्साबीमा अद्यापि बहुधा परस्परसहायतायाः परस्परसाहाय्यस्य च संस्थागतव्यवस्था अस्ति । अधिकांशजनैः दत्तं चिकित्साबीमा किञ्चित्कालं यावत् न उपयुज्यते, परन्तु एतेन पद्धत्या गम्भीररोगपीडितानां अत्यल्पसंख्याकानां जनानां साहाय्यं कर्तुं शक्यते एतादृशं परस्परबीमा प्रतिकूलचयनं, विपरीतसहायतां च परिहरितुं स्वाभाविकतया कठिनम् अस्ति ।प्रतिकूलचयनं सुलभतया अवगन्तुं शक्यते, यत्र स्वस्थजनाः अविमिताः भवन्ति, रोगीनां बीमानां सम्भावना अधिका भवति ।

विपरीत अनुदानं तत्र भवति यत्र न्यूनावस्थायाः, चिकित्सासेवासु न्यूनप्रवेशयुक्ताः जनाः अधिकआययुक्तानां जनानां कृते अनुदानं ददति, चिकित्सासेवासु अधिकप्रवेशः चएकं सरलं उदाहरणं गृह्णीमः यत् कश्चन दरिद्रः धनी च एकस्मिन् एव गम्भीरे रोगे पीडितः अस्ति, तस्य प्रतिपूर्तिः च ८०% भवति pay out of pocket. , चिकित्सां न कर्तुं निर्णयं कर्तुं शक्नोति। एवं प्रकारेण केवलं धनिकः एव चिकित्साबीमाप्रतिपूर्तिलाभं भोक्तुं शक्नोति, धनिकः प्रतिशोधार्थं यत् धनं प्राप्नोति तस्य भागः निर्धनेन एव भुक्तः भवति

प्रदेशानां मध्ये विपरीतसहायतां अपि भवति । यदा एतत् निर्धारितं भवति यत् चिकित्साबीमासमन्वयक्षेत्रस्य अन्तः सर्वाणि स्थानानि एकीकृतप्रतिपूर्ति-अनुपातं कार्यान्वन्ति तदा समृद्धचिकित्सासंसाधनयुक्तेषु क्षेत्रेषु यत् वास्तविकप्रतिपूर्तिराशिः वास्तविकचिकित्सास्तरश्च प्राप्तुं शक्यते तत् दुर्बलचिकित्सासंसाधनयुक्तक्षेत्रेभ्यः, निर्धनक्षेत्रेभ्यः च बहु अधिकं भवितुम् अर्हति medical resources एकस्मिन् समये, एतत् न्यूनचिकित्साबीमाकोषस्य आययुक्तं क्षेत्रम् अपि अस्ति फलतः, ​​येषु क्षेत्रेषु न्यूनचिकित्साबीमाकोषस्य आयः भवति तथा च अल्पाः चिकित्सासंसाधनाः सन्ति, येषु क्षेत्रेषु उच्चचिकित्साबीमाकोषस्य आयः, समृद्धचिकित्सासंसाधनं च भवति

यदि भवान् स्वास्थ्यकरं विपरीतसहायतायाः दृष्ट्या पश्यति तर्हि भवान् पश्यति यत् नगरीयग्रामीणस्वास्थ्यबीमे अन्तरं न्यूनीकर्तुं समानतायाः प्रवर्धनस्य च प्रतिज्ञां पूर्णं कर्तुं कठिनं भवितुम् अर्हति।

उपर्युक्तविश्लेषणेन वस्तुतः ज्ञातं यत् स्वास्थ्यकरस्य ग्रहणस्य सारः, बहुधा, २० कोटिभ्यः अधिकेभ्यः "लचीलारूपेण नियोजितजनानाम्" चिकित्साबीमायाः अधिकं दातुं बाध्यं भवति, येन चिकित्साबीमाकोषस्य आयः वर्धते एकतः, अपरतः च, एकतः स्थानीयसरकारानाम् चिकित्साबीमायाः अनुदानस्य आर्थिकभारस्य (कमपि भागस्य) निवारणे साहाय्यं करोति ।

अतः अपि महत्त्वपूर्णं यत्, नगरीयग्रामीणनिवासिनां मध्ये आयान्तरस्य वर्तमानवास्तविकताम् अपि च क्षेत्रीयचिकित्सासंसाधनानाम् असमानवितरणं दृष्ट्वा, सीमान्तदृष्ट्या स्वास्थ्यकरस्य आरोपणेन निम्नलिखितपरिणामाः भवितुं शक्यन्ते।नगरीयक्षेत्रेषु उच्च-आय-समूहानां चिकित्सा-बीमा-लाभान् वर्धयितुं २० कोटिभ्यः अधिकाः "लचीला-नियोजिताः जनाः" भुङ्क्ते तथापि ग्रामीणक्षेत्रेषु वृद्धाः इत्यादीनां दुर्बलसमूहानां चिकित्साबीमालाभानां वास्तविकरूपेण सापेक्षिकरूपेण न्यूनता भवितुम् अर्हति एवं अधिकं असमानतां जनयति ।

अत्र तन्त्रं न कठिनं अवगन्तुम् : ग्राम्यक्षेत्रेषु वृद्धाः, अल्पा आयः, क्षेत्रे अपर्याप्तचिकित्सासम्पदां, असुविधाजनकचिकित्सा च (यथा दीर्घदूरं, "नगरं गच्छन् अपि परिवर्तयितुं न शक्नुवन्ति" इत्यादि .), चिकित्सासेवाः प्राप्तुं असमर्थाः सन्ति (विशेषतः ये सेवानिवृत्ताः अथवा सेवानिवृत्ताः सन्ति) अपेक्षया अवसराः बहु न्यूनाः सन्ति, अतः तेषां वास्तविकरूपेण चिकित्साबीमालाभाः नगरीयक्षेत्रेभ्यः अपेक्षया बहु न्यूनाः सन्ति

वस्तुतः अस्य अर्थः अस्ति यत् किञ्चित्पर्यन्तं "लचीलनियोजनाय" ग्राम्यक्षेत्रात् नगरेषु गच्छन्तीनां युवानां कृते यः स्वास्थ्यकरः दत्तः सः वृद्धानां मातापितृणां स्थाने नगरीयजनानाम् उपरि अधिकं व्ययः भविष्यतिउपरि उल्लिखितस्य काल्पनिकपरिवारस्य उदाहरणरूपेण उपयोगेन, दम्पत्योः दत्तस्य अतिरिक्तचिकित्साबीमाशुल्कस्य उपयोगः नगरनिवासिनां (विशेषतः सेवानिवृत्तानां वा सेवानिवृत्तानां नगरनिवासिनां) चिकित्साबीमालाभानां सुधारणाय तुल्यकालिकरूपेण अधिकं भविष्यति मातापितृणां बालकानां च बीमालाभान्। एतेन कदापि न्यायस्य प्रचारः न भवति इति भासते।

अस्मिन् विषये यद्यपि तावत्पर्यन्तं विद्यमानसांख्यिकीयदत्तांशतः प्रत्यक्षसाक्ष्यं न प्राप्यते तथापि परोक्षसाक्ष्यं दुष्करं न भवति

"२०२३ तमे वर्षे राष्ट्रियचिकित्सासुरक्षाविकासस्य सांख्यिकीयबुलेटिनम्" दर्शयति यत् २०२३ तमे वर्षे २.५३ अरबकर्मचारिणः लाभं प्राप्नुयुः, २.६१ अरबनिवासिनः लाभं प्राप्नुयुः

तदतिरिक्तं आस्पतेषु प्रवेशस्य दरस्य, आस्पतेषु प्रवेशस्य व्ययस्य च तुलनायां परोक्षसाक्ष्यं प्राप्यते । २०२३ तमे वर्षे कर्मचारीचिकित्साबीमेन बीमितानां कर्मचारिणां आस्पतेषु प्रवेशस्य दरः २१.८६% अस्ति, यस्मिन् सक्रियकर्मचारिणां आस्पतेषु प्रवेशस्य दरः ११.९३%, सेवानिवृत्तानां आस्पतेषु प्रवेशस्य दरः ४९.०२% अस्ति प्रतिसमयं औसतं आस्पतेः व्ययः १२,१७५ युआन्, प्रतिसमयं च औसतं आस्पतेः शय्यादिनानि ९.८ भवन्ति । तस्य विपरीतम्, निवासिनः चिकित्साबीमेन बीमितानां निवासिनः आस्पतेः प्रवेशस्य दरः २०.७%, औसत आस्पतेः व्ययः ७,६७४ युआन्, औसत आस्पतेः शय्यादिवसः ८.८ दिवसाः च आसीत्

ज्ञातव्यं यत् निवासी चिकित्साबीमेन आच्छादितानां जनानां संख्या कर्मचारीचिकित्साबीमायाः प्रायः त्रिगुणा भवति तस्मिन् एव काले निवासी चिकित्साबीमेन आच्छादितानां जनानां बहुमतं भवति निःसंदेहं बहु समस्याः व्याख्यायन्ते।

अपि च, चिकित्साबीमाशुल्कनियन्त्रणैः एतत् स्थूलं अन्यायं अधिकं व्यापकं भवितुम् अर्हति । यथा, चिकित्साबीमाव्ययनियन्त्रणस्य एकः महत्त्वपूर्णः पक्षः औषधानां चिकित्सासाधनानाञ्च केन्द्रीकृतक्रयणम् अस्ति, तथा च केन्द्रीकृतक्रयणस्य एकः परिणामः अस्ति यत् बहवः अत्यन्तं प्रभाविणः औषधाः चिकित्साबीमे न समाविष्टाः सन्ति अथवा केवलं केषुचित् बृहत्सु बृहत्चिकित्सालयेषु एव उपलभ्यन्ते नगराणि तदा ग्राम्यनिवासिनः an even more unfair situation.

अन्ते अहं द्वौ बिन्दौ उल्लेखयितुम् इच्छामि।

प्रथमःस्वैच्छिकचिकित्साबीमाप्रीमियमं अनिवार्यकररूपेण परिवर्तयन्ते सति अस्माभिः अतीव सावधानता भवितव्या, यतः तस्य अर्थः व्यक्तिगतपरिचये महती न्यूनता, व्यक्तिगतपरिचये एषा न्यूनता अन्यपरिणामान् विना न भवितुम् अर्हति

द्वितीयम्, "स्वास्थ्यकरः" इति पदमेव न समीचीनं भवेत् । यतः आर्थिकसिद्धान्तस्य सार्वजनिकनीतेः च जगति स्वास्थ्यकरस्य पदस्य सर्वदा स्पष्टः अर्थः आसीत्, यत् तम्बाकू, मद्यं, शर्करायुक्तानि पेयानि इत्यादिषु स्वास्थ्याय हानिकारकं भवितुम् अर्हन्ति उत्पादेषु प्रयुक्तं उपभोगकरं निर्दिशति

करद्वारा चिकित्साबीमानिधिं संग्रहीतुं वा इति चर्चायां "स्वास्थ्यकरस्य" अपेक्षया प्रत्यक्षतया "चिकित्साबीमाकरस्य" उपयोगः अधिकं समीचीनः भवितुम् अर्हति परन्तु सम्भवतः स्वास्थ्यकरः अधिकं दृष्टिगोचरः भवति।

अयं लेखः ifeng.com इत्यस्य टिप्पणीविभागेन विशेषतया आज्ञापितः मौलिकः योगदानः अस्ति तथा च केवलं लेखकस्य स्थितिं प्रतिनिधियति ।

सम्पादक<लियू जुन