समाचारं

शुभसमाचारः ! शेन्झेन्-नगरस्य क्रीडकाः विश्वकौशलप्रतियोगितायां ३ स्वर्णपदकानि १ रजतपदकानि च प्राप्तवन्तः, येन नूतनं सर्वोत्तमं परिणामं प्राप्तम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन् न्यूज नेटवर्क, सितम्बर १६, २०२४ (शेन्झेन् स्पेशल जोन न्यूज रिपोर्टर झुआंग रुइयु) रिपोर्टरः शेन्झेन् नगरपालिका मानवसंसाधनसामाजिकसुरक्षाब्यूरोतः ज्ञातवान् यत् सद्यः समाप्तस्य ४७ तमे विश्वकौशलप्रतियोगितायाः... चीनी प्रतिनिधिमण्डलेन ३६ स्वर्णपदकानि, ९ रजतपदकानि, ४ कांस्यपदकानि च प्राप्तानि, स्वर्णपदकसूचौ पदकसूचौ च प्रथमस्थानं प्राप्तवन्तः तेषु शेन्झेन्-क्रीडकाः हुआङ्ग जियाजी, चेन् जुनान्, झूओ जियापेङ्ग, झाङ्ग ज़िहोङ्ग च ३ स्वर्णपदकानि, १ रजतपदकानि च प्राप्तवन्तः, येन नूतनं पदकं स्थापितं विश्वकौशलप्रतियोगितायां शेन्झेनस्य सर्वोत्तमपरिणामस्य अभिलेखः!

विश्वकौशलप्रतियोगिता अद्यत्वे विश्वे सर्वोच्चपदवीयुक्ता, बृहत्तमपरिमाणस्य, प्रभावशालिनी च व्यावसायिककौशलप्रतियोगिता अस्ति, एषा "विश्वकौशलओलम्पिक" इति नाम्ना प्रसिद्धा अस्ति तथा च अस्य प्रतिस्पर्धात्मकस्तरः अद्यतनव्यावसायिककौशलविकासस्य विश्वस्य उन्नतस्तरस्य प्रतिनिधित्वं करोति!

४७ तमे विश्वकौशलप्रतियोगिता स्थानीयसमये फ्रान्सदेशस्य लायन्नगरे कुलम् ५९ प्रतियोगिताकार्यक्रमाः अभवन् मम देशस्य कुलम् ६८ प्रतियोगिनः प्रेषिताः प्रतियोगितायां प्रतियोगिनां औसत आयुः २२ वर्षाणि भवति, येषु शेन्झेन्-नगरस्य ४ प्रतियोगिनः सन्ति, ये क्लाउड् कम्प्यूटिङ्ग्, ऑप्टोइलेक्ट्रॉनिक-प्रौद्योगिकी, औद्योगिक-डिजाइन-प्रौद्योगिकी, ग्राफिक-डिजाइन-प्रौद्योगिकी च समाविष्टाः ४ प्रतियोगितासु भागं गृह्णन्ति

कथ्यते यत् शेन्झेन् टेक्नीशियन महाविद्यालयस्य प्रतियोगी हुआङ्ग जियाजी इत्यनेन क्लाउड् कम्प्यूटिङ्ग् परियोजनायां स्वर्णपदकं प्राप्तम् एतत् द्वितीयवारं यत् शेन्झेन् प्रतियोगी अस्मिन् परियोजनायां चॅम्पियनशिपं जित्वा औद्योगिक डिजाइन प्रौद्योगिकी परियोजनायाः नूतना परियोजना अस्ति this world competition.झूओ जियापेङ्ग, शेन्झेन् टेक्नीशियन कॉलेज इत्यस्य प्रतियोगी अस्मिन् स्पर्धायां प्रथमं स्वर्णपदकं प्राप्तवान्। शेन्झेन् सूचनाप्रौद्योगिकीसंस्थायाः चेन् जुनन् २०२० तमे वर्षे प्रथमराष्ट्रीयकौशलप्रतियोगितायाः प्रकाशविद्युत्प्रौद्योगिकीपरियोजनायां चॅम्पियनशिपं प्राप्तवान् ।चतुर्वर्षेभ्यः परिश्रमस्य अनन्तरं अन्ततः चीनदेशस्य प्रतिनिधित्वं कृत्वा प्रकाशविद्युत्प्रौद्योगिकीपरियोजनायां सर्वोच्चपदकं प्राप्तवान् शेन्झेन्-तकनीशियन-महाविद्यालयस्य झाङ्ग-जिहोङ्ग्-इत्यनेन ग्राफिक-डिजाइन-प्रौद्योगिकी-परियोजनायां रजतपदकं प्राप्तम् ।

(शेन्झेन विशेष क्षेत्र समाचार)

प्रतिवेदन/प्रतिक्रिया