समाचारं

विद्युत्वाहनविक्रेता आल्ट्रॉन् होल्डिङ्ग्स् "रक्तं पुनः पूरयितुं" अमेरिकादेशे सार्वजनिकरूपेण गन्तुं योजनां करोति तथा च गतवित्तवर्षे ३,६६१ वाहनानि विक्रीतवान्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं चत्वारि 4s भण्डाराः सन्ति इति एकः विक्रेतासमूहः अमेरिकादेशे सार्वजनिकरूपेण गन्तुं योजनां करोति ।
अद्यैव अमेरिकी प्रतिभूतिविनिमय आयोगस्य (sec) अनुसारं चीनीयविद्युत्वाहनविक्रेता aochuang holdings, inc. एने"।
घोषणायाः अनुसारं आईपीओ ६० लक्षं अमेरिकीडॉलर् धनसङ्ग्रहं कर्तुं योजनां करोति, तस्य सूचीमूल्यं च प्रतिशेयरं ४ तः ६ अमेरिकीडॉलर् यावत् भविष्यति इति कम्पनी प्रतिबद्धरूपेण १.२५ मिलियनं साधारणं भागं निर्गन्तुं योजनां करोति
यद्यपि आल्ट्रॉन् होल्डिङ्ग्स् एकः विक्रेता अस्ति यस्य मुख्यव्यापारः नूतनानां ऊर्जावाहनानां भवति तथापि वर्तमानकाले वाहनविपण्ये तीव्रप्रतिस्पर्धायां सः हानिभ्यः पलायितुं न शक्नोति।
सम्प्रति ४ भण्डाराः सन्ति, अध्यक्षः सार्वजनिकं गन्तुं पूर्वं १००% भागं धारयति स्म ।
प्रॉस्पेक्टस् इत्यस्य अनुसारं चीनदेशस्य हैनान् प्रान्ते स्थितः यात्रीविद्युत्वाहनविक्रेता व्यापकः वाहनसेवाप्रदाता च आल्ट्रॉन् होल्डिङ्ग्स् इति कम्पनी अस्ति हैनान् प्रान्तः चीनस्य प्रथमः प्रान्तः अस्ति यः २०३० तमे वर्षे "इन्धनवाहनानां विक्रयणं प्रतिबन्धयितुं" समयसूचीं प्रस्तावितवान् ।विद्युत्वाहनानां प्रचारार्थं स्थानीयसर्वकारस्य प्राधान्यनीतीनां साहाय्येन कम्पनी रणनीतिकरूपेण स्वव्यापारं विक्रये सेवासु च केन्द्रीक्रियते आन्तरिकदहनमोटरसाइकिलस्य अपेक्षया विद्युत्वाहनानि .
अल्ट्रॉन् होल्डिङ्ग्स् मुख्यतया जीली जियोमेट्री, यूलर, चेरी न्यू एनर्जी, जीएसी ट्रम्पची च वितरति । अस्य प्रथमः 4s भण्डारः २०१६ तमे वर्षे हैनान्-प्रान्तस्य हैकोउ-नगरे स्थापितः, अधुना पूर्णसेवाः प्रदातुं चत्वारि 4s-भण्डाराः सन्ति ।
२०२४ तमस्य वर्षस्य अन्ते यावत् क्रमशः फोक्सवैगन-होण्डा-इत्येतयोः नूतन-ऊर्जा-ब्राण्ड्-विक्रयणं कृत्वा द्वौ ४एस-भण्डारौ परिचालनाय उद्घाटितौ भविष्यतः इति अपेक्षा अस्ति । कम्पनी अवदत् यत् दक्षिणचीनदेशस्य अन्येषु उच्चवृद्धिप्रदेशेषु यथा ग्वाङ्गडोङ्ग्, गुआङ्गक्सी, हुनान् च क्रमेण प्रवेशं कर्तुं योजना अस्ति।
केवलं चत्वारि 4s भण्डाराः सन्ति इति विक्रेतासमूहः राष्ट्रव्यापिरूपेण लघुः अस्ति । उदाहरणरूपेण गुआंगहुई समूहं गृह्यताम्, यः अधुना एव सूचीं त्यक्तवान्, तस्य 4s भण्डारस्य संख्या एकदा सूचीकृते सति 1,000 अतिक्रान्तवती, वर्तमानकाले च तस्य प्रायः 700 भण्डाराः सन्ति। चीन-वाहन-विक्रेता-सङ्घस्य आँकडानां द्वारेण ज्ञायते यत् देशे सर्वत्र त्रयाधिकाः 4s-भण्डाराः येषां डीलर-समूहाः सन्ति, तेषां कुलस्य प्रायः २०% भागः भवति
चीनदेशे आओचुआङ्ग होल्डिङ्ग्स् इत्यस्य मुख्या संस्था हैनान् आओचुआङ्ग ऊर्जा विकासकम्पनी लिमिटेड् अस्ति, यस्याः स्थापना २०१३ तमे वर्षे अभवत् । सूचीकृतसंस्थायाः आल्ट्रॉन् होल्डिङ्ग्स् इत्यस्य स्थापना २०२३ तमस्य वर्षस्य फरवरी-मासस्य १५ दिनाङ्के केमैनद्वीपस्य कानूनानुसारं कृता, यत्र युआन् लियू बोर्डस्य अध्यक्षः, मुख्यकार्यकारी च अभवत्
प्रॉस्पेक्टसस्य शेयरधारकसंरचना दर्शयति यत् अल्ट्रॉन् होल्डिङ्ग्स् इत्यस्य सूचीकरणात् पूर्वं लियू युआन् इत्यनेन डामेई होल्डिङ्ग्स्, हुइहाओक्सिन् इन्वेस्टमेण्ट् च सहितं कुलम् ७ कम्पनीनां माध्यमेन आल्ट्रॉन् होल्डिङ्ग्स् इत्यस्य १००% भागं धारितम् आसीत् उपर्युक्तसप्तकम्पनीनां इक्विटीं शतप्रतिशतम् लियू युआन् धारयति इति अपि प्रोस्पेक्टस् मध्ये प्रवर्तते स्म ।
प्रॉस्पेक्टसस्य अनुसारं आईपीओ-पश्चात् लियू युआन् कम्पनीयाः कुलबकायासामान्यशेयरस्य ९६.४५% भागं धारयिष्यति यदि अण्डरराइटर् सर्वे स्वस्य अतिविनियोगाधिकारस्य प्रयोगं कुर्वन्ति तर्हि सः कुलनिर्गतसामान्यशेयरस्य ९५.९४% भागं धारयिष्यति
दाखिलीकरणसमये आल्ट्रॉन् होल्डिङ्ग्स् इत्यस्य अधिकृतशेयरपूञ्जी ५०,००० अमेरिकीडॉलर् आसीत्, यत्र कुलम् ५० कोटिसामान्यशेयराः आसन् । अल्ट्रा होल्डिङ्ग्स् इत्यस्य ३४ मिलियनं साधारण-शेयराः निर्गताः बकाया च सन्ति । अस्य आईपीओ-पश्चात् यदि अण्डरराइटर्-जनाः अति-आवंटन-विकल्पस्य प्रयोगं न कुर्वन्ति तर्हि कम्पनीयाः बकाया-सामान्य-शेयराः ३५.२५ मिलियन-शेयराः भविष्यन्ति ।
मूल्ययुद्धस्य प्रभावः गम्भीरः अस्ति : हानिः निरन्तरं भवति, राजस्वस्य न्यूनता च भवति
२०२३ तमे वर्षे मूल्ययुद्धे प्रचण्डे आल्ट्रोन् होल्डिङ्ग्स् इत्यस्य धनहानिः आरब्धा ।
प्रॉस्पेक्टस् दर्शयति यत् २०२२ तमस्य वर्षस्य वित्तवर्षे २०२२ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के समाप्तस्य २०२३ तमस्य वर्षस्य वित्तवर्षे च आल्ट्रा होल्डिङ्ग्स् इत्यनेन ७६.९४८९ मिलियन अमेरिकी-डॉलर्, ६८.१३३६ मिलियन-अमेरिकीय-डॉलर् च राजस्वं प्राप्तम्, यत्र वर्षे वर्षे ११ न्यूनता अभवत् % वित्तवर्षे 2023. शुद्धलाभः क्रमशः us$949,600 तथा -us$7,800 आसीत्।
२०२४ तमस्य वर्षस्य वित्तवर्षस्य प्रथमार्धे, यत् ३१ मार्च २०२४ दिनाङ्के समाप्तम्, तस्य राजस्वं ३३.१८९७ मिलियन अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य ७१,३०० अमेरिकीडॉलर्-रूप्यकाणां शुद्धलाभः -३९९,४०० अमेरिकी-डॉलर् यावत् न्यूनीकृतः , वर्षे वर्षे ६६०% न्यूनता ।
अल्ट्रा होल्डिङ्ग्स् इत्यनेन स्वस्य प्रॉस्पेक्टस् मध्ये व्याख्यातं यत् राजस्वस्य न्यूनता मुख्यतया वाहनविक्रयराजस्वस्य न्यूनतायाः कारणेन प्रभाविता अस्ति। २०२२ वित्तवर्षे कारविक्रयः ४,६५९ वाहनानि, २०२३ वित्तवर्षे ३,६६१ वाहनानि च अभवत् । २०२४ वित्तवर्षस्य प्रथमार्धे कम्पनीयाः नूतनकारविक्रयः १,३५८ यूनिट् आसीत्, यत् पूर्ववित्तवर्षस्य समानकालस्य तुलने १६२ यूनिट् न्यूनीकृतम्
प्रॉस्पेक्टस् दर्शयति यत् आल्ट्रोन् होल्डिङ्ग्स् इत्यस्य मुख्यं आयस्य स्रोतः वाहनविक्रयराजस्वम् अस्ति । वित्तवर्षे २०२२, वित्तवर्षे २०२३, तथा वित्तवर्षे २०२४ प्रथमार्धे कुलराजस्वस्य क्रमशः ९४.३%, ९५.१%, ९४.१% च वाहनविक्रयराजस्वं भवति स्म; तथा क्रमशः २.९% %, ३.४% वित्तीयसेवाराजस्वं १% तः न्यूनम् आसीत् ।
एकतः चीनदेशस्य विद्युत्वाहननिर्मातारः नूतनानि विद्युत्वाहनमाडलं द्रुतगत्या प्रक्षेपणं कुर्वन्ति, उपभोक्तृणां आकर्षणार्थं च बहूनां विशेषतां योजयन्ति इति पत्रिकायां उक्तम् कम्पनीयाः सूचीयां प्राचीनमाडलाः अपि तीव्रगत्या निवृत्ताः भवन्ति ।
अपरपक्षे २०२३ तमे वर्षे विपण्यां विद्युत्वाहनानां अतिआपूर्तिः भविष्यति, येन विद्युत्वाहनानां खुदरामूल्येषु महत्त्वपूर्णः अवनतिदबावः भविष्यति प्रतियोगिनः विपण्यभागस्य स्पर्धां कर्तुं मूल्ययुद्धानि आरब्धवन्तः, येन आल्ट्रा होल्डिङ्ग्स् इत्यस्य आदेशानां हानिः अभवत्, प्रतिस्पर्धां कर्तुं खुदरामूल्यानि (सेवामूल्यानि च) न्यूनीकर्तुं प्रवृत्ताः, येन राजस्वस्य अधिकं न्यूनता अभवत्
वस्तुतः गतवर्षात् आरभ्य लाभप्रदतायाः क्षयः उद्योगस्य मुख्यः स्वरः अभवत् । मूल्ययुद्धेन व्यापारिणां लाभान्तरं गम्भीररूपेण संपीडितम्, नूतनकारानाम् मूल्यं च गम्भीररूपेण विपर्यस्तं जातम् । चीन-वाहन-विक्रेता-सङ्घेन प्रकाशितं नवीनतमं "२०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रिय-वाहन-विक्रेतानां जीवित-स्थितीनां सर्वेक्षण-प्रतिवेदनम्" दर्शयति यत् कार-कम्पनीनां "मूल्य-मात्रा" इत्यनेन सहज-नकारात्मक-प्रभावाः, प्रत्येकस्य लाभः च आगताः विक्रेता महत्त्वपूर्णतया संकुचिता अस्ति। वर्षस्य प्रथमार्धे घरेलुकारव्यापारिणां हानि-अनुपातः ५०.८% यावत् आसीत्, लाभ-अनुपातः तु केवलं ३५.४% एव आसीत् । पूर्ववर्षस्य तुलने हानिः महती विस्तारिता अस्ति, केचन व्यापारिणः पूर्वमेव घातेन कार्यं कुर्वन्ति, येन जोखिमाः अधिकं तीव्राः भवन्ति
द पेपर रिपोर्टर वु युली
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया