समाचारं

दयालुतायाः मापनस्य मानकं जनसहिष्णुतायाः परिधिं च न अतिक्रान्तवान् इति कारणेन चोङ्गकिंग्-नगरस्य बालवाड़ीयाः प्राचार्यः ६ युआन्-चॉकलेटं प्राप्य स्वपदात् निष्कासितः इति प्रकरणस्य विश्लेषणम्।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हास्यकथा/गाओ युए
अस्माकं संवाददाता वू क्षियाओफेङ्गः, झान हाइफेङ्गः च
बालकात् ६ युआन् मूल्यस्य चॉकलेटं स्वीकृत्य बालवाड़ीयाः पूर्वप्रधानाध्यापकः वाङ्गः बालवाड़ीयाः निदेशकमण्डलेन आन्तरिकरूपेण स्थानान्तरितः वाङ्गः अन्यपदे स्थानान्तरणं कर्तुं न अस्वीकृतवान्, ततः बालवाड़ी संचालकमण्डलेन वाङ्गः निष्कासितः । वाङ्गः बालवाड़ीयाः समाप्तिः अवैधः इति आधारेण चोङ्गकिङ्ग्-नगरस्य जिउलोङ्गपो-जिल्ला-जनन्यायालये मुकदमान् अकरोत् ।
प्रथमे सन्दर्भे जिउलोङ्गपो-जिल्लान्यायालयेन बालवाड़ीयां वाङ्ग-सहितं कार्य-स्थानांतरण-वार्तालापः कृतः, सः तं लघु-वर्ग-शिक्षकेण सह समायोजितुं इच्छति स्म, परन्तु यदा पक्षद्वयं सम्झौतां न प्राप्नोत् तदा व्यायामः विवेकपूर्णः नासीत् इति स्पष्टम् the right to terminate.बालवाड़ीयाः समाप्तिः अवैधः आसीत् , वाङ्ग इत्यस्मै क्षतिपूर्तिः दातव्या।
बालवाड़ी प्रथमपदस्य निर्णयेन असन्तुष्टः भूत्वा अपीलं कृतवान् । अधुना एव चोङ्गकिङ्ग्-नगरस्य ५ क्रमाङ्कस्य मध्यवर्ती-जनन्यायालयेन अपीलं अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम् ।
प्राचार्यः जलपानं स्वीकृत्य दण्डितः आसीत्
प्रथमस्तरीयन्यायालयेन ज्ञातं यत् बालवाड़ी एकः निजी, गैर-उद्यम-एककः आसीत् यस्याः अनुमोदनं कृत्वा कानूनानुसारं कानूनीव्यक्तित्वं प्राप्तुं पञ्जीकरणं कृतम् आसीत् आयोजकः चेन् आसीत्, संचालकमण्डलं च स्थापितं
वाङ्गः बालवाड़ीयाः सह श्रम-अनुबन्धे हस्ताक्षरं कृतवान् आसीत्, यस्मिन् नियमः आसीत् यत् अनुबन्ध-कालः २०१९ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् २०२१ तमस्य वर्षस्य अगस्त-मासस्य ३१ दिनाङ्कपर्यन्तं नियतकालः अस्ति, पार्टी बी इत्यस्य पदं च उपप्रधानाध्यापकः आसीत् पश्चात् पक्षद्वयेन श्रमसन्धिं अनिश्चितकालीनश्रमसन्धिं यावत् नवीनीकरणं कृतम्, वाङ्गः उद्यानस्य निदेशकत्वेन अपि कार्यं कर्तुं आरब्धवान् ।
पक्षद्वयस्य श्रमसन्धिषु एतत् निर्धारितं यत् यदि पक्षः खः स्वकर्तव्यस्य गम्भीररूपेण उपेक्षां करोति, व्यक्तिगतलाभार्थं कदाचारं करोति, कपक्षस्य महत्त्वपूर्णं क्षतिं च करोति तर्हि कपक्षः श्रमसन्धिं समाप्तुं शक्नोति
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य १५ दिनाङ्के बालवाड़ीयाः अनुशासनात्मकघोषणा जारीकृता यत् - बालवाड़ीयाः प्रबन्धकत्वेन वाङ्गः २०२३ तमे वर्षे शिक्षकदिवसस्य पूर्वसंध्यायां मातापितृभ्यः बालकेभ्यः च उपहारं स्वीकृतवान्, येन शिक्षामन्त्रालयेन निर्गतानाम् प्रासंगिकविनियमानाम् उल्लङ्घनं कृतम् बालवाड़ीप्रबन्धकत्वेन सः अग्रणीभूमिकां न निर्वहति स्म, उपहारस्वीकारस्य व्यवहारेण अपि बालवाड़ीयाः प्रमुखसूचकाः २०२३ बालवाड़ीपरिवेक्षणे मूल्याङ्कने च अङ्गीकृताः अभवन् बालवाड़ी संचालकमण्डलेन वाङ्ग इत्यस्मै आन्तरिकं स्थानान्तरणं कृतम् यत् बोर्डस्य निबन्धनमतं प्रकटयितुं सः शाखायाः बालवाड़ीयां स्थानान्तरणं कृतवान् यत् सः प्राचार्यरूपेण कार्यं कर्तुं वा बालवाड़ीयां लघुवर्गस्य शिक्षकरूपेण स्थातुं शक्नोति उभयत्र निराकृतः आसीत्।
संचालकमण्डलेन मिलित्वा श्रमसन्धिनानुसारं वाङ्गं निष्कासयितुं निर्णयः कृतः
यदि कार्यस्थापनं विफलं भवति तर्हि श्रमसन्धिः समाप्तः कर्तुं शक्यते
२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के वाङ्ग् इत्यनेन बालवाड़ीयाः, श्रमसम्बन्धस्य समाप्तिः इत्यादीनां विवादानाम् विषये प्रतिवादीनां रूपेण चेन सह स्थानीयश्रम-कार्मिक-विवाद-मध्यस्थता-समित्याम् मध्यस्थतायाः आवेदनं कृतम् "प्रकरणस्य स्वीकृतिप्रमाणपत्रम्", ततः वाङ्गः जिउलोङ्गपो-जिल्लान्यायालये मुकदमान् अकरोत् ।
प्रकरणस्य न्यायाधीशत्वेन बालवाड़ीद्वारा प्रदत्तस्य निगरानीय-वीडियो-मध्ये ज्ञातं यत् २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के प्रातःकाले वाङ्ग् इत्यादयः शिक्षकाः बालवाड़ीयाः प्रवेशद्वारे प्रातःकाले निरीक्षणं कुर्वन्ति स्म पुटं वाङ्गं प्रति, वाङ्गः च भोजनपुटं दूरं कृतवान् ।
वाङ्गः अवदत् यत् सः बालस्य पिता च बहुवर्षेभ्यः मित्रवतः अस्ति बालकः वाङ्गस्य छात्रः नासीत् तस्मिन् दिने बालकः तस्मै ६.१६ युआन् मूल्यस्य चॉकलेट् दत्तवान्, यत् तस्मिन् दिने बालकेभ्यः अन्येभ्यः शिक्षकेभ्यः च वितरितम्।
बालवाड़ीयां उक्तं यत् वाङ्गः बालकानां उपहारं स्वीकृत्य शिक्षामन्त्रालयस्य प्रासंगिकविनियमानाम् उल्लङ्घनं कृतवान् तदनन्तरं बालवाड़ी तस्य स्थितिपरिवर्तनस्य विषये तस्य सह वार्तालापं कृतवान्, परन्तु द्वयोः पक्षयोः सहमतिः न अभवत् वाङ्ग इत्यनेन सह श्रमसन्धिं समाप्तुं।
वाङ्गः एकं भिडियो दर्शितवान् यत् बालवाड़ीयां अभिभावक-शिक्षक-समागमस्य समये मातापितरः बालवाड़ीं वाङ्गस्य श्रम-अनुबन्धस्य समाप्तिविषये व्याख्यातुं पृष्टवन्तः
बालवाड़ी चेन् च अस्य भिडियोस्य प्रामाणिकताम् अङ्गीकृतवन्तौ, परन्तु तस्य विश्वासः आसीत् यत् एतत् केवलं सिद्धं कर्तुं शक्नोति यत् वाङ्गः उपहारं प्राप्नोति, अपि च बालवाड़ीयाः प्रासंगिकनियमान् न्यायालयं प्रति सूचितवान्
न्यायालयेन श्रमिकाणां वैधाधिकाराः हिताः च विधिना रक्षिताः इति निर्णयः । न्यायालयेन पुष्टिः कृता यत् वाङ्गस्य बालवाड़ीयाः सह श्रमसम्बन्धः अस्ति, तस्य श्रमसन्धिः अपि अस्ति । श्रमसम्बन्धस्य समाप्तेः विषये उभयोः पक्षयोः आक्षेपः नासीत्, न्यायालयेन च तस्य पुष्टिः कृता ।
न्यायालयेन निर्धारितं यत् एतत् अवैधसमाप्तिः इति
विवादस्य समये प्रकरणस्य एकः केन्द्रबिन्दुः आसीत् यत् बालवाड़ी अवैधसमाप्तिः अस्ति वा इति ।
न्यायालयेन ज्ञातं यत् बालवाड़ीद्वारा वाङ्गं प्रति निर्गतस्य अनुशासनात्मकघोषणानुसारं श्रमसन्धिसमाप्तेः आधारः वाङ्गस्य छात्राणां उपहारं स्वीकुर्वन् व्यवहारः आसीत्, यत् पक्षद्वयस्य श्रमसन्धिस्य उल्लङ्घनं करोति अर्थात् गम्भीरपरित्यागः कर्तव्यं, व्यक्तिगतलाभार्थं कदाचारः, नियोक्तुः महत्त्वपूर्णं क्षतिं च कृत्वा बालवाड़ी संचालकमण्डलस्य संकल्पः पारितः। अतः बालवाड़ी अवैधसमाप्तिः अस्ति वा इति निर्धारयितुं निम्नलिखितकारकाणां विचारः करणीयः ।
प्रथमं वाङ्गः कर्तव्यस्य गम्भीरं परित्यागं कृत्वा व्यक्तिगतलाभार्थं कदाचारं कृतवान् वा इति। न्यायालयेन उक्तं यत् बालवाड़ीयाः प्रधानाध्यापकत्वेन वाङ्गस्य दायित्वं बालवाड़ीप्रबन्धनविषये शिक्षामन्त्रालयस्य विभिन्नविनियमानाम् कार्यान्वयनम् तस्य कार्यदायित्वेषु अन्यतमं भवितुमर्हति प्रपत्राणि वाङ्गं प्रति प्रस्तूयन्ते अधिसूचना उभयपक्षस्य अधिकारानां दायित्वानाञ्च नियमनार्थं आधाररूपेण उपयोक्तुं शक्यते। शिक्षामन्त्रालयेन निर्धारितं यत् छात्राणां अभिभावकानां च उपहारं, प्रतिभूतिपत्रं, भुक्तिवाउचरं इत्यादीनां सम्पत्तिं किमपि प्रकारेण याचयितुम् अथवा स्वीकुर्वितुं सख्यं निषिद्धम् अस्ति। यदि परिस्थितयः गम्भीराः सन्ति तर्हि छात्रः विधिविधानानुसारं निष्कासितः भविष्यति, तस्य अध्यापनयोग्यता च निरस्तः भविष्यति।
परन्तु तस्मिन् एव काले शिक्षकाणां सम्मानः, शिक्षायाः मूल्याङ्कनं च अस्माकं उत्तमपरम्परा अस्ति यत् बालकाः बालवाड़ीयाः प्रवेशद्वारे सार्वजनिकस्थाने वाङ्गं चॉकलेटं दत्तवन्तः तदनन्तरं पक्षद्वयं परस्परं आलिंगनं कृतम् कृतज्ञतां प्रकटयन्ति।बालकाः सुखेन गतवन्तः of chocolate is simple and innocent, and there is no subjective intention to exchange benefits , यत् उपहार, प्रतिभूति, भुक्तिवाउचर इत्यादीनां सम्पत्तिदानात् भिन्नम् अस्ति, अस्य व्यवहारस्य लक्षणं छात्राणां मातापितृणां च उपहारं स्वीकुर्वन् इति न भवितुमर्हति, न च शक्नोति निर्धारितः भवतु यत् वाङ्गः अनुचितसाधनेन व्यक्तिगतलाभं प्राप्तुं स्वपदस्य उपयोगं करोति।
न्यायालयेन तत् ज्ञातं यत् – “यदि बालवाड़ी मन्यते यत् वाङ्गस्य बालकानां जलपानसङ्ग्रहे किमपि अनुचितं अस्ति, जलपानस्य मूल्यं विचार्य वाङ्गः अन्यैः बालकैः सह जलपानं साझां कृतवान् इति तथ्यं च विचार्य, तस्य व्यवहारः एतादृशं स्तरं न प्राप्नोति कर्तव्यस्य गम्भीरपरित्यागः कदाचारः वा, न च साधारणसद्जनानाम् परिमाणं जनसहिष्णुतायाः सामान्यपरिधिं च अतिक्रमति” इति ।
द्वितीयं यत् वाङ्गः यूनिटस्य महत्त्वपूर्णं क्षतिं कृतवान् वा इति। न्यायालयेन निर्णयः कृतः यत् बालवाड़ीयाः दावानुसारं शिक्षामन्त्रालयस्य पर्यवेक्षणे मूल्याङ्कनेन च बालसंरक्षणकर्मचारिणां विगतवर्षे सम्पत्तिं याचयितुम् अथवा स्वीकारं कर्तुं असफलतायाः मूल्याङ्कनं समावेशितम् अस्ति, तथा च शिक्षाविभागेन बालवाड़ीं प्रति सुधारार्थं मौखिकचेतावनी जारीकृता इति regard, it did not provide the corresponding basis, even if there was अयोग्यशोधनस्य वा पर्यवेक्षणस्य विषये बालवाड़ी परिणामानां वाङ्गस्य व्यवहारस्य च कारणसम्बन्धं सिद्धयितुं प्रमाणं न दत्तवान्, बालवाड़ीद्वारा दाविताः प्रमुखाः हानिकारकपरिणामाः च न आसन् प्रत्यभिज्ञात।
तदतिरिक्तं अस्मिन् सन्दर्भे बालवाड़ी इत्यनेन उक्तं यत् अद्यापि श्रमिकसङ्घः न स्थापितः, परन्तु श्रमसन्धिसमाप्तेः समये कर्मचारिप्रतिनिधिनां मतं सूचयितव्यं, श्रोतव्यं च
न्यायालयेन निर्णयः कृतः यत् वाङ्गस्य बालवाड़ीयाश्च मध्ये श्रमसन्धिः समाप्तः अभवत्; वेतनभेदः ५,६२६ युआन् तथा नामाङ्कनआयोगः ५,००० युआन्।
बालवाड़ी प्रथमपदस्य निर्णयेन असन्तुष्टः भूत्वा अपीलं कृतवान् । अद्यैव चोङ्गकिंग क्रमाङ्कस्य ५ मध्यवर्ती जनन्यायालयेन एकस्य विवादस्य अनन्तरं निर्णयः कृतः यत् प्रथमस्तरीयनिर्णयेन तथ्यानि स्पष्टतया स्थापितानि, कानूनस्य सम्यक् प्रयोगः च कृतः, तस्य समर्थनं च अङ्गीकृत्य मूलनिर्णयस्य समर्थनं कृतम्।
बालानाम् निर्दोषतायाः लेबलं मा स्थापयन्तु
चोङ्गकिंग् वकिलसङ्घस्य श्रमसामाजिकसुरक्षाव्यावसायिकसमितेः सदस्यः शङ्घाई झोङ्ग्लियान् (चोङ्गकिंग) लॉफर्मस्य भागीदारः च लियू फशुआङ्गः अवदत् यत् "बालवाड़ीद्वारा श्रमसन्धिं समाप्तुं द्वयोः कारणयोः निर्णयः कृतः : प्रथमं पूर्वप्रधानाध्यापकः had a history of accepting bribes from parents and द्वितीयं, पूर्वप्रधानाध्यापकस्य व्यवहारेण बालवाड़ीयाः पर्यवेक्षणस्य मूल्याङ्कनस्य च प्रमुखसूचकाः अङ्गीकृताः
लियू फशुआङ्गस्य मतं यत् यद्यपि शिक्षामन्त्रालयः स्पष्टतया शिक्षकान् स्वपदस्य लाभं गृहीत्वा छात्राणां अभिभावकानां च उपहारं, प्रतिभूतिपत्रं, भुक्तिवाउचरं अन्यसंपत्तिं वा अन्यं अवैधलाभं वा किमपि प्रकारेण याचयितुम् अथवा स्वीकुर्वितुं वा निषिद्धं करोति तथापि अस्य प्रकरणस्य तथ्यानि दर्शयन्ति that the former principal accepted बालकैः स्वयमेव प्रदत्तानां चॉकलेट्-पदार्थानाम् (मूल्यं ६.१६ युआन्) स्वपदस्य लाभं गृहीत्वा प्राप्ताः इति प्रमाणं नास्ति, न च लोकार्थे अनुचितरुचिः अस्ति यत् तेषां शिक्षाव्यवस्थायां क्रमे च प्रतिकूलप्रभावाः परिणामाः वा भवन्ति इति "अस्वस्थप्रवृत्तिः" इति परिभाषितुं कठिनम्।
"तद्विपरीतम् शिक्षकदिवसस्य पूर्वसंध्यायां बालकाः शिक्षकेभ्यः चॉकलेट् ददति। एकतः शिक्षकेभ्यः अवकाशदिवसस्य आशीर्वादं प्रकटयितुं, अपरतः शिक्षकेभ्यः प्रेम्णः सम्मानं च प्रकटयितुं च। अस्ति।" बालकानां कृते स्वभावनाः अभिव्यक्तुं एकः उपायः अस्ति तथा च अत्यन्तं कठोरः न भवितुमर्हति यत् शिक्षकस्य स्वीकारव्यवहारस्य नकारात्मकं मूल्याङ्कनं शिक्षामन्त्रालयस्य नियमानाम् उल्लङ्घनम् इति अत्यधिकं कठोररूपेण वा यंत्रवत् वा न करणीयम् "लियू फशुआङ्गः अवदत्, तदतिरिक्तं, अस्ति पूर्वप्रधानाध्यापकस्य व्यवहारस्य पर्यवेक्षकमूल्यांकनस्य नकारात्मकमूल्यांकनस्य च सम्बन्धं सिद्धयितुं प्रमाणं नास्ति " तथा "व्यक्तिगतलाभार्थं कदाचारः" इति श्रमसन्धिकायदे निर्धारितम् । अतः यदा नियोक्ता श्रमसन्धिं समाप्तुं अधिकारं प्रयुङ्क्ते तदा कानूनानां उद्योगविनियमानाञ्च विचारस्य अतिरिक्तं तस्य विचारः विश्लेषणं च कर्तव्यं यत् कर्मचारिणः कस्यचित् व्यवहारस्य निष्पादनस्य इच्छा सरलमानवतावादेन सह सङ्गता अस्ति वा आधारितं दैनिकं उचितसंज्ञानात्मकव्याप्तिश्च विशिष्टानि परिस्थितयः ।
लियू फशुआङ्गस्य मतं यत् बालकाः यदा दयालुतां निर्दोषतां च प्रकटयन्ति तदा तेषां लेबलं न कर्तव्यम् अन्यथा न केवलं बालकानां भावनां क्षतिं करिष्यति, अपितु कानूनी उत्तरदायित्वं अपि वहति।
स्रोतः - विधिराज्य दैनिक
प्रतिवेदन/प्रतिक्रिया