समाचारं

२०२४ तमस्य वर्षस्य चेङ्गडु-अन्तर्राष्ट्रीय-निम्न-उच्चता-उपकरण-सेवा-प्रदर्शनस्य आयोजनं १९ सितम्बर्-तः २१ पर्यन्तं भविष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sichuan news network - प्रथम पृष्ठ समाचार संवाददाता झांग यु
१९ सितम्बर् तः २१ पर्यन्तं २०२४ तमस्य वर्षस्य चेङ्गडु-अन्तर्राष्ट्रीय-निम्न-उच्चता-उपकरण-सेवा-एक्सपो-इत्यस्य आयोजनं पश्चिम-चीन-अन्तर्राष्ट्रीय-एक्सपो-नगरस्य हॉल-६-मध्ये भविष्यति
प्रदर्शनी १२,००० वर्गमीटर् क्षेत्रे विस्तृता अस्ति तथा च न्यून-उच्चता-आर्थिक-उद्योग-शृङ्खला, आपूर्ति-शृङ्खला, नवीनता-शृङ्खला इत्यादीन् क्षेत्राणि सङ्गृहीताः सन्ति, यत्र प्रायः १०० प्रसिद्धाः प्रमुखाः कम्पनयः स्थले प्रदर्शने भागं गृहीतवन्तः, उड्डयन-उपकरणं स्थापितवन्तः प्रदर्शनक्षेत्रं, न्यून-उच्चतायाः सेवा-प्रदर्शनक्षेत्रं, स्मार्ट-निम्न-उच्चतायाः प्रदर्शनक्षेत्रं, न्यून-उच्चतायाः पारिस्थितिकी च प्रदर्शनक्षेत्रस्य पञ्चभागाः, परियोजना-रोडशो-अनुभवक्षेत्रं च व्यापकरूपेण नवीन-अल्प-उच्चता-आर्थिक-प्रौद्योगिकीनां, नवीन-उत्पादानाम् प्रदर्शनं कुर्वन्ति , नवीनाः परिदृश्याः, नवीनाः आदर्शाः, नवीनाः अनुभवाः, नवीनाः प्रवृत्तयः च।
त्रिदिवसीयप्रदर्शनस्य मुख्यविषयाणि कानि सन्ति ? संवाददाता भवन्तं पूर्वमेव अवगन्तुं साहाय्यं करिष्यति।
कवरेजक्षेत्रं प्रौद्योगिक्याः शैल्याः च परिपूर्णम् अस्ति ।
प्रदर्शन्यां पञ्च क्षेत्राणि सन्ति : उड्डयनसाधनप्रदर्शनक्षेत्रं, न्यून-उच्चता-सेवाप्रदर्शनक्षेत्रं, बुद्धिमान् न्यून-उच्चतायाः प्रदर्शनक्षेत्रं, न्यून-उच्चतायाः पारिस्थितिकप्रदर्शनक्षेत्रं तथा परियोजना-रोडशो-अनुभवक्षेत्रं, यत्र परिवहनं, रसद-वितरणं, आपत्कालीन-उद्धारः, सांस्कृतिकपर्यटनं च समाविष्टम् अस्ति उपभोगः, कृषिः, वानिकी-वनस्पति-संरक्षणम् , भू-भौतिक-निरीक्षणम्, मनोरञ्जन-छायाचित्रणम्, हवाई-क्रीडा, शिक्षा-प्रशिक्षणं च अन्ये "अल्प-उच्चतायां +" उद्योगशृङ्खलाः ।
संवाददाता ज्ञातवान् यत् ज़िगोङ्ग, बाझोङ्ग, सिचुआन तियानफु न्यू एरिया, पेङ्गझौ, जिन्ताङ्ग इत्यादिषु प्रान्तेषु ये नगराः, राज्याः, जिल्हाः (नगराः) च काउण्टीः च ये न्यून-उच्चतायां आर्थिक-उदयमान-उद्योगानाम् दिशायाः कृते स्पर्धां कुर्वन्ति, तेषु अग्रणी-उद्यमैः सह समूहाः संगठिताः भविष्यन्ति प्रदर्शन्यां भागं ग्रहीतुं तेषां न्यायक्षेत्रं, एशियादेशस्य प्रमुखैः उद्यमैः सह प्रदर्शने भागं गृह्णीयात्, यूरोप, अमेरिका इत्यादिदेशेभ्यः १० देशैः निर्मिताः अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रे नवीनाः उत्पादाः एकस्मिन् मञ्चे स्पर्धां कुर्वन्ति। न्यून-उच्चतायाः अनुसंधानविकासस्य निर्माणस्य च क्षेत्रे प्रमुखाः घरेलुकम्पनयः यथा चेङ्गडु-विमाननिगमस्य सहायककम्पनी एवीआईसी यूएवी, चीनस्य नागरिकविमाननस्य द्वितीयसंशोधनसंस्था, जीलीप्रौद्योगिकीसमूहस्य सहायककम्पनी वोफेई चांगकाङ्ग, डीजीआई च सर्वाणि करिष्यन्ति प्रदर्शन्यां उपस्थितुं समूहान् निर्मान्ति।
"कम-उच्चतायां अर्थव्यवस्था + कृत्रिमबुद्धिः" अस्य आयोजनस्य एकः मुख्यविषयः अस्ति न्यून-उच्चतायां बुद्धिमान् संजालस्य, आधारभूतसंरचनायाः, प्रबन्धनप्रणालीनां च विकासः निर्माणं च, मानवरहितं, विद्युत्युक्तं, बुद्धिमान् अन्येषां च तकनीकीलक्षणैः सह नवीनविमानानाम्, तथैव स्थिरस्य च -wing aircraft, बृहत् मध्यमाकारस्य मानवरहितविमानव्यवस्थाः तथा च हेलिकॉप्टर इत्यादीनां न्यून-उच्चता-उपकरण-प्रणालीनां प्रकाशनं भविष्यति, प्रेक्षकाणां अधिकं ज्ञातुं प्रतीक्षा भविष्यति।
समृद्धदृश्यानि च दृढविमर्शात्मकः अनुभवः
प्रदर्शनीस्थले ड्रोन्-अनुभवक्षेत्रं स्थापितं भविष्यति, अनुभवदृश्यस्य निर्माणं चेङ्गडु-नगरस्य महत्त्वपूर्णभवनानां डिजाइनेन भविष्यति यथा ३३९ टीवी-गोपुरम्, जिउयान्-सेतुः, तियानफु-युग्मगोपुराणि च अनुभविनः "चतुःऋतुचेङ्गडु-उपरि उड्डीये" ड्रोन्-यानानि विमर्शपूर्वकं नियन्त्रयितुं शक्नुवन्ति, तथा च व्यावसायिकविशेषज्ञानाम् एकः समूहः प्रदर्शन्याः समये बाधा-उड्डयन-प्रदर्शनं करिष्यति अनुभवक्षेत्रे वी.आर.
संवाददाता ज्ञातवान् यत् प्रेक्षकाः xiaopeng उड्डयनकारैः, विश्वस्य प्रथमं मानवरहितं विद्युत् ऊर्ध्वाधर-उड्डयन-अवरोहणं (evtol) विमानं, एहाङ्ग इंटेलिजेण्ट् इत्यनेन आनयितम्, तथा च घरेलु-उच्च-युक्तैः न्यून-उच्चतायाः मानवरहित-प्रौद्योगिकी-उत्पादानाम् अनेकैः सह निकटतया व्यक्तिगततया च उत्तिष्ठितुं शक्नुवन्ति -सटीकता प्रौद्योगिकी।
स्थले विमाननअग्निशामकप्रदर्शनक्षेत्रमपि स्थापितं भविष्यति चेङ्गडुअग्निशामकदलस्य विमाननदलस्य सज्जतादलः अनुभविनां विमाननअग्निबचनाव्यावसायिकदलस्य सदस्यानां समूहं प्रेषयिष्यति, उद्धारहेलिकॉप्टराणि च प्रेषयिष्यति, तथा च घरेलुप्रमुखविमाननबचनाव्यावसायिकसाधनं वहति , यत्र विमानन-उद्धार-एकीकृत-कमाण्ड्-वाहनानि, विमान-बचाव-उपकरण-वाहनानि, अग्नि-निवारक-ड्रोन्-एकीकृत-वाहनानि, विमानन-उद्धार-उपकरण-मॉड्यूल् इत्यादयः सन्ति, तेषां प्रदर्शने पदार्पणं कृतम्, तेषां प्रदर्शनं च जनसामान्यं प्रति कृतम्
समृद्ध सहायक क्रियाकलाप
अस्याः प्रदर्शन्याः सहायकक्रियाकलापाः समृद्धाः रङ्गिणः च सन्ति, ये देशे विदेशे च उच्चगुणवत्तायुक्तानां संसाधनानाम् एकीकरणं कुर्वन्ति, औद्योगिकक्षेत्रे न्यून-उच्चता-उपकरणानाम्, न्यून-उच्चता-प्रौद्योगिक्याः, कृत्रिम-बुद्धेः इत्यादीनां प्रयोगे केन्द्रीकृताः, क्रमशः प्रदर्शनीम् आयोजयन्ति च तथा व्यापार एकीकरण-कम-उच्चतायाः आर्थिक उद्यमाः विदेशेषु गच्छन्ति आर्थिक-व्यापार-विशेष-कार्यक्रमाः, बाझोङ्ग-अल्प-उच्चतायां आर्थिकसहकारमञ्चः निवेशप्रवर्धनसम्मेलनं च, 2024cfs चेङ्गडु-अन्तर्राष्ट्रीय-उड्डयन-सम्मेलनं सुपर-उड्डयनं कार्निवल-प्रवर्धन-सम्मेलनं च सहितम् 10 तः अधिकाः महत्त्वपूर्णाः सहायक-क्रियाकलापाः , तथा च अन्तर्राष्ट्रीयनिम्न-उच्चता-उपकरण-उत्पाद-विमोचनं निवेश-मेलन-सम्मेलनं च, उत्सुकता अस्ति ।
प्रासंगिकसहायकक्रियाकलापाः प्रासंगिक-उद्योगानाम्, वैज्ञानिक-अनुसन्धान-संस्थानां, प्रमुख-उद्यमानां, गठबन्धन-सङ्गठनानां, व्यावसायिक-क्रेतॄणां च अन्य-प्रतिनिधिनां च घरेलु-विदेशीय-विशेषज्ञान् विद्वांसः च आमन्त्रयिष्यन्ति, संगठयिष्यन्ति च यत् ते प्रदर्शने भागं ग्रहीतुं, भ्रमणं कर्तुं अनुभवं च कर्तुं, नूतनानि च साझां कर्तुं स्थले आगन्तुं शक्नुवन्ति technologys, new achievements and new experiences in the development of low-altitude industry , सक्रियरूपेण परियोजनासहकारहस्ताक्षरं प्रवर्धयन्ति तथा च निम्न-उच्चता-उद्योगानाम् विकासं सशक्तं कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया