समाचारं

अमेरिकीमाध्यमाः : युद्धं वा कल्याणं वा, यूरोपस्य सामना कष्टप्रदः विकल्पः अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी "वाल स्ट्रीट जर्नल्" वेबसाइट् "यूरोप फेसेस् ए पेन्फुल् चॉयस्: वॉर् ओर् वेलफेयर" इति शीर्षकेण १४ सितम्बर् दिनाङ्के लेखः प्रकाशितः, यः टॉम फेयरलेस्, बर्ट्रण्ड् बेनोइट् च लिखितवान् पूर्णः पाठः यथा उद्धृतः ।
शीतयुद्धस्य समाप्तेः अनन्तरं यूरोपीयदेशाः स्वसैन्यबजटं घोरं कटौति स्म, जनानां आजीविकायाः ​​परियोजनासु रक्षितस्य महतीं धनराशिं निवेशयन्ति स्म अमेरिकादेशस्य सुरक्षारक्षणम् ।
इदानीं यदा युक्रेनदेशे युद्धेन शीतयुद्धसदृशाः तनावाः पुनः प्रज्वलिताः सन्ति तथा च अमेरिकादेशः चीनदेशं प्रति स्वस्य ध्यानं स्थापयितुं प्रयतते तदा यूरोपीयदेशाः शान्तिकाले लाभं त्यक्तुं कष्टं अनुभवन्ति। यूरोपीयदेशानां बहुसंख्यकेषु अद्यापि स्वसेनाः युद्धविधाने स्थापयितुं क्षमता नास्ति ।
अत्र पाठः अस्ति : घृतेन बन्दुकस्य आदानप्रदानं सुलभं, परन्तु विपरीततः बहु कठिनम्।
सैन्यव्ययवर्धनस्य प्रतिज्ञां कृत्वा अपि यूरोपीयरक्षामन्त्रिणः वदन्ति यत् ते आवश्यकं धनं प्राप्तुं संघर्षं कुर्वन्ति। यूरोपस्य बृहत्तमे अर्थव्यवस्थायां जर्मनीदेशे सैन्यकेन्द्राणि अधिकाधिकं परित्यक्ताः भवन्ति अथवा क्रीडाकेन्द्राणि, नर्सिंगहोमानि, पेन्शनकोषकार्यालयाः इत्यादिषु नागरिकसुविधासु परिणमन्ति वा शीतयुद्धकाले पश्चिमजर्मनीदेशे ५,००,०००, पूर्वजर्मनीदेशे ३,००,००० सैनिकाः आसन् । अद्यत्वे जर्मनीदेशे केवलं १८०,००० सक्रियसैनिकाः सन्ति । जर्मनीदेशे अधुना केवलं कतिपयानि शतानि टङ्कानि सन्ति, यदा तु पश्चिमजर्मनीदेशे १९८० तमे दशके २००० तः अधिकाः "तेन्दु"-२ मुख्ययुद्धटङ्काः आसन् ।
वर्तमानस्थितिः अमेरिकन-आशां अपि क्षीणं कर्तुं शक्नोति। अमेरिकादेशः यूरोपस्य उपरि गणयति यत् सः भारस्य भागं ग्रहीतुं आरभते किन्तु नाटो सदस्यानां सैन्यव्ययस्य द्वितीयतृतीयांशं अमेरिकादेशात् आगच्छति। अमेरिकीराष्ट्रपतिपदस्य उभौ उम्मीदवारौ उक्तवन्तौ यत् ते इच्छन्ति यत् यूरोपः अधिकं सुरक्षाव्ययम् स्कन्धे वहतु।
पोलैण्ड्-देशं, बाल्टिक-राज्यं च विहाय अल्पाः एव यूरोपीयदेशाः स्वस्य सकलराष्ट्रीयउत्पादस्य ३% समीपे सैन्यव्ययस्य कृते व्यययन्ति । पूर्वस्य कन्जर्वटिव-सर्वकारस्य नेतृत्वे यूके-देशः न्यूनतमं २०३० तमे वर्षे सकलराष्ट्रीयउत्पादस्य सैन्यव्ययस्य अनुपातं वर्तमानस्य २.३% तः २.५% यावत् वर्धयितुम् प्रतिज्ञां कृतवान् परन्तु नूतनः प्रधानमन्त्री केयर स्टारमरः अद्यावधि विशिष्टं समयसूचीं दातुं अनिच्छुकः अस्ति। अपरपक्षे इटली-स्पेन्-देशयोः सैन्यव्ययस्य अनुपातः १.५% तः न्यूनः अस्ति ।
जर्मनीदेशस्य कील् इन्स्टिट्यूट् फ़ॉर् वर्ल्ड इकोनॉमिक्स इत्यनेन अस्मिन् मासे एकं प्रतिवेदनं प्रकाशितं यत् वर्तमानगत्या शस्त्रनवीकरणस्य गतिना जर्मनीदेशस्य हौवित्जर-सूचीं २००४ तमे वर्षे यावत् वर्धयितुं १०० वर्षाणि यावत् समयः स्यात्।
अस्मिन् वर्षे पूर्वं जर्मनीदेशस्य वित्तमन्त्री क्रिश्चियन लिण्ड्नर् इत्यनेन २०२५ तमस्य वर्षस्य बजटवार्तालापस्य समये उक्तं यत् महङ्गानि निवारयितुं सामाजिकव्ययस्य त्रयः वर्षाणि यावत् स्थगयित्वा रक्षायाः कृते धनं मुक्तं कर्तुं आशास्ति। एषः प्रस्तावः सत्ताधारी गठबन्धनस्य अन्यैः पक्षैः अङ्गीकृतः फलतः मूलभूतरक्षाबजटं २०२४ तः केवलं १.२ अरब यूरो वर्धितम्, यत् केवलं नवीनतमसैन्यवेतनवृद्धिं पूरयितुं पर्याप्तम् आसीत् युक्रेनदेशाय सैन्यसाहाय्यं ४ अर्ब यूरोपर्यन्तं कटितम्, यत् अस्मिन् वर्षे स्तरस्य आर्धं प्रायः आसीत् ।
सत्ताधारी गठबन्धनस्य पक्षाः यत् सहमताः सन्ति तत् अस्ति यत् प्रसूतिलाभस्य वृद्धिः वर्षद्वयं यावत् प्रतिवर्षं १०८ यूरो भविष्यति - येन सर्वे परिवाराः, आयस्य परवाहं न कृत्वा, प्रतिबालकं ३,००० यूरो वार्षिकं भत्तां प्राप्तुं शक्नुवन्ति। अस्याः अनुदानस्य कृते एव प्रतिवर्षं ५० अरब यूरो अधिकं आवश्यकं भवति, यत् जर्मनीदेशस्य रक्षामन्त्रालयस्य कुलवार्षिकबजटस्य बराबरम् अस्ति
जर्मनीदेशस्य अर्थमन्त्री रोबर्ट् हबेक् अवदत् यत् "यतोहि सैन्यस्य कृते अस्माकं अधिकधनस्य आवश्यकता वर्तते, अतः वयं कल्याणकारीराज्यव्यवस्थां विच्छेदयिष्यामः। अहं मन्ये एषः विचारः घातकः अस्ति।हबेक् इत्यस्य मतं यत् जर्मनीदेशः न केवलं रूसदेशात् बाह्यधमकीनां सामनां करोति, अपितु आन्तरिकधमकीनां सामना अपि करोति : लोकतान्त्रिकसंस्थानां विषये जनानां भ्रमाः क्रमेण निराशाः भवन्ति। राष्ट्रियैकतां निर्वाहयितुम् सामाजिकव्ययः आवश्यकः इति हबेक् अवदत् ।
१९८० तमे दशके मध्यभागे पश्चिमजर्मनीदेशस्य सैन्यव्ययः तस्य सकलराष्ट्रीयउत्पादस्य ३% भागं प्राप्तवान्, पूर्वजर्मनीदेशस्य सैन्यव्ययः ५% अधिकः अभवत् । २०२२ तमे वर्षे जर्मनीदेशस्य योगदानं केवलं प्रायः १.४% एव भविष्यति । जर्मनीदेशस्य एकस्य चिन्तनसमूहस्य आँकडानुसारं जर्मनीदेशेन पूर्वजर्मनीदेशस्य पुनर्निर्माणार्थं तत्र कल्याणकारीराज्यव्यवस्थां स्थापयितुं च कुलम् ६८० अरब यूरोरूप्यकाणां रक्षणं कृतम् अस्ति अनुमानानुसारं १९९१ तमे वर्षात् समग्ररूपेण यूरोपदेशेन सकलराष्ट्रीयउत्पादस्य २% न्यूनं सैन्यव्ययस्य नियन्त्रणं कृतम् अस्ति, अतः प्रायः १.८ खरब यूरो-रूप्यकाणां बचतम् अभवत्
२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भस्य किञ्चित्कालानन्तरं जर्मनी-देशस्य चान्सलरः श्कोल्ज् इत्यनेन उक्तं यत् "मोक्षबिन्दुः" आगच्छति इति । श्कोल्ज् जर्मनीदेशस्य सैन्यव्ययस्य वृद्धिं सकलराष्ट्रीयउत्पादस्य २% अधिकं कर्तुं प्रतिज्ञां कृतवान् तथा च पुनर्शस्त्रीकरणार्थं १०० अरब यूरो-बजट-अतिरिक्त-विशेषनिवेशकोषस्य घोषणां कृतवान् सैन्यविशेषज्ञाः अस्य कदमस्य स्वागतं कृतवन्तः, परन्तु जर्मनीदेशस्य अल्पनिवेशस्य दीर्घकालीनम् इतिहासं दृष्ट्वा जर्मनीदेशस्य सैन्यबलं शीघ्रं वर्धयितुं २% सीमा पर्याप्तं नास्ति इति चेतवन्तः
परन्तु वर्षद्वयानन्तरं जर्मनीदेशस्य मूलभूतं रक्षाबजटम् अद्यापि सकलराष्ट्रीयउत्पादस्य १.३% इत्यस्य बराबरम् अस्ति केवलं बजट्-अतिरिक्तनिवेशनिधिनां साहाय्येन समग्ररूपेण सैन्यव्ययः २% सीमां कष्टेन एव प्राप्नोति २०२८ तमे वर्षे यावत् बजट्-अतिरिक्त-निवेश-निधिः समाप्तः भवति तावत् जर्मनी-देशः स्वस्य मूलभूत-रक्षा-बजटस्य ६०% महतीं वृद्धिं कर्तुं प्रवृत्तः भविष्यति यत् कुल-सैन्य-व्ययः सकल-राष्ट्रीय-उत्पादस्य २% उपरि एव तिष्ठति (संकलित/लिउ जियान) २.
२९ जुलै दिनाङ्के जर्मनीदेशस्य बर्लिन्-नगरे एकः पर्यटकः ब्राण्डेन्बर्ग्-द्वारस्य पुरतः छायाचित्रं गृहीतवान् । (सिन्हुआ न्यूज एजेन्सी)
प्रतिवेदन/प्रतिक्रिया