समाचारं

रूसीमाध्यमाः : कुर्स्क्-नगरे युक्रेन-सैनिकानाम् एकः समूहः रूसीसैनिकैः परितः आसीत्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी "उत्तर" समूहसेनायाः प्रशान्तबेडायाः १५५ तमे गार्ड्स् नौसेनापदातिब्रिगेडस्य एकस्य टुकडस्य सेनापतिना उक्तं यत् केचन युक्रेनदेशस्य युद्धकर्तारः मुख्यबलात् विच्छिन्नाः अभवन् the attack on russia's kursk oblast , इदानीं परितः ।
समाचारानुसारं सेनापतिः अवदत् यत् "ते अत्र डोनेट्स्क्-दिशातः अपि आरक्षिताः सङ्गृहीताः । ते ब्लिट्ज्क्रीग्-प्रक्षेपणस्य प्रयासे बहुसंख्याकाः सैनिकाः संयोजितवन्तः, परन्तु असफलाः अभवन् । १० सेप्टेम्बर्-दिनाङ्के प्रतिआक्रमणस्य समये शत्रुः परितः आसीत् वह्निना न च शक्तोऽद्यैव विमुक्तः” इति ।
समाचारानुसारं रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के उक्तं यत् कुर्स्क्-दिशि युद्धकार्यक्रमेषु युक्रेन-सेनायाः १३,८०० तः अधिकाः सैनिकाः, ११५ टङ्काः, २८ साल्वो-रॉकेट-प्रक्षेपकाः च (अमेरिका-निर्मितस्य ७ सेट्-सहिताः हैमास" प्रणाली) तथा ८ वायुरक्षा क्षेपणास्त्रप्रणाली प्रक्षेपकाः इत्यादयः ।
रूसस्य रक्षामन्त्रालयः अवदत् यत् - "युक्रेन-सैनिकानाम् विनाशार्थं कार्याणि निरन्तरं प्रचलन्ति" इति ।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं उक्तवान् यत् कीव्-देशेन डोन्बास्-क्षेत्रे रूसीसेनायाः आक्रमणं स्थगयितुं आशायां कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतम्, परन्तु तस्य किमपि परिणामं न प्राप्तम्
प्रतिवेदन/प्रतिक्रिया