समाचारं

पारम्परिकाः चन्द्रमाककाः उपभोगस्य नूतनस्य "भोजनस्य" प्रवृत्तेः सह कथं तालमेलं स्थापयितुं शक्नुवन्ति?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः मध्यशरदमहोत्सवः अस्ति, चन्द्रकेक्स् पुनः वार्षिकस्य शिखरविक्रयस्य ऋतुस्य आरम्भं करोति ।

चीन-बेक्ड् फूड्स् एण्ड् शर्करा-उत्पाद-उद्योग-सङ्घेन विमोचितः "२०२४ चीन-मूनकेक-उद्योग-बाजार-प्रवृत्ति-रिपोर्ट्" (अतः परं "ट्रेण्ड्-रिपोर्ट्" इति उच्यते) दर्शयति यत् अस्मिन् वर्षे मूनकेक्-इत्यस्य समग्रं उत्पादनं प्रायः ३,००,००० टन-पर्यन्तं भविष्यति, सह sales of about 20 billion yuan. मध्यशरदमहोत्सवस्य बाजारः एकं लघुविक्रयकालस्य, बाजारस्य एकाग्रतायाः, बृहत् अल्पकालिकमात्रायाः च सामान्यलक्षणं दर्शयिष्यति। परन्तु २०२३ तमे वर्षे ३२०,००० टनस्य उत्पादनस्य, २२ अरब युआन् इत्यस्य विक्रयस्य च तुलने अस्मिन् वर्षे उत्पादनस्य विक्रयस्य च किञ्चित् न्यूनता अभवत् ।

अधुना "चन्द्रकेक्सः किमर्थम् इतः परं विक्रेतुं न शक्यते?" उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् चन्द्रकेक्सस्य दुर्बलविक्रयस्य कारणं अस्ति यत् अस्मिन् वर्षे मध्यशरदमहोत्सवस्य विक्रयचक्रं लघु, स्पर्धा अधिका एकाग्रता, उग्रता च अस्ति, तर्कसंगतउपभोगसंकल्पनानां प्रभावेन चन्द्रकेक्से "ज्वरः" उत्पन्नः अस्ति उत्पादनं विक्रयं च।

उत्सवस्य भोजनत्वेन मध्यशरदमहोत्सवे बन्धुजनैः मित्रैः च गच्छन्तीभिः उपहारानाम् एकः अस्ति चन्द्रकेक्सः स्वस्य स्वादस्य अतिरिक्तं सामाजिकगुणान् अपि वहति कतिपयवर्षेभ्यः पूर्वं उत्तमाः उच्चस्तरीयाः च पॅकेजिंग् एकदा केषाञ्चन मूनकेक् कम्पनीनां केन्द्रबिन्दुः आसीत् । परन्तु अन्तिमेषु वर्षेषु आकर्षकं "आकाश-उच्च-मूल्यं" चन्द्रकेक्स् उपभोक्तृभिः बहुधा आलोचना कृता अस्ति ।

""आकाश-उच्चमूल्यं" चन्द्रकेक्सं नियन्त्रणं कृत्वा उद्योगस्य स्वस्थविकासं प्रवर्धयितुं घोषणा" तथा "चन्द्रकेक्सगुणवत्तायाः सामान्यसिद्धान्ताः" इत्यादीनां नीतीनां, नियमानाम्, मानकानां च श्रृङ्खलायाः नियमानाम् अन्तर्गतं "सरलप्रवृत्तिः" अस्ति अस्मिन् वर्षे चन्द्रमाकविपणं व्याप्तवान्।

"प्रवृत्ति-रिपोर्ट्" दर्शयति यत् वर्तमानकाले मुख्यधारायां मूनकेक-उपहारपेटिकाः ७० युआन्-तः २२० युआन्-पर्यन्तं केन्द्रीकृताः सन्ति, किफायती-उपहार-पेटिकाः अधिकतया ६० युआन्-तः न्यूनाः सन्ति, तथा च ५०० युआन्-तः अधिकानि उच्चमूल्यानि मूनकेक-उपहारपेटिकाः मूलतः नियमित-बाजारात् निवृत्ताः सन्ति चीन प्रकाशनिरीक्षणं प्रमाणीकरणं च कम्पनी लिमिटेड (राष्ट्रीय खाद्यगुणवत्ता निरीक्षणं परीक्षणं च केन्द्रं) इत्यस्य मापनपरिणामानां अनुसारं यादृच्छिकरूपेण चयनिताः मूनकेक उपहारपेटी पैकेजिंग नमूनाः सर्वे मानक आवश्यकतां पूरयन्ति। तस्मिन् एव काले सरल-पैकेज-युक्तानि, बल्क-चन्द्रक-उत्पादाः क्रमेण एकं निश्चितं विपण्य-भागं धारयन्ति, उपभोक्तृणां भिन्नानां आवश्यकतानां पूर्तिं च कृतवन्तः ।