समाचारं

अद्य एव युद्धम् आरभ्यते! "लियाङ्ग वाङ्ग" संयोजनं पुनः आगच्छति, परन्तु चेन् युफेई, झेङ्ग सिवेई, हुआङ्ग याकिओङ्ग् च अनुपस्थिताः सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सुपर १००० चाइना बैडमिण्टन् ओपन-क्रीडायाः आरम्भः चाङ्गझौ-नगरे १७ सितम्बर्-दिनाङ्के भविष्यति ।

चीनी बैडमिण्टन संघेन १६ सितम्बर् दिनाङ्के घोषितस्य नवीनतमवार्तानुसारं प्रतियोगितायाः आयोजनसमित्या दत्तस्य च लॉटरी इत्यस्य अनुसारंराष्ट्रियपक्षीयक्रमाङ्कस्य महिलानां एकलस्पर्धा तथा टोक्यो ओलम्पिकविजेता चेन् युफेई, तथा च पेरिस् ओलम्पिकस्य मिश्रितयुगलविजेता झेङ्ग सिवेई/हुआङ्ग याकिओङ्ग् अस्य आयोजनस्य गमनं न करिष्यन्ति।यद्यपि एतेन प्रशंसकाः किञ्चित् खेदं अनुभवन्ति तथापि गुओयुः लक्ष्यं अपरिवर्तितं वर्तते, पञ्चसु अपि व्यक्तिगतस्पर्धासु सफलतां प्राप्तुं प्रयतते, गृहे एव अन्तिमपर्यन्तं गन्तुं, यथासम्भवं व्यक्तिगतचैम्पियनशिपं जित्वा च

अस्मिन् वर्षे थोमस-उबेर्-कपस्य अनन्तरं चीनदेशे आयोजिता विश्वस्य द्वितीया उच्चस्तरीय-बैडमिण्टन-स्पर्धा इति नाम्ना २०२४ तमे वर्षे अन्तिमः बैडमिण्टन-विश्वभ्रमण-सुपर-१०००-स्पर्धा अपि अस्तिचीन-बैडमिण्टन-ओपन-क्रीडायां २१ देशेभ्यः क्षेत्रेभ्यः च विश्वस्य शीर्षस्थानां २०० तः अधिकाः क्रीडकाः प्रतियोगितायां पञ्जीकरणं कर्तुं आकृष्टाः सन्ति .

पुरुषाणां एकलस्य दृष्ट्या २.अस्याः स्पर्धायाः सज्जतायै गतसप्ताहे हाङ्गकाङ्ग-ओपन-क्रीडायाः शि युकी, ली शिफेङ्ग् च निवृत्तौ, लु गुआङ्ग्जु, वेङ्ग होङ्गयाङ्ग्, लेई लान्क्सी च अपि भागं गृह्णन्ति स्म

स्त्रियाः एकलस्य दृष्ट्या २.झाङ्ग यिमान्, हान युए, गाओ फाङ्गजी, वाङ्ग ज़ीयी च भागं गृहीतवन्तः । अस्य आयोजनस्य प्रथमं द्वितीयं च बीजं पेरिस-ओलम्पिक-विजेता आन् ज़ियिंग्, चीनीय-ताइपे-नगरस्य दिग्गजः दाई-जियिंग् च अस्ति इति वक्तुं शक्यते यत् स्पेन्-देशस्य खिलाडयः मरिन्, चेन् युफेइ च पेरिस्-नगरे गम्भीररूपेण घातिताः आसन् olympics , विश्वस्य महिलाः बैडमिण्टन-मास्टराः एकत्र समागताः ।

पुरुषयुगलेषु २.लीआङ्ग वेइकेङ्ग्/वाङ्ग चाङ्ग् चीन ओपन-क्रीडायां पुनः आगत्य प्रथम-परिक्रमे पोपोव-भ्रातॄणां सामनां कृतवान् । तौ गतवर्षे अस्य आयोजनस्य विजेता आस्ताम्, अतः अस्मिन् समये तेषां लक्ष्यं स्वस्य उपाधिरक्षणम् अस्ति । राष्ट्रियबैडमिण्टनप्रतियोगितायां अन्यौ द्वौ भागं गृह्णन्तौ युगलौ शी हाओनन्/जेङ्ग वेइहान्, चेन् बोयङ्ग/लिउ यी च सन्ति ।

लिआङ्ग वेइकेङ्ग (वाम)/वाङ्ग चाङ्ग संयोजन

स्त्रीयुगलेषु, २.राष्ट्रिय बैडमिण्टनप्रतियोगितायां सर्वाधिकं परिवर्तनं भवति यत् पेरिस ओलम्पिकविजेता जिया यिफान् झेङ्ग यू इत्यनेन सह साझेदारीम् अकरोत् ते प्रतियोगितायाः ५ क्रमाङ्कस्य बीजरूपेण सूचीकृताः सन्ति, ते अस्थायीरूपेण दलं त्यजति, प्रतियोगितायां च अनुपस्थितः अस्ति पेरिस-ओलम्पिक-रजतपदकविजेतारः लियू शेङ्गशु/तान् निङ्गः अन्यः च चीनीयः बैडमिण्टनयुगलः ली यिजिङ्ग्/लुओ क्सुमिन् च महिलायुगलक्रीडायाः निम्नार्धे सन्ति पेरिस ओलम्पिकक्रीडायाः महिलायुगलस्य तृतीयस्थानं तथा लोकप्रियः जापानीसंयोजनः चिहिरो शिदा/नमी मात्सुयामा अपि प्रतियोगितायां भागं गृह्णीयात्।

ओलम्पिकक्रीडायां जिया यिफान् (दक्षिणे)/चेन् किङ्ग्चेन् संयोजनम्

मिश्रितयुगलघटना, २.यद्यपि झेङ्ग सिवेई/हुआङ्ग याकिओङ्ग् अनुपस्थिताः सन्ति तथापि गुओयुः अद्यापि एतत् व्यक्तिगतं चॅम्पियनशिपं जितुम् अतीव विश्वसिति । दलस्य द्वितीयक्रमाङ्कस्य संयोजनं फेङ्ग यान्झे/हुआङ्ग डोङ्गपिङ्ग्, जियाङ्ग झेन्बाङ्ग/वेई याक्सिन्, यः अधुना एव गतसप्ताहे हाङ्गकाङ्ग ओपनं जित्वा, तथैव गुओ ज़िन्वा/चेन् फाङ्गहुई, चेङ्ग जिंग्/झाङ्ग ची इत्येतयोः सर्वेषां दृढक्षमता अस्ति।

फेंग यान्झे/हुआंग डोंगपिंग संयोजन

स्रोतः - बीजिंग युवा दैनिक

प्रतिवेदन/प्रतिक्रिया