समाचारं

बहुवर्षेभ्यः अनन्तरं मया तेषां रक्तटिप्पणीनां आकर्षणं यथार्थतया अवगतम् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एतावता वर्षाणां अनन्तरं अद्यापि प्रायः तस्य शिक्षकस्य विषये चिन्तयामि यः प्रतिवारं मम लेखनस्य आलोचनां करोति स्म - हे यान्। यद्यपि सः प्रायः २० वर्षाणि यावत् मृतः अस्ति तथापि तस्य रूपं मम मनसि सर्वदा स्पष्टतया अङ्कितं वर्तते, कदापि धुन्धलं च न अभवत् ।
मम स्मृतौ गुरुः स्वाभाविकतया कुञ्चितकेशाः सः प्रायः कृष्णनीलसूटं धारयति स्म, अधः लोहयुक्तं श्वेतशर्टं धारयति स्म, सः सर्वदा स्मितं करोति स्म । सः अस्माभिः सह दुर्लभतया एव स्वस्य क्रोधं नष्टं करोति इति भाति यत् वयं सर्वे अतीव सुशीलाः बालकाः स्मः।
तस्मिन् समये मम उत्तमलेखनकौशलस्य कारणात् वा मम प्रियव्यक्तित्वस्य कारणेन वा सः मम कृते किञ्चित् आंशिकः इति सर्वदा अहं अनुभवामि स्म, परन्तु ये अनुकूलाः सन्ति ते प्रायः आत्मविश्वासयुक्ताः भवन्ति यतः तस्य नासिका किञ्चित् विशाला आसीत्, तस्मात् अहं तस्मै "ड्रैगन किङ्ग्" इति उपनाम दत्तवान् यदा सः पश्चात् ज्ञातवान् तदा सः न क्रुद्धः अभवत् अपि च स्मितेन मां अवदत् यत् "इदं बहु उत्तमम्" इति।
अहं सर्वदा स्मरामि यत् सः प्रायः मां कार्यालयं प्रति आहूतवान् यतोहि अहं मम निबन्धेषु व्यभिचारी आसीत् सः मां मृदुतया किन्तु दृढतया मम निबन्धानां पुनर्लेखनार्थं "बाध्यं" कृतवान्, यावत् अहं न समाप्तवान् तावत् कार्यालयात् बहिः न प्रेषयति स्म। यदा अहं लेखनं समाप्तं करोमि तदा सः मम सावधानीपूर्वकं तत् सम्यक् कर्तुं साहाय्यं करिष्यति ततः मम कृते विविधस्पर्धासु भागं ग्रहीतुं प्रस्तौति यत् मम दराजस्य मध्ये विद्यमानाः विविधाः निबन्धपुरस्कारप्रमाणपत्राणि सर्वाणि तस्य उपहाराः सन्ति अहं तस्य विषये सर्वदा चिन्तयिष्यामि टिप्पण्याः सन्ति मम दैनिके ये वदन्ति यत् मम डायरी the sorrows of young werther इव अस्ति, प्रत्येकस्य दैनिकस्य अन्ते च तस्य दीर्घा रक्ता टिप्पणी सर्वदा भवति।
अद्यपर्यन्तं यदा अहं तस्य उदाहरणस्य अनुकरणं कृत्वा गम्भीरतापूर्वकं रक्तकलमम् उद्धृत्य मम छात्राणां कृते विचारस्य, मार्गदर्शनस्य, प्रोत्साहनस्य वा अनुच्छेदं लिखितुं शक्नोमि तदा अहं तान् रक्तटिप्पणीनां आकर्षणं यथार्थतया प्रशंसितुं शक्नोमि that is a teacher the attention and छात्राणां परिचर्या माली इत्यस्य अंकुरस्य संवर्धनं प्रचारं च इव भवति।
दुःखदं यत् तस्मिन् समये अहं इच्छुकः संवेदनशीलः च आसम्, शिक्षकस्य अभिप्रायं अवगन्तुं न शक्तवान्। यदा अहं तानि नेत्रयोः आकर्षकाणि रक्तटिप्पण्यानि पश्यामि तदा मम विचाराः दृश्यन्ते इति कारणेन अहं सर्वदा अस्वस्थतां अनुभवामि । अतः, सः एकं खण्डं लिखितवान् अहं च एकं खण्डं विदारितवान्, मम बालिकायाः ​​चिन्ताभिः आत्मसम्मानेन च सह ।
तस्य मृत्योः कतिपयवर्षेभ्यः अनन्तरं यदा अहं मम पुस्तकानि क्रमेण स्थापयन् आसीत् तदा अहं यदृच्छया रक्तटिप्पणीभिः सह कतिपयानि दैनिकानि उत्खनितवान्, पुनः पुनः तस्मिन् समये नीत्वा अश्रुपातं कृतवान् क्षणः । एतान् कतिपयान् अवशिष्टान् निधयः पश्यन् अहं सहसा अवगच्छामि यत् मया किं नष्टम्...
महाविद्यालये प्रवेशानन्तरं यतः मया स्थानान्तरणं कृतं विद्यालयं मम प्रियं नासीत्, मम प्रमुखं च आङ्ग्लभाषा नासीत्, तस्मात् अहं तत् दूरभाषसङ्ख्यां कण्ठस्थं कृत्वा अपि दीर्घकालं यावत् तस्य सम्पर्कं कर्तुं मम लज्जा नास्ति इति अहं अनुभवामि स्म एकदिनपर्यन्तं मया सहसा तस्य रोगस्य वार्ता कक्षा qq समूहे दृष्टा। अहं कम्पमानः तस्य सङ्ख्यां डायलं कृतवान्, परिचितं "नमस्ते" इति श्रुत्वा अहं गलाघोटः अभवम्, एकं वचनं वक्तुं न शक्तवान्। परन्तु सः हृदयेन स्मितं कृत्वा मां सान्त्वयति स्म, यद्यपि सः दरिद्रः अस्ति तथापि तस्य आध्यात्मिकं धनम् अनन्तम् अस्ति। गणितं शिक्षणं आङ्ग्लभाषाशिक्षणात् दुष्टतरं न भवति इदानीं आङ्ग्लभाषाशिक्षणं बहुजनाः सन्ति यदि भवान् विशिष्टः भवितुम् इच्छति तर्हि दबावः बहु अधिकः भवति।
तस्मिन् क्षणे अहं गम्भीररुग्णेन सह गपशपं कुर्वन् इव न अनुभूतवान् अहं तस्य रोगस्य विषये वार्ता अवश्यमेव मिथ्या इति अनुभूतवान्। परन्तु, यथा भवति, सः रोगी आसीत्, अतीव रोगी च आसीत्। अन्तिमवारं मया तं दृष्टं चिकित्सालयस्य वार्डे आसीत्। तस्मिन् समये सः वार्डे शयितः आसीत्, कृशः, आकारहीनः च तस्य नेत्राणि उद्घाटयितुं शक्तिः अपि नासीत्, अस्माभिः च तं जागृतुं न शक्यते स्म । तस्य वृद्धः पिता अस्मान् व्याकुलतया अवदत् यत् यद्यपि सः इदानीं ऊर्जावान् नास्ति तथापि सः प्रत्येकं छात्रं स्पष्टतया स्मरति।
तस्य व्याधितः मृत्युपर्यन्तं मया कदापि तस्य विषादस्य वचनं न श्रुतम्, यद्यपि तस्य दैवस्य अन्यायः आसीत् - यदा सः युवा आसीत् तदा तस्य प्रियभार्या प्रसवकाले एव मृता यदा सः उद्यमेन आसीत् तदा सः पुनः गम्भीररुग्णः अभवत् परन्तु सः कदापि न शिकायत, सर्वदा स्वस्य उष्णस्मितेन, प्रोत्साहनवचनेन च अस्मान् प्रोत्साहयति स्म।
अधुना, अहं चत्वारिंशत् वर्षाणि प्रविष्टुं प्रवृत्तः अस्मि, अहं च दशवर्षाधिकं यावत् तस्य पदानि अनुसृत्य मञ्चे स्थितवान् अस्मि । वर्षेषु यदा अहं विषादितः भ्रमितः च आसम् तदा अहं तस्य उष्णतां सर्वदा चिन्तयामि स्म सः मम जीवनयात्रायां प्रकाशः आसीत्, प्रेमं सुधारं च निर्वाहयितुम् मार्गदर्शनं करोति स्म ।
डेङ्ग झी स्रोतः चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया