समाचारं

जेडी डॉट कॉम् इत्यनेन वालमार्ट् इत्यस्य स्वामित्वे स्थापितानां दादा-भागानाम् अधिग्रहणं सम्पन्नम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के अमेरिकी-स्टॉक्-घोषणासु ज्ञातं यत् जेडी-डॉट्-कॉम् इत्यनेन वालमार्ट्-संस्थायाः स्वामित्वे स्थापितानां दादा-शेयर-अधिग्रहणं सम्पन्नम्, येन तस्य शेयर-धारक-अनुपातः ६०% अधिकः अभवत्

दादा समूहे स्वस्य धारणावर्धनस्य उद्देश्यस्य विषये जेडी डॉट कॉम इत्यस्य अन्तःस्थैः प्रकटितं यत् एतत् कदमः दर्शयति यत् जेडी डॉट कॉम इत्यस्य दादा इत्यस्य दीर्घकालीनस्य स्थिरस्य च विकासे सर्वदा पर्याप्तः विश्वासः आसीत्, तथा च दादा इत्यस्य भविष्यस्य आशावादं, मान्यतां च प्रतिबिम्बयति संभावनाः तथा च दादायां तस्य विश्वासः वयं जेडी पारिस्थितिकीतन्त्रस्य अन्तः अस्माकं स्थितिं महत् महत्त्वं दद्मः तथा च पक्षद्वयस्य सामरिकसाझेदारीम् अधिकं गभीरं कर्तुं अपेक्षयामः।

दादा दीर्घकालं यावत् जेडी पारिस्थितिकीतन्त्रस्य अनिवार्यः महत्त्वपूर्णः च भागः अस्ति, तथा च जेडी पारिस्थितिकीतन्त्रात् व्यापकसशक्तिकरणस्य लाभं निरन्तरं प्राप्नोति । अस्मिन् वर्षे मेमासे दादा इत्यनेन घोषितं यत् तस्य व्यवसायः त्वरितः भविष्यति तथा च जेडी पारिस्थितिकीतन्त्रे पूर्णतया एकीकृतः भविष्यति तस्य तत्क्षणिकखुदरा ब्राण्ड् जेडी आवरली डिलिवरी तथा जेडी दाओजिया अपि पूर्णतया एकीकृताः सन्ति तथा च एकीकृते "जेडी इन्स्टन्ट डिलिवरी" ब्राण्ड् इत्यत्र उन्नयनं कृतम् अस्ति विपण्यां प्रारब्धम्, उद्योगस्पर्धां निरन्तरं वर्धयन्, तस्मिन् एव काले वयं उपयोक्तृ-अनुभवस्य अनुकूलनं निरन्तरं करिष्यामः।

दादा-वाल-मार्ट-इत्येतयोः अपि बहुवर्षेभ्यः उत्तमं सहकार्यं कृतम् अस्ति, उभयोः पक्षयोः स्थापितेषु सामरिकलक्ष्येषु स्थिरं परिणामः प्राप्तः । अयं लेनदेनः पक्षद्वयस्य सहकार्यं प्रभावितं करिष्यति वा इति विषये दादा-अन्तःस्थैः उक्तं यत् एषः लेनदेनः केवलं इक्विटी-निवेश-स्तरस्य परिवर्तनम् अस्ति each other's important strategic partners भविष्ये वयं स्थिरसहकार्यं दीर्घकालीनव्यापारसम्बन्धं च निरन्तरं निर्वाहयितुम् अपि प्रतीक्षामहे।