समाचारं

फोर्ड-सङ्घस्य मुख्याधिकारी - चीनदेशम् आगत्य एव अहं अवगच्छामि यत् अमेरिकादेशः पृष्ठतः अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशेन सेप्टेम्बरमासस्य अन्ते चीनदेशस्य विद्युत्वाहनानां शुल्कं महत्त्वपूर्णतया वर्धितम् अस्ति, यत् निरन्तरं ध्यानं आकर्षयति । एकतः अमेरिकीसर्वकारः संरक्षणवादस्य यष्टिं धारयति अपरपक्षे अमेरिकीवाहनकम्पनीनां वरिष्ठकार्यकारीणां चीनदेशं गत्वा स्वीकृतं यत् विद्युत्वाहनक्षेत्रे अमेरिकादेशः बहु पृष्ठतः अभवत्

चीनदेशस्य विद्युत्वाहनानां उपरि अमेरिकादेशः सेप्टेम्बरमासस्य अन्ते आरभ्य १०२.५% शुल्कं आरोपयिष्यति

स्थानीयसमये १३ सितम्बर् दिनाङ्के संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन चीनविरुद्धं धारा ३०१ शुल्कस्य अन्तिमपरिहारस्य विषये घोषणां कृत्वा घोषितं यत् सः २७ सितम्बर् तः आरभ्य केषाञ्चन चीनीयवस्तूनाम् शुल्कदराणि वर्धयिष्यति इति। १४ दिनाङ्के चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्ता एकं वक्तव्यं प्रकाशितवान् यत् चीनदेशः अस्य दृढतया असन्तुष्टः अस्ति, तस्य दृढविरोधः च अस्ति इति।

वाशिङ्गटन-नगरस्य चिन्तन-समूहस्य पीटरसन-इण्टरेशनल-अर्थशास्त्रस्य गणनानुसारं २०१८ तमे वर्षे व्यापार-सङ्घर्षात् पूर्वं चीनीय-वस्तूनाम् उपरि अमेरिका-देशेन आरोपितः औसतशुल्क-स्तरः ३.८% आसीत् १९.३% पर्यन्तम् । सम्प्रति अमेरिकादेशं प्रति निर्यातितस्य चीनीयवस्तूनाम् प्रायः ६६.४% अतिरिक्तशुल्कस्य अधीनम् अस्ति ।

अस्मिन् समये चीनदेशस्य उपरि बाइडेन् प्रशासनस्य शुल्कसमायोजनस्य केन्द्रबिन्दुः चीनस्य नूतनाः ऊर्जासम्बद्धाः उद्योगाः सन्ति विशेषतः चीननिर्मितविद्युत्वाहनानां अमेरिकीविपण्ये प्रवेशसमये शुल्कस्य दरः वर्तमानस्य २७.५% तः १०२.५ यावत् महत्त्वपूर्णतया वर्धितः भविष्यति % ।

चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् २०१९ तमे वर्षे चीनदेशेन केवलं ३२६ शुद्धविद्युत्वाहनानि अमेरिकादेशं प्रति निर्यातितानि, येषां निर्यातमूल्यं ३० लक्षं अमेरिकीडॉलरात् न्यूनम् अस्ति २०२२ तमे वर्षे यावत् चीनदेशस्य शुद्धविद्युत्वाहनानां निर्यातः न भविष्यति अमेरिकादेशं प्रति १०,००० यूनिट् अधिकं भविष्यति । अमेरिकी-आँकडानां आधारेण न्याय्यं चेत् चीनदेशस्य शुद्धविद्युत्-संकरवाहनानि संयुक्तराज्ये आयातितानां कुल-नवीन-ऊर्जा-वाहनानां केवलं २% भागं धारयन्ति, यत् जर्मन-कोरिया-जापानी-वाहनानां अपेक्षया दूरं न्यूनम् अस्ति

अमेरिकीमाध्यमाः : फोर्डस्य मुख्याधिकारी कथयति यत् चीनदेशस्य विद्युत्कारकम्पनयः “प्रकाशस्य वेगेन अग्रे गच्छन्ति” ।

उद्योगस्य अन्तःस्थैः सूचितं यत् अमेरिकादेशस्य कृते चीनस्य नूतनं ऊर्जा-उद्योगं अतिरिक्तशुल्कं आरोपयित्वा दमनं केवलं कामना एव। १४ तमे दिनाङ्के "वालस्ट्रीट् जर्नल्" इति जालपुटे प्रकाशितेन लेखेन ज्ञातं यत् अमेरिकादेशस्य द्वितीयबृहत्तमस्य वाहननिर्मातृकम्पन्योः फोर्डस्य मुख्यकार्यकारी जिम फार्ले २०२३ तमस्य वर्षस्य आरम्भात् बहुवारं चीनदेशं गतः। चीनदेशस्य एतैः भ्रमणैः सः सम्यक् अवगतवान् यत् चीनीयकम्पनयः विद्युत्वाहनदौडस्य महत्त्वपूर्णं अग्रतां प्राप्तवन्तः ।

अस्मिन् वर्षे मेमासे चीनदेशात् प्रत्यागत्य सः फोर्ड-मण्डलस्य सदस्यं जॉन् थॉर्न्टनं आहूय अवदत् यत् - चीनदेशस्य विद्युत्वाहनकम्पनयः प्रकाशस्य वेगेन गच्छन्ति। चीनदेशस्य विद्युत्वाहनेषु एआइ इत्यादीनां नूतनानां प्रौद्योगिकीनां समूहस्य उपयोगः भवति, परन्तु अमेरिकादेशे अपि एतादृशाः उत्पादाः न प्राप्यन्ते । चीनीयकारकम्पनयः कुशलानाम् आपूर्तिशृङ्खलानां उपयोगं कुर्वन्ति येन न्यूनमूल्येन उत्तमपदार्थाः प्रदातुं शक्नुवन्ति तथा च विदेशेषु शीघ्रमेव विपण्यं कब्जायन्ते ।

अमेरिकीमाध्यमेन फोर्ड इलेक्ट्रिक् हॉर्स् तथा byd hiace 07 इत्येतयोः मध्ये सरलं तुलना कृता ।ते द्वौ अपि शुद्धविद्युत् suv स्तः hiace 07 इत्यस्य व्याप्तिः electric horse इत्यस्मात् प्रायः 60 मील (लगभग 100 किलोमीटर्) दीर्घा अस्ति, परन्तु शीर्ष-अन्तम् अस्ति संस्करणं महत्तरम् अस्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे अमेरिकादेशे नूतनकारविक्रयस्य केवलं ८% भागः विद्युत्वाहनानां भवति इति आँकडानि दर्शयन्ति । यतः विद्युत्करणपरिवर्तनं अपेक्षायाः न्यूनं जातम्, अतः अस्मिन् वर्षे मार्चमासे बाइडेन् प्रशासनेन घोषितं यत् २०३२ तमे वर्षे नूतनविद्युत्वाहनानां विक्रयभागस्य लक्ष्यं ६७% तः ५६% यावत् महत्त्वपूर्णतया न्यूनीकरिष्यति इति फोर्डः भविष्यवाणीं कृतवान् यत् तस्य विद्युत्वाहनव्यापारस्य क्षतिः भविष्यति २०२४ तमे वर्षे ५ अरब अमेरिकी-डॉलर्-रूप्यकाणां हानिः, कम्पनी-कार्यकारीभिः "शीर्ष-प्राथमिकता" इति सूचीकृतानां मूल्यात् न्यूनम् ।

फोर्डस्य मुख्यकार्यकारी जिम फार्ले : विद्युत्वाहनव्यापारं लाभप्रदं कर्तुं व्ययस्य न्यूनीकरणाय च सारभूतपरिवर्तनं कर्तुं सर्वाधिकं कठिनं कार्यम् अस्ति।

अमेरिकीमाध्यमाः : चीनीयविद्युत्वाहनानां बैटरी इत्यादिषु पक्षेषु व्ययलाभाः सन्ति

अमेरिकादेशस्य सीएनबीसी-टीवी-स्थानकेन सूचितं यत् वर्तमानकाले विद्युत्वाहनानां कुलव्ययस्य २०% तः ३०% यावत् बैटरीव्ययः भवति, चीनीयविद्युत्वाहनानां व्ययलाभस्य ४०% भागः बैटरीलाभात् आगच्छति

स्वरस्य स्रोतः : अमेरिकनः वाहन-उद्योगस्य विश्लेषकः माइकल डन् : byd इत्यनेन स्वस्य वाहन-भागानाम् निर्माणे उत्तमं प्रदर्शनं कृतम् अस्ति, यत्र ७५% तः ८०% यावत् भागाः स्वयमेव उत्पादिताः सन्ति तेषां बैटरी-आपूर्ति-शृङ्खलायाः नियन्त्रणं भवति, यत् स्पष्टतया व्ययस्य न्यूनीकरणे, गुणवत्तायाः नियन्त्रणे च सहायकं भवति ।

न केवलं बैटरी, अपितु अन्येषु प्रायः सर्वेषु वर्गेषु चीनीयकम्पनीनां व्ययः अपि फोर्ड, जनरल् मोटर्स् इत्यादीनां पारम्परिकानां अमेरिकनकारकम्पनीनां अपेक्षया दूरं न्यूनः अस्ति

अमेरिकनः वाहन-उद्योगस्य विश्लेषकः बिल् रूसोः : (फोर्ड-मोटर-कम्पनी-संस्थापकः) हेनरी-फोर्ड्-इत्यनेन वाहन-उद्योगः पूर्णतया परिवर्तितः । सः धनिकानां कृते "क्रीडापदार्थात्" काराः श्रमिकवर्गस्य जनानां सामर्थ्यं भवति इति परिणमयितवान्, अधुना चीनदेशः एव स्मार्टविद्युत्कारानाम् लोकप्रियतां करोति

अमेरिकीमाध्यमाः : चीनीयविद्युत्कारानाम् क्षमतां दृष्ट्वा फोर्डस्य कार्यकारी स्तब्धाः सन्ति

मे-मासे चीन-देशस्य भ्रमणं सम्पन्नं कृत्वा १९८६ तमे वर्षे इति कथ्यते ।फोर्डस्य मुख्यकार्यकारी फार्ले इत्यनेन विशेषतया शाओमी, आदर्श इत्यादिभ्यः बहुभ्यः चीनीयब्राण्ड्भ्यः विद्युत्वाहनानि अमेरिकादेशस्य मिशिगन-नगरस्य मुख्यालयं प्रति प्रेषयितुं व्यवस्था कृता, येन कम्पनीयाः वरिष्ठकार्यकारीणां अनुभवः भवति चीनीयविद्युत्वाहनानां विविधक्षमताभिः फोर्डस्य अन्तःस्थजनाः स्तब्धाः सन्ति ।

cnbc tv reporter: चीनीयविद्युत्काराः प्रायः अनेके अतिरिक्तविशेषताः सन्ति यथा, अहं ग्रीष्मकालस्य तापस्य सामना कर्तुं आसनेषु वायुप्रवाहं कर्तुं शक्नोमि। विद्युत्कारस्य ध्वनिं गैसकार इव कर्तुं सेटिंग्स् समायोजयितुं शक्नोमि। अहं एआइ सहायकं अपि याचयितुम् अर्हति यत् सः मम कारं पार्कं कर्तुं साहाय्यं करोतु, यत् वस्तुतः सुविधाजनकम् अस्ति।

अमेरिकीमाध्यमानां मतं यत् चीनीयविद्युत्कारकम्पनीनां नवीनता एव सरलपरिवहनसाधनात् काराः अन्तर्जालस्य परस्परसम्बद्धेषु उपकरणेषु अन्यतमं कृतवन्तः

cnbc tv संवाददाता : यथा, अहं प्रत्यक्षतया "वातानुकूलनयंत्रं निष्क्रियं कुरु" इति न वदामि, परन्तु "अहो, इदानीं बहु शीतं अनुभवामि" इति वदामि। तदा तत् (ai) वदिष्यति, "अहो, ठीकम्, कथं अहं वातानुकूलनयंत्रं (वातानुकूलनयंत्रं) न्यूनीकरोमि?" तथा च कदाचित् केचन हास्यं करिष्यति, यदा च निर्गच्छति तदा विदां कृत्वा स्वस्य निष्कपटतां प्रकटयिष्यति।

अमेरिकीमाध्यमाः : जनरल् मोटर्स् catl प्रौद्योगिक्याः उपयोगेन बैटरीक्रयणं कर्तुं विचारयति

चीनदेशस्य भ्रमणकाले यत् महत् अन्तरं दृष्टम् इति कथ्यते ।एतेन फोर्ड-कार्यकारीः चीनदेशे स्वरणनीतिं समायोजयितुं निर्णयं कृतवन्तः ते चीनीयविपण्ये नष्टं भागं पुनः प्राप्तुं न प्रयतन्ते तस्य स्थाने ते चीनस्य उपयोगं प्रमुखनिर्यात-आधाररूपेण कुर्वन्ति तथा च उत्पाद-अनुसन्धान-विकास-उत्पादने चीन-देशस्य मापदण्डं कुर्वन्ति

फोर्ड-अध्यक्षः विलियम-फोर्डः पूर्वं उक्तवान् यत् व्यापार-बाधा-अस्तित्वेऽपि चीनीय-ब्राण्ड्-विद्युत्-वाहनानि भविष्ये अमेरिकी-विपण्ये बहूनां संख्यायां अवश्यमेव प्रवेशं करिष्यन्ति, अमेरिकी-वाहन-कम्पनयः च सज्जाः भवेयुः |. २०२३ तमस्य वर्षस्य फेब्रुवरीमासे फोर्ड-संस्थायाः घोषणा अभवत् यत् सः मिशिगन-नगरे नूतनस्य विद्युत्-वाहनस्य बैटरी-कारखानस्य निर्माणार्थं ३.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययम् करिष्यति, यत्र catl-संस्थायाः प्रदत्तं प्रौद्योगिक्याः उपयोगेन, यत् २०२६ तमे वर्षे उत्पादनं कर्तुं शक्यते ब्लूमबर्ग् इत्यस्य नवीनतमवार्तानुसारं अमेरिकादेशस्य बृहत्तमः वाहननिर्मातृकम्पनी जनरल् मोटर्स् इत्यनेन अपि catl प्रौद्योगिक्याः उपयोगेन उत्पादितानां शक्तिबैटरीणां क्रयणस्य विषये विचारः कृतः अस्ति

ब्लूमबर्ग्-पत्रिकायाः ​​संवाददाता : अमेरिकी-कार-कम्पनयः बैटरी-सम्बद्धानि कानिचन कष्टानि अनुभवन्ति, किन्तु एतत् वस्तुतः सामान्यम् अस्ति यत् तेषां शताब्दीपुराण-इतिहासस्य प्रथमवारं बैटरी-विद्युत्-वाहनानि च उत्पादयन्ति |. इदं निश्चितरूपेण आरम्भे सुचारुरूपेण नौकायानं न भविष्यति, सम्भाव्यसौदाः अद्यापि वार्तायां प्रारम्भिकपदेषु अस्ति तथा च अद्यापि अन्तिमरूपेण न निर्धारितः। परन्तु अमेरिकी-वाहननिर्मातृणां कृते चीनदेशात् सस्तीनां अत्यन्तं उन्नतानां च बैटरी-प्रौद्योगिक्याः प्रवेशस्य अवसरः प्रदातुं शक्नोति ।

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया