समाचारं

निधिविक्रयः "लालरेखायां पदानि स्थापयति स्म" तथा च नियमानाम् उल्लङ्घनस्य कारणेन बहवः बङ्काः नामकृताः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोषविक्रयस्य उल्लङ्घनस्य कारणेन अनेके बङ्काः नामकृताः सन्ति । १७ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य संवाददातृभिः ज्ञातं यत् वर्षे चीनस्य औद्योगिकव्यापारिकबैङ्कः, चाइना मर्चेन्ट्स्बैङ्कः, चाइना गुआङ्गफाबैङ्कः इत्यादीनां बङ्कानां तेषां शाखानां च चेतावनीपत्राणि निर्गताः अथवा निधिविक्रयस्य उल्लङ्घनस्य कारणेन सुधारणानि कर्तुं आदेशः दत्तः। उल्लङ्घनस्य कारणेषु ये प्रासंगिकव्यापारकर्मचारिणः निधियोग्यतां न प्राप्तवन्तः तथा च नियमानाम् अनुपालनं न कुर्वन्तः निधिविक्रयोत्पादप्रचाराः "कठिनतमप्रहारक्षेत्राणि" अभवन् कोषविक्रयक्षेत्रे बङ्काः स्वस्य जालस्य ग्राहकाधारस्य च लाभस्य कारणेन मुख्यभूमिकां निर्वहन्ति तथापि प्रतिभूतिकम्पनीनां स्वतन्त्रनिधिविक्रयसंस्थानां च निरन्तरप्रयत्नेन, तथैव विपण्यस्थितेः प्रभावेण च बहवः बङ्काः सम्मुखीभवन्ति कोषविक्रये आव्हानानि। विश्लेषकाः सूचितवन्तः यत् निधिविक्रयस्य प्रतिस्पर्धां सुधारयितुम्, बङ्कानां अनुपालनस्य आधारेण प्रचारस्य सहकार्यस्य आवश्यकता वर्तते, तत्सह, तेषां व्यावसायिकक्षमता, विक्रयक्षमता, व्यावसायिकता च वर्धयितुं आवश्यकता वर्तते।

प्रदर्शनी उद्योग अनुपालन मुद्दे

निधिविक्रयक्षेत्रे मुख्यशक्तिरूपेण बङ्कानां भूमिका अनिर्वचनीयः अस्ति, परन्तु व्यापारविकासप्रक्रियायां अनुपालनविषयाणां अवहेलना कर्तुं न शक्यते १७ सितम्बर् दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य संवाददातृभिः ज्ञातं यत् वर्षस्य कालखण्डे आईसीबीसी चोङ्गकिंग् शाखा, आईसीबीसी निंग्क्सिया हुई स्वायत्तक्षेत्रस्य शाखा, चीन निर्माणबैङ्क किङ्ग्हाई शाखा, डाकबचतबैङ्क किङ्ग्हाई शाखा, बैंक आफ् चाइना किङ्ग्टियन काउण्टी शाखा, पिंग एन् बैंक्, चीन मर्चेंट्स् बैंक् चोङ्गकिंग शाखा, चीन गुआंगफा बैंक चोंगकिंग् शाखा, चीन citic बैंक चाङ्गचुन एफएडब्ल्यू शाखा च निधिविक्रयस्य उल्लङ्घनस्य कारणेन चेतावनीपत्राणि जारीकृतानि अथवा सुधारणानि कर्तुं आदेशं दत्तवन्तः।

अवैधक्रियाकलापानाम् दृष्ट्या "अनुज्ञापत्रं विना रोजगारः" निधिविक्रयस्य उल्लङ्घनस्य "कठिनतमः आघातः क्षेत्रः" अभवत् । यथा, चीनस्य औद्योगिकव्यापारिकबैङ्कस्य चोङ्गकिङ्गशाखायाः कृते चोङ्गकिंगप्रतिभूतिनियामकब्यूरोद्वारा चेतावनीपत्रं जारीकृतम् यत् केचन कर्मचारीः ये निधियोग्यतां न प्राप्तवन्तः ते निधिविक्रयप्रबन्धने संलग्नाः आसन् निधिविक्रयकर्मचारिणां अपर्याप्तयोग्यताप्रबन्धनस्य कारणेन सिटिकबैङ्कस्य चांगचुनएफएडब्ल्यू शाखायाः अपि जिलिन् प्रतिभूतिनियामकब्यूरोद्वारा चेतावनीपत्रं जारीकृतम्। चीननिर्माणबैङ्कस्य किङ्घाईशाखायाः किङ्ग्हाईप्रतिभूतिनियामकब्यूरोद्वारा सुधारं कर्तुं आदेशः दत्तः यतः केषाञ्चन शाखानां निधिविक्रयव्यापारस्य प्रभारी व्यक्तिः कोषव्यावसायिकयोग्यतां न प्राप्तवान्, तथा च निधिविक्रयस्य प्रभारी अनुपालनजोखिमनियन्त्रणकर्मचारिणः व्यवसायः कोषव्यावसायिकयोग्यतां न प्राप्तवान्।

अनुपालनं वित्तीयसंस्थानां कृते निधिविक्रयव्यापारं कर्तुं तलरेखा अस्ति यतः अक्टोबर् २०२० तमे वर्षे "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशकोषविक्रयसंस्थानां पर्यवेक्षणप्रशासनस्य उपायाः" (अतः परं "विक्रयपरिहाराः" इति उच्यन्ते) , कोषविक्रयव्यापारस्य पर्यवेक्षणं अधिकं मानकीकृतम् अस्ति। "विक्रय-उपायानां" अनुसारं, निधि-विक्रय-व्यापारस्य उत्तरदायी विभागे निधि-योग्यता-युक्तानां कर्मचारिणां संख्या विभागे कर्मचारिणां संख्यायाः 1/2 तः न्यूना न भवेत्, विभागस्य प्रमुखः कोष-योग्यतां प्राप्स्यति तथा 2 वर्षाणाम् अधिकं कालपर्यन्तं निधिव्यापारे संलग्नतां प्राप्तुं योग्यता भवति अथवा वित्तीयसंस्थायां 5 वर्षाणाम् अधिककालस्य कार्यानुभवः भवति अभ्यासकर्ता योग्यता।

"अनुज्ञापत्रं विना रोजगारस्य" अतिरिक्तं केषुचित् बङ्केषु निधिविक्रयोत्पादानाम् प्रचारस्य अनुपालनस्य अभावः इत्यादयः समस्याः अपि सन्ति । चीनव्यापारिबैङ्कस्य चोङ्गकिंग् शाखां उदाहरणरूपेण गृह्यताम् यदा निधि-उत्पादानाम् साधारणनिवेशकाः व्यावसायिकनिवेशकाः भवितुम् आवेदनं कृतवन्तः तदा शाखा निवेशकान् विभिन्नप्रकारस्य निवेशकानां कृते उपयुक्ततादायित्वस्य भेदं व्याख्यातुं असफलतां प्राप्तवती तथा च सम्भाव्यनिवेशजोखिमानां विषये चेतयितुं असफलतां प्राप्तवती कोषविक्रयप्रक्रियायां प्रयुक्ताः केचन प्रचारसामग्रीः कोषप्रबन्धकस्य विशिष्टोत्पादानाम् अतीतप्रदर्शनं प्रकाशितवन्तः, परन्तु निधिप्रबन्धकेन प्रबन्धितानां सर्वेषां समानानां उत्पादानाम् अतीतप्रदर्शनं न आच्छादयन्ति स्म केचन प्रचारसामग्रीः एकपक्षीयाः अतिशयोक्तिं च कृतवन्तः कोषप्रबन्धकस्य पूर्वप्रदर्शनम्। निधिविक्रयव्यापारं कर्तुं दानं प्राप्तानां निधिभागानाम् उपयोगस्य कारणेन पिंग एन् बैंक् इत्यस्मै नियामकात् चेतावनीपत्रमपि प्राप्तम्।

वित्तीयटिप्पणीकारः गुओ शिलियाङ्गस्य मतं यत् बैंकनिधिविक्रयस्य उल्लङ्घनानि अनुपालनेन सह सम्बद्धानि सन्ति, निधियोग्यतां न प्राप्य निधिविक्रयव्यापारे संलग्नाः अनुपालनस्य सिद्धान्तस्य उल्लङ्घनं कुर्वन्ति। "प्रमाणपत्रं विना कार्यं करणं" तथा च पूर्वप्रदर्शनस्य अतिशयोक्तिः विक्रयमार्गाणां विस्तारं कर्तुं व्यावसायिकव्याप्तिविस्तारं च कर्तुं बङ्कानां उत्सुकतायाः सम्बन्धी भवितुम् अर्हति, परन्तु अनुपालनं मानकपर्यन्तं नास्ति तथा च उल्लङ्घनानि उद्योगस्य मानकीकृतविकासाय अनुकूलानि न सन्ति।

अद्यापि सेवाव्यावसायिकतायां सुधारस्य आवश्यकता वर्तते

दीर्घकालं यावत् कोषविक्रयप्रतिमानं बङ्कानां, प्रतिभूतिकम्पनीनां, स्वतन्त्रकोषविक्रयसंस्थानां च त्रिपक्षीयस्थितिः अस्ति

परन्तु प्रतिभूतिकम्पनीनां स्वतन्त्रनिधिविक्रयसंस्थानां च निरन्तरप्रयत्नेन, तथैव विपण्यस्थितेः प्रभावेण च अस्मिन् वर्षे प्रथमार्धे अनेके बङ्काः निधिविक्रये आव्हानानां सामनां कृतवन्तः, येन बैंकस्य मध्यस्थव्यापारआयस्य न्यूनता अभवत्

चीनस्य औद्योगिकव्यापारिकबैङ्कं उदाहरणरूपेण गृहीत्वा २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने दर्शितं यत् बैंकस्य शुद्धशुल्कं आयोगस्य च आयं ६७.४०५ अरब युआन् आसीत्, यत् वर्षे वर्षे ८.२% न्यूनता अभवत् अस्मिन् विषये बैंकेन उक्तं यत् सार्वजनिकनिधिशुल्कदरेषु सुधारः, बीमा "रिपोर्टिंग् तथा बैंकिंगस्य एकीकरणम्" नीतेः कार्यान्वयनम्, पूंजीबाजारस्य उतार-चढावः, निवेशकजोखिमप्राथमिकतासु परिवर्तनं, व्यक्तिगतवित्तीयम् इत्यादीनां कारकानाम् प्रभावात् प्रबन्धनं निजीबैङ्किंगं च, निगमवित्तीयप्रबन्धनं, सम्पत्तिरक्षणस्य आयं च न्यूनीकृतम्। अन्यस्य उदाहरणस्य कृते २०२४ तमस्य वर्षस्य प्रथमार्धे चीनव्यापारिणां बैंकस्य धनप्रबन्धनशुल्कं आयोगस्य च आयं ११.४३७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२.५१% न्यूनता अभवत् -वर्षे 25.35% न्यूनता बैंकेन उक्तं यत् एतत् मुख्यतया निधिशुल्कस्य न्यूनीकरणस्य कारणेन अभवत् तथा च इक्विटीनिधिषु अवधारणपरिमाणे विक्रयमात्रायां च न्यूनतायाः प्रभावः।

चीनस्य सम्पत्तिप्रबन्धनसङ्घेन २०२४ तमस्य वर्षस्य प्रथमार्धे प्रकटितस्य निधिविक्रयसंस्थानां शीर्ष १०० सार्वजनिकनिधिविक्रयधारणपरिमाणस्य अनुसारं इक्विटीनिधिधारणपरिमाणस्य दृष्ट्या अद्यापि शीर्षशतेषु २५ वाणिज्यिकबैङ्काः सन्ति, परन्तु एण्ट् फण्ड् चीन मर्चेंट्स् बैंक् ६९२ अरब युआन् इत्यस्य अवशिष्टपरिमाणेन प्रथमस्थानं प्राप्तवान् । चीनव्यापारिबैङ्कस्य अवशिष्टपरिमाणं ४६७.६ अरबयुआन्, तदनन्तरं तियन्टियननिधिः, चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीननिर्माणबैङ्कः च क्रमशः ३४३.३ अरबयुआन्, ३२६.१ अरबयुआन्, २४६.२ अरबयुआन् च अवशिष्टपरिमाणेन सन्ति

यथा यथा कोषविक्रयपरिदृश्यं अधिकाधिकं उग्रं भवति तथा तथा अनुपालनस्य आधारेण बङ्काः स्वस्य निधिविक्रयक्षमतायां कथं निरन्तरं सुधारं कर्तुं शक्नुवन्ति? वरिष्ठः वित्तीयनीतिविशेषज्ञः झोउ यिकिन् इत्यस्य मतं यत् अन्तिमेषु वर्षेषु अन्तर्जालचैनलस्य उदयेन गैर-बैङ्कसंस्थानां निधिविक्रयणस्य पारम्परिकनेतृषु वाणिज्यिकबैङ्केषु सकारात्मकः प्रभावः अभवत् कोषविक्रयस्य प्रतिस्पर्धात्मकः परिदृश्यः अतीव उग्रः अस्ति, वाणिज्यिकबैङ्काः च महता दबावे सन्ति तथापि एतत् बङ्कानां कृते स्वस्य अनुपालनस्य आवश्यकतां न्यूनीकर्तुं कोऽपि बहाना नास्ति । वाणिज्यिकबैङ्कानां पारम्परिकशक्तित्वेन निधिविक्रयः अपि मध्यस्थव्यापारआयस्य महत्त्वपूर्णस्रोतेषु अन्यतमः अस्ति . वयं बैंक एजेन्सी विक्रयणस्य जोखिमनियन्त्रणव्यवस्थायां सुधारं करिष्यामः तथा च निधिविक्रयव्यापारस्य स्वस्थविकासं निरन्तरं प्रवर्तयिष्यामः।

गुओ शिलियाङ्ग् इत्यनेन उक्तं यत् कोषविक्रयस्य प्रतिस्पर्धायां सुधारं कर्तुं बङ्कानां अनुपालनस्य आधारेण प्रचारस्य सहकार्यस्य आवश्यकता वर्तते, तत्सह, तेषां व्यावसायिकक्षमता, विक्रयक्षमता, व्यावसायिकता च वर्धयितुं आवश्यकता वर्तते।

"निधिविक्रयः भविष्ये अद्यापि विविधं प्रतिरूपं प्रस्तुतं करिष्यति" इति चीन (हाङ्गकाङ्ग) वित्तीयव्युत्पन्ननिवेशसंशोधनसंस्थायाः अध्यक्षः वाङ्ग होङ्गिंग् इत्यनेन सुझावः दत्तः यत् वाणिज्यिकबैङ्कानां विक्रयपरिमाणं वर्धयितुं प्रथमं तेषां कृते उत्तमं स्थापनीयम् प्रोत्साहनप्रणालीं च द्वितीयं वित्तीयप्रौद्योगिक्याः उपयोगं कुर्वन्तु एप्स् इत्यादीनां अन्तर्जालवित्तीयविक्रयपद्धतीनां सशक्ततया विकासं कुर्वन्तु। तदतिरिक्तं विक्रयभागं अधिकं वर्धयितुं निवेशकशिक्षणपद्धतीनां सुधारः करणीयः।

बीजिंग बिजनेस डेली रिपोर्टर ली हैयान्

प्रतिवेदन/प्रतिक्रिया