समाचारं

ब्रिटिशप्रधानमन्त्री अन्वेषणस्य सामनां कर्तुं शक्नोति : एतत् ज्ञातं यत् सः धनिकव्यापारिभ्यः उपहारं प्राप्य पूर्णतया समये एव घोषयितुं असफलः अभवत्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-प्रधानमन्त्री स्टारमरः तस्य पत्नी विक्टोरिया च कार्यभारं स्वीकृत्य केवलं मासद्वयानन्तरं "अलमारी-काण्डे" सम्मिलितौ आस्ताम् । ब्रिटिशसंसदीयनियमानां कथितानां उल्लङ्घनस्य विषये स्टारमरस्य अन्वेषणस्य सम्मुखीभवति। सत्ताधारी लेबरपक्षस्य वरिष्ठनेतारः अस्य विवादस्य निवारणार्थं यथाशक्ति प्रयतन्ते स्म, परन्तु विपक्षस्य कन्जर्वटिवपक्षः अन्वेषणस्य आग्रहं कृतवान् ।

स्टारमरः तस्य पत्नी विक्टोरिया च (स्रोतः ग्लोबल टाइम्स्)

ग्लोबल टाइम्स् इति पत्रिकायाः ​​उद्धृतानां बहुभिः ब्रिटिश-माध्यम-रिपोर्ट्-अनुसारं गतसप्ताहस्य समाप्तेः सूत्रेषु ज्ञातं यत् लेबर-पक्षस्य सुप्रसिद्धः दाता, ब्रिटिश-उद्यमी च लॉर्ड-अली-इत्यनेन स्टारमर-पत्न्या विक्टोरिया-इत्यस्मै बहुविध-उच्च-स्तरीय-वस्त्र-, व्यक्तिगत-शॉपिङ्ग्, वस्त्र-संशोधन-सेवाः च प्रदत्ताः .£5,000 तः अधिकस्य मूल्यम्।

नियमानुसारं यः कोऽपि संसदसदस्यः उपहारं वा दानं वा प्राप्नोति सः २८ दिवसेषु एव तत् घोषयितुं अर्हति । परन्तु अस्मिन् वर्षे मेमासे विक्टोरिया अली इत्यस्मात् वस्त्रस्य उपहारं प्राप्तवती, परन्तु स्टारमरः गतसप्ताहपर्यन्तं एतत् न घोषितवान् । ब्रिटिश-प्रसारणनिगमेन (bbc) उक्तं यत् अली न केवलं विक्टोरिया-नगरस्य उच्चस्तरीयवस्त्राणि दत्तवान्, अपितु स्टारमर-महोदयाय चक्षुषः, वस्त्राणां, आवासस्य च बहुयुग्मानि अपि दत्तवान्, यस्य मूल्यं २०,००० पाउण्ड्-अधिकं भवति

समाचारानुसारं यद्यपि अली सार्वजनिककार्यालयं न धारयति तथापि सः सम्प्रति तेषु कतिपयेषु जनासु अन्यतमः अस्ति येषां कृते १० क्रमाङ्कस्य डाउनिंग् स्ट्रीट् इत्यत्र प्रधानमन्त्रिकार्यालये स्वतन्त्रतया प्रवेशः निर्गन्तुं च अनुमतिः इति कथ्यते। ब्रिटिश "गार्जियन" इति पत्रिकायाः ​​समाचारः अस्ति यत् सः धनी व्यापारी २०२० तः लेबरपार्टी इत्यस्मै ५,००,००० पाउण्ड् दानं कृतवान् । तदतिरिक्तं स्टारमरः उपहारस्य घोषणां कर्तुं असफलः, संसदीयनियमानाम् अनुपालने असफलः च प्रथमवारं न भवति ।

१७ सेप्टेम्बर् दिनाङ्के स्टारमरः प्रतिवदति स्म यत् सः यथा उपहारं स्वीकुर्वति तस्मिन् किमपि दोषः नास्ति तथा च सः अन्येभ्यः उपहारं स्वीकुर्वति इति ."

बीबीसी-सञ्चारमाध्यमेन पूर्वं कृते साक्षात्कारे ब्रिटिश-विदेशसचिवः लामी इत्यनेन उक्तं यत् प्रधानमन्त्रिणा तस्य पत्न्या च करदातृभिः तेषां बहिर्गमनवस्त्रव्ययस्य कृते विशेषं बजटं न प्रदत्तम् इति सः अपि संकेतं दत्तवान् यत् स्टारमरस्य शुद्धसम्पत्तिः सुनक-संपत्त्याः अपेक्षया दूरं न्यूना अस्ति अतः क्षमायोग्यम् आसीत् । परन्तु एतत् व्याख्यानं अग्नौ इन्धनं योजयति इव। ब्रिटिश-"स्वतन्त्र"-पत्रिकायाः ​​कथनमस्ति यत् अमेरिका-राष्ट्रपतिसहिताः अधिकांश-अन्तर्राष्ट्रीय-गणमान्यजनानाम् वस्त्रक्रयणार्थं बजटं नास्ति ।

कोटिशो पेन्शनभोक्तृणां कृते शीतकालीन-इन्धन-अनुदानं त्यक्तुं सर्वकारस्य निर्णयस्य अनन्तरं स्टारमर-दलस्य कृते विलासपूर्णानि उपहाराः स्वीकुर्वितुं "अविश्वसनीयम्" इति कन्जर्वटिव-दलस्य जनाः अवदन्

केचन नेटिजनाः निराशां प्रकटितवन्तः यत्, "अहं ज्ञातुम् इच्छामि यत् तेषां वस्त्राणां मूल्यं पेन्शन-इन्धन-अनुदानस्य कियत् अस्ति। स्पष्टतया वयं द्वौ भिन्नौ नियमौ उपयुञ्ज्महे।"

सिन्हुआ न्यूज एजेन्सी इत्यस्य १० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ब्रिटिश हाउस् आफ् कॉमन्स् इत्यनेन ३४८ विरुद्धं २२८ मतदानं कृत्वा शीतकालीनतापनसहायतायां कटौतीविरुद्धं प्रस्तावः अङ्गीकृतः, यस्य अर्थः अस्ति यत् अस्मिन् शिशिरे प्रायः एककोटिः ब्रिटिशपेंशनभोक्ताराः तापनसहायतायां किमपि लाभं न प्राप्नुयुः।

आँकडा दर्शयति यत् अनुदानं कटनेन केवलं कुलम् प्रायः १.५ अरब पाउण्ड् रक्षितं भविष्यति, यत् पूर्वं कोषस्य कुलपतिया राचेल् रीव्स् इत्यनेन चेतावनी दत्तस्य २२ अरब पाउण्ड् वित्तघातस्य पूर्तिं कर्तुं पर्याप्तं दूरम् अस्ति।

अस्मिन् वर्षे जुलैमासे ब्रिटिशसर्वकारस्य सार्वजनिकऋणं प्रायः २.७ खरबपाउण्ड् यावत् अभवत्, यत् सकलघरेलूत्पादस्य (gdp) प्रायः ९९.४% भागं भवति अगस्तमासे राष्ट्रीय आर्थिकसामाजिकसंशोधनसंस्थायाः प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् वर्तमानसरकारीव्ययस्य करयोजनानां च अन्तर्गतं अग्रिमपञ्चवर्षेषु बजटघातस्तरः सकलराष्ट्रीयउत्पादस्य ३% उपरि एव तिष्ठति, सार्वजनिकऋणं च प्रायः १००% भविष्यति सकल घरेलू उत्पाद के।

जिमु न्यूज इत्यनेन ग्लोबल टाइम्स्, सिन्हुआ न्यूज एजेन्सी च संयोजनं कृतम् अस्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः। २४ घण्टासु 027-86777777 इति प्रतिवेदनहॉटलाइन् अस्ति ।