समाचारं

"यदि त्वं आगन्तुं न शक्नोषि तर्हि वयं गमिष्यामः!"

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

3चित्रे डिंग पिंग नामकः प्रेषकः शिक्षकः मुराकामीनगरे प्रेषकछात्राणां पुनर्वासकक्षां ददाति इति दृश्यते। फोटो याओ जिनयांग द्वारा

"शिक्षकः! मम अध्ययनं कर्तुं मम गृहम् आगत्य धन्यवादः। अहं भविष्ये हेलेन केलर इत्यस्मात् शिक्षिष्यामि तथा च अधिकं सशक्तः अधिकविश्वासयुक्तः च भविष्यामि..." कतिपयदिनानि पूर्वं, यदा ज़ाओझुआङ्ग-नगरस्य विशेषशिक्षाविद्यालयस्य शिक्षकाः , शाण्डोङ्ग-प्रान्ते तेषां "द्वार-द्वार-शिक्षा" समाप्तवती इति छात्रः जिओमेई उत्साहितः अवदत् ।

एतत् केवलं विद्यालयस्य “गृहे प्रदत्तशिक्षा” अभियानस्य सूक्ष्मदर्शनम् एव । विशेषशिक्षायाः सेवालक्ष्यं न केवलं विद्यालयस्य छात्रेषु एव सीमितं भवति, अपितु ते गम्भीरविकलाङ्गाः बालकाः अपि सन्ति ये विद्यालयं गन्तुं न शक्नुवन्ति ते सर्वे व्यक्तिः सन्ति ये विशेषशिक्षायाः मार्गे "अनुपलब्धाः न भवितुम् अर्हन्ति"।

"यदि भवान् आगन्तुं न शक्नोति तर्हि वयं गमिष्यामः!" विद्यालयः ज्ञानहस्तांतरणं शारीरिकपुनर्वासं च इत्यादीनि सेवानि प्रदातव्यानि।

विशेषावाश्यकतायुक्ताः छात्राः गृहे एव समुचितशिक्षापुनर्वासप्रशिक्षणं प्राप्तुं शक्नुवन्ति इति सुनिश्चित्य विद्यालयेन निरन्तरं स्वस्य संगठनात्मकसंरचनायाः सुधारः कृतः तथा च "द्वारतः द्वारे शिक्षाकार्यपुस्तिका" संकलितं मुद्रितं च यत् कार्यप्रक्रियायाः अधिकमानकीकरणाय तः संस्थागतस्तरं तथा कक्षाघण्टानां कृते शिक्षकमूल्यांकनव्यवस्थायां शिक्षाप्रेषणस्य कार्यं समावेशयति। अस्माभिः व्यावहारिकं "गृहाधारितशिक्षा" योजना विकसिता, विकलाङ्गछात्राणां मनोवैज्ञानिकशारीरिकलक्षणानाम् आधारेण शिक्षापुनर्वासयोजना निर्मितवती, "आजीवनप्रकरण" गतिशीलप्रबन्धनसञ्चिका स्थापिता, छात्रविशिष्टं, केन्द्रीकृतं वा व्यक्तिगतशिक्षणं च स्वीकृतम् विकलाङ्गबालानां योग्यशिक्षां प्राप्तुं साहाय्यं कर्तुं शिक्षां अन्ये च उपायाः एकीकृत्य स्थापयन्तु।

सोङ्ग लिआङ्ग (छद्मनाम) इति बालकः अस्ति सः मध्यममस्तिष्कपक्षाघातेन पीडितः अस्ति, तस्य वामहस्तस्य वामपादस्य च चालने कष्टं भवति तस्य हीनतायाः भावः प्रबलः अस्ति सः कदापि गृहात् न निर्गच्छति, बहिः जनानां सह प्रायः कोऽपि सम्पर्कः नास्ति

किं कर्तव्यम् ? सोङ्ग लिआङ्ग इत्यस्य सम्मुखीभूय प्रेषकशिक्षकः डिङ्ग पिंगः आध्यात्मिकसञ्चारस्य आरम्भं कर्तुं निश्चयं कृतवान् । डिङ्ग पिंगः क्रमेण हास्यभाषायाः माध्यमेन तस्य सह विश्वासं स्नेहं च स्थापितवान् । शनैः शनैः सोङ्ग लिआङ्गः डिङ्ग पिंग इत्यस्य ध्यानं प्रेम च अनुभवति स्म, तस्य जीवनस्य अध्ययनस्य च उत्साहः अधिकाधिकः जातः ।

तस्मिन् एव काले ते नियमितरूपेण विकलाङ्गसङ्घेन सह संवादं कुर्वन्ति, गतिशीलदत्तांशस्य सुधारं कुर्वन्ति, अभिभावकैः सह सेवासम्झौतेषु हस्ताक्षरं कुर्वन्ति, स्वैच्छिकसिद्धान्तस्य अनुसरणं कुर्वन्ति, प्रत्येकस्य छात्रस्य कृते शैक्षिकपुनर्वाससञ्चिकाः स्थापयन्ति च। विशेषछात्राणां वास्तविकस्थितेः प्रतिक्रियारूपेण छात्राणां क्षमतां पूर्णतया उत्तेजितुं ज्ञानं प्रदातुं, पुनर्वासं प्रदातुं, उष्णतां प्रदातुं, सेवां प्रदातुं, सुरक्षां प्रदातुं च "पञ्च-उपहार" मेनू-प्रतिरूपं प्रारब्धम् अस्ति

"शिक्षकान् स्वगृहं प्रेषयितुं" प्रक्रियायां शिक्षकाः मुख्यतया एकबिन्दु-बहुबिन्दु-विधिनाम् संयोजनस्य उपयोगं कुर्वन्ति येन प्रत्येकं छात्रं मासे न्यूनातिन्यूनं ४वारं पाठ्यते, प्रत्येकं समये ३ कक्षाघण्टाभ्यः न्यूनं न भवति इति सुनिश्चितं भवति तत्सह, ते न केवलं छात्राणां जीवनपर्यावरणस्य संज्ञानात्मकस्तरस्य च आधारेण शिक्षणसामग्रीभ्यः शिक्षणसामग्रीभ्यः उपयुक्ता सामग्रीं चयनं कुर्वन्ति, अपितु व्यवस्थितशिक्षां पुनर्वासप्रशिक्षणं च ददति, मातापितृभ्यः मार्गदर्शनं च ददति।

शीतं आगच्छति ग्रीष्मकालः, तारकाः परिवर्तन्ते। विद्यालये २०,००० तः अधिकाः जनाः पाठिताः, ३,६०० व्यक्तिगतपाठयोजनाः निर्मिताः, २६,००० शिक्षणघण्टाः प्रदत्ताः, ५३० अभिभावकाः च प्रशिक्षिताः विशेषतया उल्लेखनीयं यत् अध्यापनदलस्य साहाय्येन छात्राणां त्रयः विद्यालयं प्रत्यागत्य अध्ययनयात्राम् आरब्धवन्तः।

"वास्तवतः शिक्षकान् प्रेषयितुं कार्यं अतीव क्लान्तं भवति। तेषां प्रायः शिक्षणकार्यं, कठिनव्यापारसमयः, दीर्घदूरं च इत्यादीनां कठिनतानां श्रृङ्खलां पारितव्या भवति यद्यपि विद्यालयस्य प्राचार्यः झेङ्ग जियाङ्गङ्गः अवदत् is hard work, it is very useful teachers help with love अनेके विकलाङ्गाः छात्राः स्वस्य पालनं कर्तुं आत्मविश्वासं च निर्मातुं शिक्षन्ति, भविष्ये तेषां समाजे उत्तमरीत्या समावेशस्य आधारं स्थापयन्ति।

बहवः शिक्षकाः पत्रकारैः अवदन् यत् बालकानां संज्ञानात्मकस्तरस्य दिने दिने सुधारः भवति, परिवाराः जीवने आशां पुनः प्रज्वलयन्ति इति दृष्ट्वा कियत् अपि भुक्तिं कुर्वन्ति चेत् अपि तत् सार्थकं भवति। यतः तेषां छात्राणां मातापितृणां च विश्वासः तान् निवर्तयितुं न शक्नोति।

"चीन शिक्षा समाचार" 16 सितम्बर, 2024 पृष्ठ 03

लेखकः विशेषसंवाददाता हू लेबियाओ तथा संवाददाता वी हाइजेङ्ग

प्रतिवेदन/प्रतिक्रिया