समाचारं

कुलमूल्यं दशकोटिः आवासीयसम्पत्तयः उष्णकेकवत् विक्रीयन्ते, अनेके नगराणि च “अल्पघनत्वयुक्ता आवासीयभूमिः” प्रचारयन्ति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव शङ्घाई-नगरस्य किङ्ग्पु-नगरे भूमि-प्रचार-समागमः आयोजितः, यत्र कुलम् ३९ भूमि-पार्सल्-इत्यस्य, १७-समूहानां च प्रचारः अभवत् । तेषु त्रयः भूमिखण्डाः विशेषतया ध्यानं प्राप्तवन्तः ।

प्रचारसूचना दर्शयति यत् zhujiajiao town इत्यस्मिन् dianshan lake avenue इत्यस्य दक्षिणभागे d02-12 प्लॉटस्य, zhujiajiao town इत्यस्मिन् zhuxi road इत्यस्य पूर्वदिशि 105-06 प्लॉटस्य, पूर्वदिशि 105-20 प्लॉटस्य च योजनाकृतः तलक्षेत्रस्य अनुपातः झुजियाजियाओ-नगरस्य झुक्सी-मार्गः केवलं ०.८ अस्ति ।

गतवर्षस्य सितम्बरमासस्य अन्ते प्राकृतिकसंसाधनमन्त्रालयेन एकं दस्तावेजं जारीकृतम् यस्मिन् बाह्य उपनगरेषु तलक्षेत्रस्य अनुपातः १.० तः न्यूनः न भवेत् इति प्रतिबन्धं हृतुं प्रस्तावितं। किङ्ग्पु-मण्डलेन प्रकाशितस्य संकेतस्य अर्थः अस्ति यत् प्राकृतिकसंसाधनमन्त्रालयस्य “उपनगरीयक्षेत्रस्य तलक्षेत्रानुपातस्य १.० प्रतिबन्धं दूरीकर्तुं” प्रस्तावः प्रथमस्तरीयनगरेषु प्रथमवारं कार्यान्वितः भविष्यति

अस्मिन् वर्षे आरम्भात् समग्रं भूमिविपण्यं समतलं एव अस्ति, परन्तु केषुचित् मूलनगरेषु प्रारब्धा "निम्नघनत्वयुक्ता आवासीयभूमिः" भूमिनिलामेषु लघुउत्थानं प्रारभत, विकासकैः च उत्साहेन स्वागतं कृतम् हाङ्गझौ-नगरे न्यूनघनत्वयुक्तस्य आवासीयभूमिस्य प्रीमियम-दरः ६०% समीपे अस्ति

अल्पघनत्वस्य आवासीयभूमिस्य लोकप्रियतायाः पृष्ठतः एकतः नीतीनां शिथिलीकरणं, अपरतः विपण्यस्य मान्यता केषुचित् द्वितीयतृतीयस्तरीयनगरेषु न्यूनघनत्वयुक्तानि स्थावरजङ्गम-उत्पादाः विपण्यां स्थापनानन्तरं “१० निमेषेषु विक्रीताः” “२,००० तः अधिकाः जनाः लॉटरी-क्रीडायाः कृते पञ्जीकरणं कृतवन्तः” इत्यादीनि उष्णविक्रय-परिदृश्यानि प्रादुर्भूताः

कोरनगराणि बहुधा न्यूनघनत्वयुक्तानि आवासीयभूमिं प्रवर्धयन्ति

२००३ तमे वर्षे एव राष्ट्रियस्तरस्य न्यूनमात्रा-अनुपातस्य विलानां भूमि-आपूर्तिः स्थगितवती, विला-प्रतिबन्ध-आदेशः च २०१६ तमे वर्षे भूमि-संसाधन-ब्यूरो-संस्थायाः "आवास-मन्त्रालयस्य सूचना च विला परियोजना निर्माणस्य अनुमोदनसम्बद्धेषु विषयेषु नगरीय-ग्रामीणविकासः" 》, विलानां अनुमोदनं निलम्बयितुं स्पष्टतया प्रस्तावितः।

२०१० तमे वर्षे एव शाङ्घाई-नगरे यत्र भूमिः प्रीमियम-मूल्ये अस्ति, तत्र १.० तः न्यून-तल-क्षेत्र-अनुपातेन आवासीय-भूमि-आपूर्तिः त्यक्तवती । यदि किङ्ग्पु-मण्डले ०.८ तलक्षेत्र-अनुपातयुक्ताः त्रयः भूखण्डाः सफलतया विक्रेतुं शक्यन्ते तर्हि तस्य अर्थः अपि भविष्यति यत् १४ वर्षाणां "विला-प्रतिबन्धः"-नीतिः शिथिला कृता अस्ति

उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् 0.8 इत्यस्य तलक्षेत्रानुपातस्य आवश्यकता नगरगृहप्रकारस्य समुदायस्य निर्माणार्थं पर्याप्तम् अस्ति। प्रचारसभायां किङ्ग्पुजिल्लानियोजनप्राकृतिकसंसाधनब्यूरोतः प्रासंगिककर्मचारिभिः अपि उक्तं यत् शङ्घाई सम्प्रति चतुर्थपीढीयाः आवासीयपरियोजनानां अध्ययनं कुर्वन् अस्ति।

वस्तुतः प्रथमस्तरीयनगरेषु भूमितः अधिकाः जनाः सन्ति, न्यूनघनत्वयुक्तानां आवासीयभूमिनां आपूर्तिः अद्यापि प्रारम्भिकपदे एव अस्ति, द्वितीयतृतीयस्तरीयनगरेषु अस्मिन् वर्षे आरभ्य स्थानीयसरकाराः बहुधा न्यूनघनत्वयुक्तानि आवासीयभूमिं प्रारब्धवन्तः , यस्य स्वागतं विपणेन कृतम् अस्ति। केषुचित् नगरेषु न्यूनघनत्वयुक्ता आवासीयभूमिः तेषां भूमिविपण्येषु मुख्यधारायां आपूर्तिः अपि अभवत् ।

हाङ्गझौ-नगरे यावत्पर्यन्तं मुख्यनगरक्षेत्रे न्यूनघनत्वयुक्तं भूमि-पार्सल्-प्रक्षेपणं भवति तावत्कालं यावत् स्थावरजङ्गम-कम्पनीभिः तत् उत्सुकतापूर्वकं गृहीतं भविष्यति उदाहरणार्थं, अस्मिन् वर्षे जुलैमासे हाङ्गझौ फेङ्गशौ-सरोवरे १.२ तलक्षेत्रानुपातेन सह न्यूनघनत्वस्य भूखण्डः ग्रीनटाउन-द्वारा विक्रीतवान् . ततः बहुकालं न यावत्, हाङ्गझौ-नगरेण बैमा-सरोवरस्य न्यूनघनत्वयुक्तं भूमि-पार्सल्-इत्येतत् प्रारब्धम्, यत् ग्रीनटाउन, सी एण्ड डी, जिन्माओ इत्यादिभिः अनेकैः विकासकैः "नेत्रगोलकं" कृतम् । .अद्यतनभूमिविपण्ये प्रीमियमदरः दुर्लभः अस्ति ।

अस्मिन् वर्षे जूनमासे नानजिङ्ग्-नगरस्य भूमिनिलामस्य केन्द्रबिन्दुः अपि न्यूनघनत्वयुक्तः भूभागः अभवत् । हेक्सी सीबीडी इत्यस्य समीपे जियान्ये मण्डले जी११ भूखण्डः मूलतः १.८ तलक्षेत्रानुपातेन योजनाकृतः आसीत्, परन्तु पश्चात् १.०१ यावत् न्यूनीकृतः, तस्य परिणामेण मार्केट्-उन्मुख-अचल-सम्पत्-कम्पनीभ्यः प्रतिस्पर्धा आकृष्टा the comprehensive premium rate 15% अतिक्रान्तवान्, तथा च लेनदेनस्य तलमूल्यं 43,888 युआन/वर्गमीटर् आसीत् , नानजिंगनगरे द्वितीयं सर्वोच्चव्यवहारमूल्यं युक्ता भूमिः अभवत् ।

न्यूनघनत्वयुक्तानां आवासीयभूमिनां विपण्यस्य मान्यतायाः कारणात् नानजिङ्ग-नगरेण निवेशः वर्धितः अस्ति । नानजिंग संसाधन योजना विभागस्य अनुसारं भविष्ये अधिकानि न्यूनघनत्वयुक्तानि भूमिपार्सलानि प्रारब्धानि भविष्यन्ति अस्मिन् वर्षे 38 प्रमुखभूमिपार्सलेषु ज़ुआनवुमण्डलस्य जिजिन् पर्वतस्य दक्षिणपादे स्थितस्य गुजियायिंगपार्सलस्य तलक्षेत्रानुपातः तथा च किन्हुआई-मण्डलस्य दक्षिणे नवीननगरे किन्हुआई-नदी-अन्तर्राष्ट्रीय-मार्गस्य पार्सल् सर्वाधिकं न्यूनतमं १.०१ अस्ति, तथा च पुकोउ-मण्डलस्य बाली-मार्गस्य दक्षिणदिशि भूखण्डस्य अनुपातः तथा च लिशुई-मण्डलस्य युएलु-सरोवरस्य भूखण्डस्य ०.८ यावत् न्यूनः अस्ति

वुक्सी-नगरे न्यूनघनत्वयुक्ताः भूखण्डाः भू-प्रदायस्य मुख्यधारा अभवन् । जूनमासे वुक्सी इत्यनेन अस्मिन् वर्षे १२ उच्चगुणवत्तायुक्ताः भूखण्डाः विक्रयणार्थं घोषिताः, येषु ८ तलक्षेत्रस्य अनुपातः १.२ ततः न्यूनः, ४ तलक्षेत्रस्य अनुपातः १.० तः न्यूनः, न्यूनतमः तलक्षेत्रस्य अनुपातः च ०.८ आसीत् तलक्षेत्रस्य अनुपातः १.२ इत्यस्मात् अधिकः नासीत् ।

मिंग्युआन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य आरम्भात् सुझोउ-नगरे कुलम् १३ भूमि-पार्सल्-विक्रयणं कृतम् अस्ति, येषु ६ तल-क्षेत्रस्य अनुपातः १.०५ तः न्यूनः अस्ति अस्मिन् वर्षे प्रथमाष्टमासेषु तलक्षेत्रस्य अनुपातः १.०५ तः न्यूनः अभवत् 9 वर्षाणि यावत् हेफेई अन्तिमवारं भूमिं विक्रीतवान् यस्य तलक्षेत्रस्य अनुपातः १.० अस्ति ।

विला-सदृशानां उत्पादानाम् मात्रायां महती वृद्धिः भविष्यति इति अपेक्षा अस्ति

"ग्रामप्रतिबन्धादेशः" २० वर्षाणाम् अधिककालात् कार्यान्वितः अस्ति सम्प्रति न्यूनतलक्षेत्रानुपातयुक्ता भूमिः बहुधा प्रक्षेपिता भवति ।

सामान्यतया तलक्षेत्रानुपातः समुदायस्य कुलभवनक्षेत्रस्य भूमिक्षेत्रस्य च अनुपातं निर्दिशति, तथा च निर्माणभूमिप्रयोगस्य तीव्रताम् प्रतिबिम्बयति मापयति च महत्त्वपूर्णः सूचकः अस्ति गृहक्रेतृणां कृते तलक्षेत्रस्य अनुपातः महत्त्वपूर्णेषु कारकेषु अन्यतमः अस्ति यः जीवनस्य आरामं प्रतिबिम्बयति । यदि तलक्षेत्रस्य अनुपातः ०.५ तः न्यूनः भवति तर्हि एकपरिवारस्य विलाः निर्मातुं शक्यन्ते यदि तलक्षेत्रस्य अनुपातः ०.७ तः न्यूनः भवति तर्हि शुद्धनगरगृहाणि निर्मातुं शक्यन्ते यदि तलक्षेत्रस्य अनुपातः १.० तः न्यूनः भवति तर्हि पङ्क्तिगृहाणि बंगलानि च भवितुम् अर्हन्ति निर्मितम्;

कोरनगरेषु स्थितिं दृष्ट्वा मुख्यनगरीयक्षेत्रेषु वर्तमानकाले प्रक्षेपितानां न्यूनघनत्वयुक्तानां भूमिखण्डानां तलक्षेत्रानुपातः सामान्यतया १.० रेखायाः समीपे एव भवति, यदा तु बाह्य उपनगरेषु न्यूनतमघनत्वयुक्तभूमिखण्डाः केवलं ०.८ भवन्ति level of floor area ratio is still not enough to support एकपरिवारस्य विलानां तथा जागीरशैल्याः विलानां विकासः केवलं पङ्क्तिगृहाणि, स्तम्भितविला, बंगला इत्यादीनां उत्पादानाम् निर्माणं कर्तुं शक्नोति न्यूनघनत्वयुक्तानां आवासीयभवनानां विकासः सशर्तरूपेण क्रमेण च भवति उदारीकृत।

२०२१ तमस्य वर्षस्य उत्तरार्धात् आरभ्य राष्ट्रियसम्पत्त्याः विपण्यं गहनसमायोजनस्य कालखण्डं प्रविष्टम् अस्ति, तथा च भूमिप्राप्त्यर्थं स्थावरजङ्गमकम्पनीनां उत्साहः सामान्यतया न्यूनीकृतः अस्ति अनेकनगरेषु न्यूनघनत्वयुक्तानां भूमिपार्सलानां तलक्षेत्रानुपातः अपि समायोजनानन्तरं न्यूनीकृतः अस्ति यत् मूलतः उच्चतलक्षेत्रानुपातस्य परिणामः अभवत् यत् भूमिविषये कोऽपि रुचिं न लभते स्म, अतः विपण्यस्थित्या अनुकूलतां प्राप्तुं तलक्षेत्रानुपातं न्यूनीकर्तव्यम् आसीत्

सम्पत्तिविपण्ये आपूर्तिमागधायाः दृष्ट्या सम्पत्तिविपण्ये समग्ररूपेण मन्दतायाः मध्यं न्यूनघनत्वयुक्तानि उत्पादनानि खलु विपणेन अधिकं अनुकूलानि भवन्ति

हाङ्गझौ-नगरं उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे हाङ्गझौ-संपत्ति-बाजारः मन्दतां प्रविष्टवान्, परन्तु उच्च-अन्त-सुधार-परियोजनानि न्यून-घनत्व-परियोजनानि च अद्यापि छिटपुट-उत्थानं निर्वाहयितुं शक्नुवन्ति यदा xiaying jinxiuli, एकः रियल एस्टेट विकासः यस्य मुख्योत्पादाः बंगलाः विलाः च सन्ति, तदा प्रथमवारं अस्मिन् वर्षे जूनमासे 93 यूनिट् लॉटरी कृते पञ्जीकरणार्थं 2,400 तः अधिकान् जनानां समूहान् आकर्षितवन्तः, येन "शीर्षसामाजिकसुरक्षा" इति आवश्यकता आरब्धा यदा तत् reopened at the end of august this year, 48 units विलायां क्रेतृणां ८०० तः अधिकाः समूहाः पञ्जीकरणं कर्तुं आकर्षिताः, येन पुनः सामाजिकसुरक्षाक्रमाङ्कनं प्रेरितम् .

नानजिंग्-नगरे जियांग् युएताङ्ग्, यान्जिजी-नगरस्य न्यूनघनत्वयुक्ता बृहत्-स्तरीयः भूमिः यः अस्मिन् वर्षे जूनमासे उद्घाटितः, सः विगतदशवर्षेषु नानजिङ्ग्-नगरस्य यान्जीजी-खण्डे प्रारब्धः प्रथमः न्यूनघनत्वयुक्तः भूमिः अस्ति the overall floor क्षेत्रानुपातः १.०६ अस्ति, यद्यपि प्रत्येकस्य गृहस्य क्षेत्रफलं २१५ तः ४०० वर्गमीटर् अधिकं यावत् भवति , एकस्य यूनिटस्य औसतं कुलमूल्यं १० तः २० मिलियन युआन् यावत् भवति, परन्तु ४० तः अधिकानां यूनिट्-मध्ये प्रक्षेपितानां ३० एककानां अधिकानि सन्ति प्रथमचरणं विक्रीतम् अस्ति।

अनेकाः सर्वकाराः न्यूनघनत्वयुक्तानां आवासीयभूमिनां प्रचारं चतुर्थपीढीयाः आवासेन सह अपि संयोजितवन्तः, न्यूनमात्रायां भूमिं भूमिविपण्ये मुक्तं कुर्वन्तः, विकासकान् चतुर्थपीढीयाः आवासनिर्माणार्थं प्रोत्साहयितुं नीतयः अपि प्रवर्तन्ते एतादृशेषु आवासीयपदार्थेषु न केवलं भवनघनत्वं न्यूनं, हरितीकरणस्य दरं च उच्चं भवति, अपितु "प्रत्येकगृहे उद्यानं भवति, प्रत्येकस्मिन् गृहे प्राङ्गणं भवति, पारम्परिकआवासीयप्रकारस्य तुलने आवासप्राप्तेः दरः शतप्रतिशतम् अधिकः भवति" इति लक्षणं अपि भवति , the new low-density fourth-generation निवासस्य आरामस्तरस्य महती उन्नतिः अभवत् ।

yancheng, jiangsu province अद्यैव घोषितवान् यत् अस्मिन् वर्षे नगरे 760 चतुर्थ-पीढीयाः उन्नतनिवासस्थानानि प्रारब्धानि भविष्यन्ति सद्यः एव प्रक्षेपितः न्यूनघनत्वयुक्तः विला उत्पादः phoenix hui liuyuan इत्यनेन प्रथमानि 31 यूनिट् उद्घाटितानि, तथा च सर्वाणि लॉटरीद्वारा 10 निमेषेषु विक्रीताः।

मिंगयुआन रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य मतं यत् अन्तर्राष्ट्रीय-अनुभवात् उच्च-स्तरीय-सुधारित-आवासस्य विकास-प्रवृत्तिः विला-उपनगरीकरणम् अस्ति तथा च बृहत्-सपाट-तलस्य नगरीकरणं भवति इति पूर्वानुमानं भवति यत् भूमि-आपूर्ति-संरचनायाः समायोजनेन सह, समग्र-आपूर्तिः villas will next वृद्धिः अभवत्, विशेषतः विला-सदृशाः उत्पादाः (विला, बंगला इत्यादयः) महतीं वृद्धिं प्राप्नुयुः तदतिरिक्तं आवासीय-डिजाइन-अवधारणानां चतुर्थ-पीढीयाः आशीर्वादस्य कारणात् विलासु सशक्ततरं विला भविष्यति अनुभूयते तथा च उत्तमः जीवनानुभवः।

एकस्याः प्रमुखस्य अचलसम्पत्कम्पन्योः क्षेत्रीयप्रबन्धकः पत्रकारैः अवदत् यत् अस्य नूतनस्य न्यूनघनत्वस्य चतुर्थपीढीयाः आवासीयस्य उत्पादस्य बृहत्परिमाणेन प्रक्षेपणेन निश्चितरूपेण अधिका विपण्यमान्यता भविष्यति, परन्तु विद्यमानस्य नूतनस्य आवासस्य द्वितीयस्य च हस्तगृहविपण्येषु उभयोः मूल्यानि अधिकं पतन्ति।