समाचारं

विक्रयः प्रायः आर्धः अभवत्, bmw पूर्णतया मूकः अस्ति! मूल्यवृद्धेः अनन्तरं चीनदेशीयाः जनाः क्रयणं त्यक्तवन्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतदशकेषु विक्रयस्य चिन्ता न भविष्यति इति कः चिन्तितवान् स्यात् ।बीएमडब्ल्यू, चीनीयविपण्ये अप्रत्याशितरूपेण आघातं प्राप्य विक्रयदलदले अटत्।

मूल्यं न्यूनीकरोतु, मूल्यं वर्धयितुं स्थाने विक्रयः पतति, विक्रयः च प्रायः अर्धं भविष्यति। दुविधायाः सम्मुखे बीएमडब्ल्यू सर्वथा मूकः अभवत् यत् पृथिव्यां किं कर्तव्यम् आसीत् ?

1. bmw मूल्ययुद्धात् वीरतया निवृत्तः भवति

मूल्ययुद्धस्य विषये वदन् वस्तुतः एव अस्तिटेस्लायः तस्य उत्तेजने अग्रणीः आसीत् । २०२३ तमे वर्षे चीनदेशे मूल्येषु कटौतीं कर्तुं टेस्ला-कम्पनी अग्रणी अभवत्, केषुचित् मॉडल्-कम्पनीषु प्रायः ५०,००० युआन्-पर्यन्तं मूल्य-कमीकरणं अपि दृष्टम् ।

तदनन्तरम्bydअनेकाः कारकम्पनयः शीघ्रमेव अनुसरणं कृतवन्तः ततः मूल्ययुद्धस्य धूमः क्रमेण कारविपण्यस्य प्रत्येकं कोणं पूरितवान् । २०२४ तमे वर्षे प्रवेशं कृत्वा मूल्ययुद्धं तीव्रं भविष्यति, byd इत्यादयः कारकम्पनयः मूल्ययुद्धं चरमपर्यन्तं धकेलिष्यन्ति ।

बीबीए इत्यनेन अपि अस्य आव्हानस्य समीपम् आगन्तुम् अभवत्, बीएमडब्ल्यू इत्यनेन मूल्य-मात्रा-रणनीतिः सक्रियरूपेण कार्यान्विता, स्वस्य अनेकानाम् मॉडल्-समूहानां मूल्येषु कटौती अपि कृता ।

विशुद्धं विद्युत्bmw i3यदा अवरोहणमूल्यं २,००,००० युआन् तः न्यूनं भवति तदा ईंधन-सञ्चालितं बीएमडब्ल्यू ५ अपि प्रायः ३१०,००० युआन् यावत् पतति, यत् ३०% छूटस्य बराबरम् अस्ति

परिणामः ? बीबीए-संस्थायाः मूल्यकटनम् एतावत् न्यूनं जातम् यत् विक्रयः वर्धमानस्य स्थाने न्यूनः अभवत् । अस्य वर्षस्य प्रथमार्धेबेन्जविक्रयः १०% न्यूनः अभवत्,ऑडी३% न्यूनीकृतम्, बीएमडब्ल्यू केवलं ३६४,००० यूनिट् विक्रीतवान्, वर्षे वर्षे ५% न्यूनता ।

तस्मिन् एव काले मूल्यक्षयस्य कारणेन भण्डारेषु गम्भीरहानिः अभवत्, बीएमडब्ल्यू-व्यापारिणः काराः वितरितुं न इच्छन्ति स्म अथवा कारक्रेतारः काराः ग्रहीतुं अधिकं दातुं धमकीम् अयच्छन्, येन महत् जनस्य ध्यानं जातम्

फलतः जुलैमासस्य मध्यभागे मूल्ययुद्धात् निवृत्तौ बीएमडब्ल्यू-कम्पनी अग्रणी अभवत् ।bmw x1, x3, 5 series तथा x5 मूल्यानि सर्वाणि वर्धितानि सन्ति, क्रमशः ५,००० युआन् तः २०,००० युआन् यावत् ।

तदनन्तरं मर्सिडीज-बेन्ज्, ऑडी च अपि तस्य अनुसरणं कृतवन्तः, मूल्ययुद्धेषु अन्धरूपेण न प्रवृत्ताः ।

2. अगस्तमासे विक्रयस्य मात्रा प्रायः आर्धेन न्यूनीभूता

केचन जनाः मन्यन्ते यत् "यस्मिन् काले सम्पूर्णं विपण्यं व्यय-प्रभावशीलतायाः उपरि बलं ददाति, तस्मिन् काले बीएमडब्ल्यू इत्यस्य पतनस्य स्थाने उदयस्य व्यवहारः उपभोक्तृभ्यः तस्य मूल्यं दातुं कठिनं करिष्यति।

एतत् खलु विक्रय-अङ्काः तत् सिद्धयन्ति ।

जुलैमासे मर्सिडीज-बेन्ज् इत्यनेन ४९,५६८ यूनिट् विक्रीतम्, वर्षे वर्षे ८% अधिकं न्यूनता, प्रायः ५,००० यूनिट् न्यूनता; प्रायः १०,००० यूनिट् ।

बीएमडब्ल्यू इत्यस्य विषये तु जुलैमासे केवलं ४८,९३८ यूनिट् विक्रीताः, गतवर्षस्य समानकालस्य ५९,९१२ यूनिट् इत्यस्य तुलने प्रायः २०% न्यूनता अस्ति, यत् १०,००० यूनिट् इत्यस्मात् अधिकानि न्यूनानि सन्ति

अगस्तमासस्य प्रवेशेन बीएमडब्ल्यू-विक्रयः अतीव न्यूनः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे बीएमडब्ल्यू केवलं ३४,८४६ वाहनानि विक्रीतवान् गतवर्षस्य समानकालस्य ६०,११६ वाहनानां तुलने विक्रयः ४२% न्यूनः अभवत्, यत् २५,००० तः अधिकानि वाहनानि न्यूनीकृतानि।

स्पष्टतया बीएमडब्ल्यू इत्यस्य मूल्यवृद्धेः अनन्तरं मासद्वयं यावत् क्रमशः विक्रयः वर्षे वर्षे मासे च न्यूनः अभवत्, तथा च क्षयः बृहत्तरः बृहत्तरः च अभवत्, किञ्चित् अपि चट्टानसदृशः क्षयः इव अभवत्

बीएमडब्ल्यू-परिवारस्य तारा-प्रतिरूपम्बीएमडब्ल्यू ५ श्रृङ्खलायथा, पूर्वं प्रतिमासं १०,००० तः अधिकानि वाहनानि सुलभतया विक्रेतुं शक्नोति स्म, परन्तु अगस्तमासे केवलं ५,६०० वाहनानि विक्रीयन्ते स्म, यत् मूलतः अर्धभागे कटितम् आसीत्

3. चीनीयजनानाम् bmw इत्येतत् इदानीं न रोचते

बीएमडब्ल्यू इत्यस्य जन्म १९१७ तमे वर्षे विमाननिर्मातृरूपेण अभवत्, तस्य १०० वर्षाणाम् अधिकः दीर्घः इतिहासः अस्ति ।

१९९४ तमे वर्षे चीनस्य वर्धमानस्य वाहनविपण्यस्य विषये ध्यानं दातुं बीएमडब्ल्यू-संस्थायाः बीजिंग-नगरे कार्यालयं स्थापितं । २००३ तमे वर्षे बीएमडब्ल्यू ब्रिलियन्स् इति संयुक्तोद्यमः स्थापितः, चीनीयविपण्यं जितुम् बीएमडब्ल्यू इत्यस्य स्थानीयकरणं आधिकारिकतया प्रारब्धम् ।

स्वस्य सुप्रसिद्धं नियन्त्रणं, अप्रतिमं ब्राण्ड्-शक्तिं च अवलम्ब्य चीनदेशे बीएमडब्ल्यू अधिकाधिकं साहसी अभवत् । २०२३ तमे वर्षे चीनदेशे मर्सिडीज-बेन्ज्-ओडी-इत्येतयोः अपेक्षया बीएमडब्ल्यू-कम्पनी ८२४,००० वाहनानि विक्रीतवान्, पञ्चवर्षेभ्यः क्रमशः विलासिताकारविपण्ये शीर्षस्थाने अस्ति

विगतदशकेषु चीनदेशे बीएमडब्ल्यू-कम्पनी उच्चब्राण्ड्-प्रीमियमस्य आनन्दं लभते, मर्सिडीज-बेन्ज्-ओडी-इत्येतयोः सह मिलित्वा चीनीयविलासिताकारविपण्ये एकाधिकारं कुर्वती अस्ति

परन्तु नूतन ऊर्जायाः स्मार्टकारस्य च युगस्य आगमनेन बीएमडब्ल्यू, बीबीए इत्यादीनां विदेशीयब्राण्ड्-संस्थानां विलासिनीकारानाम् परिभाषां मूल्यं च निर्धारयितुं क्रमेण शक्तिः नष्टा अस्ति

बीबीए इत्यस्य सर्वाधिकं घातकसमस्या अस्ति यत् चीनीयग्राहकानाम् विलासिताकारानाम् अवगमनं पृथिवीकम्पकं परिवर्तनं प्राप्नोति, अपितु बुद्धिमान्, डिजिटलपारिस्थितिकीविज्ञानं, स्थानीयकरणस्य आवश्यकतां च इति मन्यते विलासिताकारमानकानां कृते।

एतेषु पक्षेषु बीएमडब्ल्यू इत्यस्य पश्चात्तापः दूरम् अस्ति ।

वस्तुतः न तु बीएमडब्ल्यू इत्यादीनां बीबीए-इत्यस्य उत्पादाः दुष्टाः इति, अपितु ते वाहनविपण्यस्य विकासेन सह तालमेलं स्थापयितुं न शक्नुवन्ति, कालात् पृष्ठतः पतिताः च इति

“विशेषताहीनः”, “पुराणः” “बुद्धेः अभावः” इति टिप्पण्याः सन्ति ये बहवः चीनदेशीयाः उपभोक्तारः बीएमडब्ल्यू इत्यादिभ्यः बीबीए विद्युत्वाहनेभ्यः ददति ।

हुवावे इत्यनेन सह, आदर्शः, .nio, byd, ९.शुभम्जी क्रिप्टन इत्यादयः स्वतन्त्राः ब्राण्ड्-संस्थाः विलासिता-कार-विपण्ये प्रवेशार्थं नूतन-ऊर्जा-वाहन-प्रवृत्तेः लाभं लभन्ते ।

विलासिताकारविपण्यस्य पारम्परिकप्रतिमानं भग्नं जातम्, स्वतन्त्रब्राण्ड्-संस्थाः क्रमेण बीबीए-विपण्यभागस्य किञ्चित् क्षीणं कृतवन्तः । बीबीए अद्यापि प्रबलम् अस्ति, परन्तु चीनीयविपण्ये तेषां भविष्यं नष्टं भवति इव ।