समाचारं

अनेकस्थानेषु बालवाड़ीनां "बन्दीकरणेन" चिन्ता उत्पन्ना अस्ति यत् छात्राणां संख्यायाः न्यूनतायाः कारणात् कथं "कष्टात् बहिः गन्तुं" शक्यते?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता जिन दण्डन झू लिझेन
ग्रीष्मकालीनावकाशे अप्रत्याशितवार्ता आगता यत् हाङ्गझौ-नगरस्य केन्द्रे २० वर्षाणाम् अधिकं कालात् प्रचलति स्म एकः निजीबालवाड़ीः कार्यं स्थगितवान् चाओ न्यूजस्य संवाददातारः ज्ञातवन्तः यत्, अस्मिन् वर्षे सितम्बरमासे शीर्षवर्गात् स्नातकपदवीं प्राप्य प्राथमिकविद्यालयस्य प्रथमश्रेण्यां पदोन्नतिं प्राप्तवन्तः बालकाः विहाय बालवाड़ीयाः अन्ये बालकाः परितः सार्वजनिकबालवाटिकासु स्थानान्तरिताः सन्ति।
अन्तिमेषु वर्षेषु छात्रसम्पदां न्यूनता इत्यादिकारणानां कारणात् केषाञ्चन निजीबालवाटिकानां कृते जोखिमं सहितुं दुर्बलक्षमता बन्दं भवितुं सामान्यं जातम् अस्मात् विकटतायाः कथं बहिः गन्तुं शक्यते इति अधुना न केवलं अनेकेषां निजीबालवाटिकानां कृते तात्कालिकः प्रश्नः, अपितु सार्वजनिकबालवाटिकानां, प्रासंगिकशिक्षाविभागानाञ्च वर्षादिनस्य सज्जतायाः विषयः अपि अस्ति।
दत्तांशचित्रम्, अस्य लेखस्य सम्बन्धः नास्ति चित्रस्य स्रोतः : दृश्य चीनम्
घटना : निजीबालवाडीः क्रमेण बन्दाः अभवन्, सार्वजनिकबालवाटिकाश्च विषमरूपेण उष्णशीताः च सन्ति ।
न केवलं हाङ्गझौ-नगरे, अपितु देशे सर्वत्र अपि निजीबालवाटिकानां कार्याणि निवृत्तानि इति वार्ता अस्ति ।
जूनमासस्य २८ दिनाङ्के हुबेईप्रान्ते वुहान आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य शिक्षाब्यूरो इत्यनेन षट् निजीबालवाटिकानां निलम्बनस्य, तेषां विद्यालयसञ्चालनस्य अनुज्ञापत्रस्य रद्दीकरणस्य च विषये घोषणा कृता धनस्य अभावः, छात्रसम्पदां न्यूनता, सामान्यसञ्चालनव्ययस्य गारण्टीं दातुं असमर्थता च इति कारणेन षट् स्थानीयनिजीबालवाटिका: कार्याणि विरामयितुं आवेदनं कृतवन्तः
"बालवाटिकायां प्रवेशं कुर्वतां बालकानां संख्या वर्षे वर्षे न्यूनीभवति, किरायाव्ययः तु वर्षे वर्षे वर्धमानः अस्ति। बालवाड़ीयाः दैनिकसञ्चालनव्ययः अधिकः एव तिष्ठति, तस्य गम्भीरहानिः अपि सम्मुखीभवति। अस्माकं बालवाड़ीयाः सामान्यं भवितुं न शक्यते परिचालनम्। हुनान्-नगरस्य अनेके निजीबालवाटिकासु विद्यालयसञ्चालनस्य समाप्तेः, नामाङ्कनं स्थगितस्य च सूचनाः जारीकृताः ।
२२ जुलै दिनाङ्के जियाङ्गक्सी-प्रान्तस्य यिंगटान्-नगरस्य गुइक्सी-नगरस्य शिक्षा-क्रीडा-ब्यूरो-इत्यस्य आधिकारिक-वीचैट्-खातेन घोषितं यत्, षट् बालवाड़ी-गृहाणि विध्वंसस्य, छात्र-सम्पदां न्यूनीकरणस्य च कारणेन कार्य-विरामार्थं आवेदनं कृतवन्तः
झेजियांग-प्रान्तस्य शाओक्सिङ्ग-नगरस्य युएचेङ्ग-मण्डले अस्मिन् वर्षे सप्तनिजीबालवाटिकासु कार्याणि स्थगितानि अथवा छात्राणां नामाङ्कनं स्थगितम् अस्ति। अधिकांशः निजीबालवाड़ी येषु छात्राणां नामाङ्कनं भवति, तेषु अधिकांशः केवलं लघुवर्गद्वयं नामाङ्कयति, केषुचित् आवेदकानां एकैकः अङ्कः एव भवति, अथवा कोऽपि पञ्जीकरणं न कृतवान् अपि युएचेङ्ग-मण्डलस्य एकस्य निज-बालवाटिकायाः ​​निदेशकः अस्मिन् वर्षे लघुवर्गद्वयं उद्घाटयितुं योजनां कृतवान् इति प्रकटितवान्, अन्ततः ३४ जनाः पञ्जीकरणं कृतवन्तः । “निजीबालवाटिकानां कृते इदानीं पूर्णवर्गद्वयं भवितुं न सुकरम्।”
अन्तिमेषु वर्षेषु छात्राणां संख्या संकुचिता, केषाञ्चन निजीबालवाटिकानां आयः दैनिकसञ्चालनव्ययस्य पूर्तिं कर्तुं असमर्था अभवत्, तेषां हानिः अपि भवति अपरपक्षे, अन्तिमेषु वर्षेषु, सार्वजनिकबालवाटिकासु ये अधिकस्थिराः, उत्तमगुणवत्तायुक्ताः, अधिकव्ययप्रभाविणः च सन्ति, ते पर्याप्तस्थानानि प्रदातुं समर्थाः अभवन्, निजीबालवाटिकासु च "निराकरणपरिक्रमे" प्रवेशः कर्तव्यः अभवत्
तस्मिन् एव काले नगरस्य केचन सार्वजनिकबालवाटिका अपि "अन्तर्धानं" भवन्ति । एते "अन्तर्हिताः" सार्वजनिकबालवाडीः दूरस्थेषु क्षेत्रेषु अथवा अपर्याप्तछात्रसंसाधनयुक्तेषु पुरातननगरेषु स्थिताः सन्ति ।
"केषुचित् पुरातननगरक्षेत्रेषु जनसंख्यायाः आयुःसंरचनायाः कारणात् जनसंख्यायाः वृद्धत्वस्य च कारणात् अन्तिमेषु वर्षेषु नवपञ्जीकृताः बालकाः अत्यल्पाः एव सन्ति, विद्यालयवयोवृद्धानां बालकानां बालवाड़ीप्रवेशस्य माङ्गल्यं तदनुरूपं न्यूनम् अस्ति एकः उद्योगस्य अन्तःस्थः विश्लेषणं कृतवान् यत् बालवाड़ी अन्धरूपेण न भवति एतत् शनैः शनैः "अन्तर्धानं" भवति, तथा च "असमानं उष्णं शीतं च" इति वर्णनं अधिकं समीचीनम् अस्ति विशालजनसंख्याआयातयुक्तेषु उदयमाननगरक्षेत्रेषु विगतवर्षद्वयेषु बालवाड़ीसंसाधनाः अद्यापि कठिनाः सन्ति ।
"विगतवर्षद्वये, अनेके बालवाड़ी उद्यानेषु स्थानानि क्षेत्रे विद्यालयवयोवृद्धानां बालकानां आवश्यकतानां पूर्तये आवंटितानि सन्ति।" this kindergarten are located in new hangzhou residents have settled in new urban areas “यदा पञ्चषड्वर्षाणि पूर्वं छात्राणां संख्या चरमसीमा आसीत् तदा बृहत्वर्गेषु, मध्यमवर्गेषु, लघुवर्गेषु च वर्गानां संख्या प्रायः शीर्षस्थाने आसीत् , and they could only satisfy familys in the same service area with the most number of residents विगतवर्षद्वये बालवाड़ीयां प्रवेशः न्यूनतया तनावपूर्णः अभवत् न केवलं एकस्यैव गृहस्य सर्वेषां बालकानां प्रवेशः कर्तुं शक्यते, अपितु केचन बालकाः सेवाक्षेत्रे प्रवासीकार्यकर्तृणां प्रवेशः अपि कर्तुं शक्यते” इति ।
विगतकेषु वर्षेषु हाङ्गझौ-नगरे प्रतिवर्षं समुदायानाम् कृते बालवाड़ी-समर्थकरूपेण नूतनाः बालवाड़ीः प्रयुक्ताः सन्ति । एतानि बालवाटिकानि अपि नूतनसमुदायेषु सघनजनसंख्यायुक्तेषु वीथिषु स्थितानि सन्ति, विद्यालयवयोवृद्धानां बालकानां बालवाड़ीप्रवेशस्य महती माङ्गलिका वर्तते
स्थितिं भङ्ग्य : दिवसपालनवर्गाणां उद्घाटनं, बालवाड़ीनां नामाङ्कनं, संसाधनानाम् आवंटनं च
शिक्षामन्त्रालयस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे देशे सर्वत्र २७४,४०० बालवाड़ीः आसन्, यत्र कुलम् ४०.९२९८ मिलियनं बालकाः पूर्वस्कूलीशिक्षणे आसन् २०२२ तमे वर्षे तुलने राष्ट्रव्यापिरूपेण बालवाड़ीनां संख्या १४,८०० न्यूनीभूता, बालवाड़ीयां बालकानां संख्या ५३.३४५७ मिलियनं न्यूनीभूता विगतवर्षे प्रतिदिनं समासे ४० बालवाड़ीः बन्दाः आसन् ।
बालवाड़ीयां दुविधायाः समाधानं कथं करणीयम् ?
दिवसपालनस्य उद्घाटनं निःसंदेहं महत्त्वपूर्णसमायोजनेषु अन्यतमम् अस्ति।
अस्मिन् वर्षे जूनमासे हाङ्गझौ-नगरे घोषणा कृता यत् हाङ्गझौ-नगरस्य विभिन्नाः बालवाड़ीः २०२४ तमे वर्षे शरदऋतौ प्रायः ६०० बाल-संरक्षण-वर्गान् उद्घाटयितुं योजनां कुर्वन्ति, दशसहस्राणि बाल-संरक्षण-स्थानानि प्रदास्यन्ति, बालवाड़ी-मध्ये शिशुनां स्वागतं च कुर्वन्ति
राष्ट्रीयप्रजनननीतेः समायोजनेन द्वितीयतृतीयबालनीतेः उदारीकरणेन च जीवनस्य सर्वेभ्यः वर्गेभ्यः शिशुपरिचर्यायाः प्रारम्भिकशिक्षासेवानां च मागः तीव्रगत्या वर्धमानः अस्ति, गृहे उच्चगुणवत्तायुक्ताः समावेशीबालवाडीः अनिवार्यः अभवत् विकल्पः अल्पाः एव पारिवारिकाः इच्छाः।
अस्मिन् वर्षे आरम्भे हाङ्गझौ नगरपालिकाशिक्षाब्यूरो सहितं चत्वारि विभागानि हाङ्गझौनगरस्य बालवाड़ीषु "बालसंरक्षणस्य एकीकरणस्य प्रवर्धनविषये कार्यान्वयनमतानि" जारीकृतवन्तः, यस्मिन् उल्लेखः कृतः यत्: २०२३ तः २०२५ पर्यन्तं नगरे १०,००० नूतनानि बालवाड़ीनि योजयितुं योजना अस्ति .
"एकीकृतबालसंरक्षणम्" इति पूर्वस्कूलस्य चतुर्थवर्षस्य वैज्ञानिकपरिचर्याशिक्षासेवाः प्रदातुं बालवाड़ीषु बालसंरक्षणवर्गान् योजयितुं निर्दिश्यते सार्वजनिकबालवाटिकासु बालकानां अनुपातेन प्रान्ते प्रथमस्थाने स्थितः हाङ्गझौ बालवाड़ीनां कृते "एकीकृतदिवसपालनं बालसंरक्षणं च" शिक्षासेवाव्यवस्थायां क्रमेण सुधारं कुर्वन् अस्ति २०२३ तमे वर्षे हाङ्गझौ-नगरे बालसंरक्षणसेवाप्रदातृणां बालवाड़ीनां (उद्यानानां) संख्या कुलबालवाटिकानां (उद्यानानां) संख्यायाः ५०% यावत् भविष्यति, यत् पूर्ववर्षात् २५ प्रतिशताङ्कानां वृद्धिः अस्ति
तत्सह, गमनसमये उद्यानं प्रविष्टुं प्रयतमानानि स्थानानि अपि सन्ति । हालवर्षेषु हाङ्गझौनगरस्य बिन्जियाङ्गजिल्लाशिक्षाब्यूरो इत्यनेन क्षमतायाः पूर्णतया उपयोगः कृतः, मण्डले शैक्षिकसंसाधनवितरणस्य, गृहपञ्जीकरणस्य संख्यायाः, तदनन्तरं छात्रस्रोतप्रवृत्तीनां च आधारेण सुविधाजनकबालवाड़ीसेवानां नामाङ्कनयोजना निर्मितवती अस्ति सरलतया वक्तुं शक्यते यत् पर्याप्तशैक्षणिकयोग्यतायुक्ताः बालवाड़ीः आवासप्रतिबन्धान् भङ्ग्य परितः कम्पनीनां कर्मचारिणां बालकानां नामाङ्कनसेवाः प्रदास्यन्ति।
बिनहुई बालवाड़ीं उदाहरणरूपेण गृह्यताम् बालवाड़ीयाः सेवाक्षेत्रस्य अन्तः त्रयः समुदायाः सन्ति गतवर्षे पञ्जीकृतनिवासस्थानानां सर्वेषां छात्राणां नियुक्तेः अनन्तरं अद्यापि रिक्तस्थानानि आसन्। बालवाड़ीयाः पार्श्वे नेटईज्, एच् 3 सी ग्रुप्, झोङ्गनन् ग्रुप्, हुवावे हाङ्गझौ रिसर्च इन्स्टिट्यूट् इत्यादीनि उच्चप्रौद्योगिकीयुक्तानि कम्पनयः सन्ति । बालवाड़ीषु रिक्तस्थानानि सन्ति, कम्पनीनां आवश्यकताः सन्ति, शिक्षाब्यूरो इत्यस्य नीतयः सन्ति, अतः "सुविधा बालवाड़ीप्रवेशः" अस्तित्वं प्राप्तवान् ।
अस्मिन् वर्षे पायलट् व्याप्तिः विस्तारितः अस्ति तथा च अनेकेषु सार्वजनिकबालवाड़ीषु यथा बिन्हुई बालवाड़ी, बिन्क्सिङ्ग् बालवाड़ी, कियानताङ्ग डिजिंग योन्घे शाखा, चुनबो नान्युआन् बालवाड़ी, ज़िक्सिंग बालवाड़ी तियान्याओ सिटी इत्यादिषु प्रारब्धः अस्ति, येन सुनिश्चितं भवति यत् मण्डलस्य त्रयोऽपि गलीषु पायलट् अस्ति उद्यान।
छात्राणां नामाङ्कनं त्यक्तवन्तः बालवाड़ीनां (उद्यानानां) संसाधनानाम् अपि पुनर्विनियोगः क्रियते। केचन पूर्णतया नर्सिंग् होमेषु परिणताः, अधिकाः तु शिक्षावृत्ते पटलं परिवर्तयन्ति ।
हाङ्गझौ-नगरस्य मुख्यनगरीयक्षेत्रे प्रायः शतमीटर्-अन्तरेण द्वौ सार्वजनिकबालवाटिकौ स्तः परन्तु विगतवर्षद्वये छात्राणां संख्या संतृप्ता न अभवत्, प्रत्येकं च "अर्धपूर्ण" अवस्थायां वर्तते . अस्मिन् वर्षे बालवाड़ीषु एकेन नामाङ्कनं स्थगितम् अस्ति, तस्य स्थलस्य उपयोगः समीपस्थस्य प्राथमिकविद्यालयस्य कृते संयोजनसम्बद्धभवनरूपेण भविष्यति, संसाधनानाम् पुनर्गठनं, आवंटनं च साक्षात्कृतम्।
छात्राणां नामाङ्कनं स्थगितस्य निजीबालवाटिकायाः ​​विषये तु समुदायस्य बालकानां कृते पाठ्येतरक्रियाः कर्तुं अधिकं स्थानं प्रदातुं द्वारे बालप्रासादरूपेण अस्य स्थलस्य उपयोगः करणीयः इति योजना अस्ति
कठिनतायाः पलायनम् : बालवाड़ीशिक्षकाणां कृते उच्चतराः आवश्यकताः अग्रे स्थापयन्तु
वस्तुतः एकदा बालवाड़ी बन्दं जातं चेत् न केवलं स्थानं अपितु शिक्षकाः अपि "निष्क्रियाः" भविष्यन्ति । बन्दबालवाडीभ्यः केचन शिक्षकाः अन्यसार्वजनिकबालवाटिकासु गतवन्तः इति ज्ञायते।
अपरपक्षे एतेन विद्यमानबालवाड़ीशिक्षकाणां कृते अपि उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति ।
एकस्य सार्वजनिकबालवाड़ीयाः प्रभारी एकः व्यक्तिः अवदत् यत् पूर्ववर्षेषु पूर्वस्कूलीशिक्षकाणां उच्चमागधायाः तुलने यथा यथा अन्तिमेषु वर्षेषु कक्षानां संख्या कक्षायाः आकारः च न्यूनीकृतः, तथैव पूर्वस्कूलीशिक्षकाणां नियुक्तौ चयनस्य अधिकं स्थानं भवति, अपि च अधिकं प्रतिस्पर्धा भवति preschool teachers तदा एव वयं पदं ग्रहीतुं शक्नुमः तुलनात्मकरूपेण विगतवर्षद्वये शिक्षकाः अधिकं बलिष्ठाः अभवन्।
वर्तमान समये हाङ्गझौ-नगरस्य बिन्जियाङ्ग-मण्डले प्रत्येकं सार्वजनिक-बालवाड़ी-शिक्षासमूहः बालवाड़ी-लघु-वर्गाः प्रदाति, दिवस-पालन-वर्गाणां च भिन्न-भिन्न-केन्द्रीकरणं भवति । दिवसपालने बालकानां आयुःलक्षणं दृष्ट्वा "त्रयः शिक्षकाः एकः बालसंरक्षणं च" (अर्थात् त्रयः शिक्षकाः एकः बालसंरक्षणकर्मचारिणः च सुसज्जिताः सन्ति, लघुः च) कर्मचारीनिर्धारणाय एकीकृतदिवसपालनयुक्ताः केचन पायलट् बालवाड़ीः स्थापिताः सन्ति साधारणबालवाटिकासु कक्षाः "द्वौ शिक्षकौ एकः बालसंरक्षणं च") । तस्मिन् एव काले बालसंरक्षणे सम्बद्धानां शिक्षकानां योग्यतायाः कृते उच्चतराः आवश्यकताः अग्रे स्थापिताः सन्ति - दिवसपालनशिक्षकाणां न केवलं शिक्षकयोग्यताप्रमाणपत्रं भवितुमर्हति, अपितु नर्सरी अथवा नानी प्रमाणपत्रमपि भवितुमर्हति, येन पूर्णकालिकशिक्षकाणां न केवलं ठोसशैक्षिकं भवति इति सुनिश्चितं भवति सैद्धान्तिक आधारः, परन्तु व्यावसायिकयोग्यताः अपि सन्ति शिशु-बाल-परिचर्या-बाल-संरक्षण-क्षमता च।
बहवः बालवाड़ी-अभ्यासकारिणः साक्षात्कारेषु अवदन् यत् सम्प्रति बहवः बालवाड़ीः शिक्षकाणां छात्राणां च आदर्शस्थितौ सन्ति। विद्यालये प्रवेशं कुर्वतां बालकानां संख्या कतिपयवर्षपूर्ववत् अधिका नास्ति। उद्योगे बहवः जनाः अवदन् यत् पूर्वस्कूलीशिक्षणे योग्यतमानाम् अस्तित्वं आवश्यकता अभवत्, पूर्वस्कूलीशिक्षायाः उच्चगुणवत्तायुक्तः विकासः अपि सर्वैः स्वीकृतः मार्गः अस्ति प्रत्येकस्य बालवाड़ीयाः कृते आन्तरिककौशलस्य संवर्धनं बालसंरक्षणस्य गुणवत्तायां च सुधारः तस्य जीवनस्य आधारः अस्ति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया