समाचारं

फू काङ्गः - इजरायलस्य दायित्वं वर्तते यत् सः प्यालेस्टिनीप्रदेशेषु अवैधकब्जं तत्क्षणमेव समाप्तं करोतु

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीमिशनस्य जालपुटस्य अनुसारं १७ सितम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीप्रतिनिधिः राजदूतः फू काङ्गः प्यालेस्टिनीविषये आपत्कालीनविशेषसंयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कृतवान्

पूर्णः पाठः यथा- १.

राष्ट्रपति:

प्यालेस्टिनी-इजरायल-सङ्घर्षः ७० वर्षाणाम् अधिकं यावत् चलति, प्यालेस्टिनी-जनानाम् पीढयः स्वगृहाणि त्यक्त्वा विस्थापिताः अभवन् । दशकशः कब्जाः, उत्पीडनं च प्यालेस्टिनीजनानाम् अकथनीयदुःखं जनयति, येन स्वतन्त्रदेशस्य स्थापनायाः दीर्घकालीनः स्वप्नः दुर्गमः अभवत्

कब्जायाः समाप्तिः इजरायलस्य कृते विकल्पः न अपितु कानूनी दायित्वम् अस्ति । अन्तर्राष्ट्रीयन्यायालयेन १९ जुलै दिनाङ्के सल्लाहकारमतं जारीकृतं यत् इजरायलस्य प्यालेस्टिनीक्षेत्रेषु निरन्तरं कब्जा अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं करोति तथा च प्यालेस्टिनीजनानाम् राष्ट्रियस्वनिर्णयस्य साक्षात्कारे बाधां जनयति इजरायलः प्यालेस्टिनीप्रदेशेषु अवैधकब्जं तत्क्षणमेव समाप्तुं बाध्यः अस्ति। अन्तर्राष्ट्रीयन्यायालयस्य एषा सल्लाहकारमतेन अन्तर्राष्ट्रीयसमुदायस्य दीर्घकालीनसहमतिः पुष्टीकृता, प्यालेस्टिनी-प्रकरणस्य मूलं च सूचितम् वयं इजरायल्-देशं आग्रहं कुर्मः यत् सः अन्तर्राष्ट्रीय-समुदायस्य प्रबल-आह्वानं श्रुत्वा प्यालेस्टिनी-प्रदेशेषु अवैध-कब्जं तत्क्षणमेव समाप्तं करोतु |.

कब्जायाः समाप्तिः न केवलं ऐतिहासिक-अन्यायस्य संशोधनं करोति, अपितु शान्तिस्य आधारं अपि स्थापयति । स्वतन्त्रराज्यस्य स्थापना प्यालेस्टिनीजनानाम् अविच्छिन्नः राष्ट्रियः अधिकारः अस्ति, यस्य विषये प्रश्नः कर्तुं वा अङ्गीकारः वा कर्तुं न शक्यते । दीर्घकालीनः अवैधकब्जा प्यालेस्टाइनस्य राष्ट्रियस्वनिर्णयं प्राप्तुं न शक्नोति तथा च इजरायल् प्यालेस्टाइनस्य उपरि अनन्यं वीटो-अधिकारं ददाति, यत् अस्वीकार्यम् अस्ति इतिहासेन पूर्णतया प्रदर्शितं यत् कब्जा इजरायल्-देशं सुरक्षितं न करिष्यति, अपितु केवलं अधिकं द्वेषं, सम्मुखीकरणं च जनयिष्यति, सम्पूर्णे मध्यपूर्वे अस्थिरतायाः आधारं स्थापयति |. कब्जां पूर्णतया समाप्तं कृत्वा प्यालेस्टाइनं स्वतन्त्रराज्यं प्राप्तुं अनुमतिं दत्त्वा एव प्यालेस्टाइन-इजरायल-देशयोः यथार्थतया पार्श्वे पार्श्वे जीवितुं शक्यते, तदा एव प्यालेस्टिनी-इजरायल-जनाः यथार्थतया एकत्र शान्तिपूर्णं शान्तिपूर्णं च जीवनं जीवितुं शक्नुवन्ति, दीर्घकालीनशान्तिं च प्राप्तुं शक्नुवन्ति | मध्यपूर्वम् ।

"द्विराज्यसमाधानस्य" कार्यान्वयनम् एव प्यालेस्टिनी-समस्यायाः समाधानस्य एकमात्रः सम्भवः उपायः अस्ति तथा च अन्तर्राष्ट्रीयसमुदायस्य व्यापकः सहमतिः अस्ति चिन्ताजनकं तत् अस्ति यत् इजरायल्-देशः "द्विराज्यसमाधानं" अङ्गीकुर्वन् टिप्पणीं कुर्वन् अस्ति अन्तर्राष्ट्रीयसमुदायेन इजरायलेन सुरक्षापरिषदः संयुक्तराष्ट्रसङ्घस्य च प्रासंगिकसङ्कल्पान् कार्यान्वितुं, गाजादेशे सैन्यकार्यक्रमाः स्थगयितुं, पश्चिमतटे अवैधनिवासक्रियाकलापाः स्थगयितुं च आग्रहः करणीयः इति अधिकप्रयत्नाः करणीयाः। चीनदेशः "द्विराज्यसमाधानस्य" राजनैतिकसंभावनानां पुनः सजीवीकरणाय बृहत्तरपरिमाणेन, अधिकव्याप्त्या, अधिकप्रभावशीलतायाश्च अन्तर्राष्ट्रीयशान्तिसम्मेलनं आहूतुं प्रस्तावति, "द्विराज्यसमाधानस्य" कार्यान्वयनार्थं समयसूचीं मार्गं च निर्मातुं प्रस्तावति

राष्ट्रपति,

अद्य ऐतिहासिकः क्षणः अस्ति प्यालेस्टाइनराज्यं बहुसंख्यकसदस्यराज्येषु उपविश्य अन्तर्राष्ट्रीयन्यायालयस्य सल्लाहकारमतस्य कार्यान्वयनस्य विषये केन्द्रीकृत्य महासभायाः प्रस्तावस्य मसौदां प्रस्तावितवान्। चीनदेशः अस्य निर्णयस्य पक्षे मतदानं करिष्यति। वयम् आशास्महे यत् संयुक्तराष्ट्रसङ्घस्य महासभायाः एषः संकल्पः कब्जायाः समाप्त्यर्थं, "द्विराज्यसमाधानस्य" कार्यान्वयनार्थं, मध्यपूर्वशान्तिप्रक्रियायाः उन्नयनार्थं च नूतनं गतिं प्रयोक्तुं शक्नोति।

धन्यवादः अध्यक्षः।