समाचारं

खगोलशास्त्रज्ञाः तारकस्य उपरि प्लवमानानि विशालानि बुदबुदानि पश्यन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वीडिश-संशोधकाः अद्यैव ब्रिटिश-पत्रिकायां नेचर-पत्रिकायां एकं पत्रं प्रकाशितवन्तः यत् यदा ते १७८ प्रकाशवर्षदूरे स्थितं आर डोराडस्-तारकं अवलोकितवन्तः तदा तेषां कृते विशालानां बुलबुलानां सतहं प्रति उत्थाय, शीतलीकरणस्य, डुबनस्य, पुनरागमनस्य च प्रक्रिया दृष्टा नक्षत्र। सौरमण्डलात् बहिः तारासु संवहनसंरचनायाः तस्य गतिः च मनुष्यैः प्रथमवारं विस्तरेण अवलोकितः, येन ताराणां विकासं गभीरं ज्ञातुं साहाय्यं भविष्यति

आर डोराडस् दक्षिणगोलार्धस्य आकाशे स्थितः रक्तः विशालकायः अस्ति यस्य व्यासः सूर्यस्य व्यासस्य ३५० गुणाधिकः भवति, तस्य द्रव्यमानं च सूर्यस्य द्रव्यमानस्य समानम् अस्ति । इदानीं प्रायः ५ कोटिवर्षेभ्यः परं यदा सूर्यः स्वस्य वृद्धावस्थां प्रविष्टवान् तदा इदानीं आर डोराडस् इव दृश्यते ।

२०२३ तमस्य वर्षस्य जुलाई-अगस्त-मासयोः मध्ये स्वीडेन्-देशस्य चाल्मर्स्-प्रौद्योगिकी-संस्थायाः शोधकर्तारः चिली-देशस्य अटाकामा-लार्ज-मिलिमीटर्/सबमिलिमीटर्-एरे-दूरबीनस्य उपयोगेन आर डोराडस्-इत्यस्य अवलोकनार्थं बहुविधं चित्रं गृहीतवन्तः तस्मात् भवन्तः द्रष्टुं शक्नुवन्ति यत् सूर्यापेक्षया ७५ गुणाधिकव्यासस्य विशालः बुदबुदाः उदयं मज्जति च, यस्य गतिकालः प्रायः एकमासस्य भवति, यत् पूर्वं सिद्धान्तेन पूर्वानुमानितस्य अपेक्षया शीघ्रं भवति

तारकस्य अन्तः परमाणुसंलयनविक्रिया निरन्तरं तापं मुञ्चति, शीतलवायुः च डुबति, संवहनं निर्माय तापं स्थानान्तरयति, कोरे उत्पन्नानि कार्बन, नाइट्रोजन इत्यादीनि गुरुतत्त्वानि पृष्ठभागे आनयन्ति तारकाः तारकवायुद्वारा द्रव्यं निष्कासयन्ति, द्रव्यमानं च नष्टं कुर्वन्ति, संवहनं च तारकवायुनां कारणं मन्यते । शोधदलस्य योजना अस्ति यत् आर डोराडस् इत्यस्य अधिकं निरीक्षणं कृत्वा अध्ययनं करणीयम् यत् तया उत्सर्जिताः बुलबुलाः तारकीयवायुः उत्पद्यन्ते वा इति।

पूर्वं जनाः सूर्यस्य संवहनं विस्तरेण अवलोकितवन्तः, परन्तु अन्यतारकाणां विषये संशोधनं अद्यापि सैद्धान्तिकप्रतिमानानाम् आधिपत्यं वर्तते, वास्तविकनिरीक्षणस्य अभावः च अस्ति शोधकर्तारः अवदन् यत् ते अद्यापि न अवगच्छन्ति यत् सूर्यस्य आधारेण आर डोराडस् इत्यस्मिन् संवहनं पूर्वानुमानात् अधिकं द्रुतं किमर्थं भवति सम्भवतः तारकस्य वयसि संवहनस्य स्वरूपं परिवर्तितम् अस्ति।