समाचारं

वॉन् डेर् लेयेन् इत्यनेन सह द्वन्द्वः तीव्रः भवति, मैक्रोन् इत्यनेन नामाङ्कितः यूरोपीयसङ्घस्य आयुक्तः च सहसा राजीनामा ददाति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम यांग रोंग]।

यूरोपीय-आयोगस्य (यूरोपीय-आयोगस्य) अध्यक्षः वॉन् डेर् लेयेन् नूतन-आयोगस्य सूचीयां सोमवासरे (१६ सितम्बर्) स्थानीयसमये भाषणं दातुं शक्नोति इति एकदिनपूर्वमेव फ्रांस-देशस्य थिएट्, यः पुनः निर्वाचनाय नामाङ्कितः अस्ति यूरोपीय-आयोगस्य आन्तरिक-बाजार-आयुक्तः ली ब्रेटनः अचानकं स्वस्य त्यागपत्रस्य घोषणां कृत्वा सार्वजनिकरूपेण वॉन् डेर् लेयेन् इत्यस्य उपरि "शासनसमस्यानां" आरोपं कृतवान् ।

ब्रेटनः तस्मिन् दिने सोशल मीडिया x (पूर्वं ट्विट्टर्) इत्यत्र वॉन् डेर् लेयेन् इत्यस्मै प्रेषितं पत्रं प्रकाशितवान् । पत्रे उक्तं यत् कतिपयदिनानि पूर्वं नूतनस्य यूरोपीय-आयोगस्य गठनस्य वार्तायां अन्तिमपदे वॉन् डेर् लेयेन् इत्यनेन "व्यक्तिगतकारणात्" ब्रेटनस्य उम्मीदवारीं "राजनैतिकविनिमय" इति निवृत्त्यर्थं दबावः कृतः इति सा प्रतिज्ञातवती फ्रांस् अधिकप्रभावशाली समितिपदानि।

"एतेषां नवीनतमविकासानां आलोके - ये (यूरोपीय-आयोगस्य) शासनस्य समस्यानां अधिकानि प्रमाणानि सन्ति - मया निष्कर्षः करणीयः यत् अहं आयोगे मम उत्तरदायित्वं पुनः निर्वहितुं न शक्नोमि" इति ब्रेटनः लिखितवान् "अतः अहं राजीनामा दास्यामि। मम यूरोपीय आयुक्तत्वेन पदं तत्क्षणमेव प्रभावी भवति।"

ब्रेटनस्य राजीनामेन वॉन् डेर् लेयेन् इत्यस्य द्वितीयकार्यकालस्य कृते आव्हानानि योजिताः अपरपक्षे एतत् अपि प्रकाशयति यत् यूरोपीयसङ्घस्य मध्ये फ्रांसस्य राष्ट्रपतिस्य मैक्रोनस्य लोकप्रियता सम्भाव्यस्य घरेलुराजनैतिकस्य अशान्तिस्य मध्ये न्यूनतां गच्छति स्म।

'विस्फोटक' आरोपः

६९ वर्षीयः ब्रेटनः २०१९ तः यूरोपीय-आयुक्तरूपेण कार्यं कृतवान् अस्ति, सः नूतन-यूरोपीय-आयोगस्य कृते फ्रान्स्-देशेन अनुशंसितः अभ्यर्थी अस्ति । यूरोन्यूज इत्यनेन उक्तं यत् अस्मिन् पुनर्निर्वाचनकाले ब्रेटनस्य महत्त्वपूर्णं पदं प्राप्तुं शक्यते, तथा च सः कार्यकारी उपाध्यक्षत्वेन कार्यं करिष्यति, समितिस्य प्राथमिकनीतिक्षेत्राणां प्रभारी च भविष्यति इति अफवाः अपि अभवन्

पोलिटिको न्यूज नेटवर्क् इत्यस्य यूरोपीयसंस्करणेन १६ तमे दिनाङ्के टिप्पणी कृता यत् जूनमासे यूरोपीयसंसदनिर्वाचनानन्तरं शक्तिहस्तांतरणप्रक्रियायां ब्रेटनस्य एतत् कदमः "विस्फोटकः मोडः" अस्ति रायटर्-पत्रिकायाः ​​अपि मतं यत् यूरोपीय-आयोगस्य सीट-नामाङ्कन-प्रक्रियायाः "अत्यन्त-राजनीतिकीकृतस्य" कृते एषः विकासः "अप्रत्याशितः" अस्ति ।

यूरोपीय-आयोगे प्रायः २७ जनाः सन्ति, येषु प्रत्येकस्य सदस्यराज्यस्य एकः प्रतिनिधिः भवति । यूरोपीयआयोगस्य सदस्यनियुक्तिप्रक्रियायाः अनुसारं प्रत्येकं यूरोपीयसङ्घस्य सदस्यराज्यं प्रथमं यूरोपीयआयोगस्य अध्यक्षेन सह वार्तालापं कृत्वा स्वदेशस्य प्रतिनिधित्वार्थं अभ्यर्थिनः प्रस्ताविताः भवेयुः यूरोपीय-आयोगस्य अध्यक्षेन सदस्यराज्यैः प्रस्तूयमाणानां अभ्यर्थीनां सदस्यानां चयनं करणीयम्, तेषां विशिष्टानि उत्तरदायित्वक्षेत्राणि च निर्धारयितव्यानि ।

परन्तु प्रत्येकस्मिन् उत्तरदायित्वक्षेत्रे प्रभावः भिन्नः भवति । एजेन्सी फ्रांस्-प्रेस् इत्यनेन दर्शितं यत् २७ आयुक्तानां दायित्वस्य विशिष्टवितरणं यूरोपीयसङ्घस्य राजनैतिकदिशां प्रत्येकस्य सदस्यराज्यस्य सापेक्षिकप्रभावं च सूचयन् सशक्तं संकेतं प्रेषयिष्यति।

ब्रेटनः एतानि "विस्फोटक" आरोपाः २४ घण्टाभ्यः न्यूनानि पूर्वं कृतवान् यत् वॉन् डेर् लेयेन् इत्यनेन १७ दिनाङ्के अग्रिमसमितेः सूचीं घोषयितुं भाषणं दातव्यम् इति अपेक्षा आसीत् १६ दिनाङ्के यूरोन्यूजस्य प्रतिवेदनानुसारं यूरोपीय-आयोगस्य प्रवक्ता ब्रेटन-आरोपाणां विषये टिप्पणीं कर्तुं न अस्वीकृतवान्, केवलं अवदत् यत् आयुक्तानां चयनसम्बद्धं वॉन् डेर् लेयेन् सदस्यराज्यानां च नेतारः च मध्ये अन्तरक्रिया "विश्वासः गोपनीयता च" आधारितः अस्ति ."

"अध्यक्षः ब्रेटनस्य त्यागपत्रं टिप्पणीकृत्य स्वीकृतवान् तथा च तस्य कार्यकालस्य समितिसदस्यत्वेन तस्य धन्यवादं कृतवान् ।" सा पूर्वमेव सूचितवती यत् ब्रेटनः अस्य विषये सार्वजनिकरूपेण पोस्ट् करिष्यति?

यदा पृष्टं यत् वॉन् डेर् लेयेन् अद्यापि १७ दिनाङ्के फ्रान्सदेशस्य स्ट्रासबर्ग्-नगरे यथा निर्धारितं तथैव स्वस्य नेतृत्वदलस्य घोषणां करिष्यति वा इति तदा यूरोपीय-आयोगस्य प्रवक्ता अवदत् यत् वॉन् डेर् लेयेन् अद्यापि १७ दिनाङ्के नूतनसमितेः रचनां प्रवर्तयिष्यति इति आशास्ति राजनीतिषु दीर्घकालः अस्ति” इति ।

"नव अभ्यर्थिनः शीघ्रमेव अन्वेष्टुम्"?

ब्रेटनस्य सार्वजनिकरूपेण राजीनामा घोषितस्य घण्टाभिः अनन्तरं मैक्रोनस्य कार्यालयेन उक्तं यत् फ्रांस् विदेशमन्त्री स्टीफन् सेजोर्ने इत्यस्मै यूरोपीयआयोगस्य सदस्यत्वेन कार्यं कर्तुं प्रस्तावः करिष्यति इति।

वक्तव्ये उक्तं यत् मैक्रोन् फ्रान्सदेशस्य कृते यूरोपीय-आयोगस्य प्रमुखं स्थानं प्राप्तुं प्रयतमानोऽभवत् तथा च सेजोर्नेट् "सर्वाः आवश्यकाः शर्ताः पूरितवान्" इति । यूरोन्यूज इत्यनेन उक्तं यत् यूरोपीयसंसदस्य वर्णक्रमे उदारवादी इति नाम्ना सेजोर्नेट् इत्यस्य यूरोपीयसङ्घस्य नीतिनिर्माणे समृद्धः अनुभवः अस्ति, परन्तु ब्रेटन इव उच्चस्तरीयः नास्ति

३९ वर्षीयः सेजोर्ने एकदशकपूर्वं फ्रांसदेशस्य वित्तमन्त्रालये तस्य कृते कार्यं कृत्वा मैक्रोन् इत्यस्य निकटसहयोगी अस्ति । ब्लूमबर्ग् इत्यनेन उक्तं यत् तस्मिन् समये मैक्रोन् इत्यस्य नवस्थापितस्य दलस्य वामपक्षीयशाखायाः प्रतिनिधित्वेन सेजोर्ने इत्यनेन २०१७ तमे वर्षे उत्तरस्य प्रथमे राष्ट्रपतिपदप्रचारे प्रमुखा भूमिका आसीत्

२०१९ तमे वर्षे यूरोपीयसंसदस्य सदस्यत्वेन निर्वाचितः सन् सेजोर्नेट् शीघ्रमेव ब्रुसेल्स्-नगरे मैक्रोनस्य दक्षिणहस्तः अभवत्, यूरोपीयसङ्घस्य राजनीतिषु च महत्त्वपूर्णां भूमिकां निर्वहति स्म २०२२ तमस्य वर्षस्य सेप्टेम्बरमासे सः सत्ताधारी दलस्य एन्नाहडा इत्यस्य महासचिवः अभवत् अस्मिन् वर्षे जनवरीमासे सः विदेशमन्त्री नियुक्तः अभवत्, येन सः फ्रांसदेशस्य पञ्चमगणराज्यस्य इतिहासे कनिष्ठतमः विदेशमन्त्री अभवत् ।

यूरोपीयसङ्घस्य द्वितीयबृहत्तमसदस्यराज्यत्वेन फ्रान्सदेशः स्पष्टं कृतवान् यत् अग्रिमस्य यूरोपीयआयोगस्य सदस्यसूचौ प्रमुखस्थानं प्राप्तुं आशास्ति। १६ तमे दिनाङ्के मैक्रोन्-कार्यालयात् विज्ञप्तौ उक्तं यत्, फ्रांस्-देशेन नामाङ्किताः आयुक्ताः “उद्योगस्य, प्रौद्योगिकी-सार्वभौमत्वस्य, यूरोपीय-प्रतिस्पर्धायाः च विषयेषु केन्द्रीकरणस्य” उत्तरदायी भविष्यन्ति इति आशास्ति एन्नाहडा-पक्षस्य एकस्य वरिष्ठस्य फ्रांसीसी-अधिकारिणः मते फ्रान्स-देशः द्वितीयकार्यकाले ब्रेटन-देशस्य उत्तरदायित्वक्षेत्रेषु सन्तुष्टः नास्ति

विषये परिचितद्वयस्य अनुसारं फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​समीपे ब्रेटनस्य स्थाने सेजोर्नी इत्यस्य स्थापनं मैक्रोन्-वॉन् डेर् लेयेन्-योः मध्ये निजीचर्चायां पूर्वमेव सहमतिः आसीत्, तथा च अग्रिमे यूरोपीय-देशे "उत्तम-सम्भवं स्थानं" प्राप्तुं फ्रान्स-देशस्य कृते महत्त्वपूर्णं सोपानम् आसीत् आयोगस्य पङ्क्तिः। भूमिका" इति साधनरूपेण। रायटर्स् इत्यनेन सूत्रानाम् उद्धृत्य अपि उक्तं यत् मैक्रोन् इत्यनेन फ्रान्सस्य नामाङ्कितस्य कृते "सुदृढं" कार्यकारी उपाध्यक्षपदं वार्ता कृता, यस्य उत्तरदायी आन्तरिकविपण्यस्य उद्योगसम्बद्धस्य च कार्यस्य निरीक्षणं भवति।

विशेषज्ञः - फ्रान्सदेशस्य “पश्चात्तापः” अन्तर्राष्ट्रीयप्रतिष्ठायाः न्यूनतां दर्शयति

वस्तुतः ब्रेटन-देशस्य वॉन्-डेर्-लेयेन्-इत्येतयोः मध्ये विवादः कोऽपि रहस्यः नास्ति । न्यूयॉर्क टाइम्स्, एजेन्स फ्रान्स्-प्रेस् इत्यादिभिः अन्तर्राष्ट्रीयमाध्यमैः सूचितं यत् ब्रेटनः ब्रुसेल्स्-देशे मुक्तकण्ठः इति प्रसिद्धः अस्ति, सर्वदा दलपङ्क्तौ न पालनम् करोति इति फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​वॉन् डेर् लेयेन्-ब्रेटनयोः कार्यसम्बन्धः "अशांतपूर्णः" इति वर्णितः, यत्र नीति-व्यङ्ग्यशैल्याः विषये प्रायः द्वयोः मध्ये संघर्षः भवति

यथा, वॉन् डेर् लेयेन् मार्चमासे यूरोपीयसंसदस्य बृहत्तमेन समूहेन यूरोपीयजनपक्षेण (epp) संचालनार्थं नामाङ्कितः, जूनमासे पुनः यूरोपीयआयोगस्य अध्यक्षत्वेन निर्वाचितः ब्रेटनः एकदा सार्वजनिकरूपेण प्रश्नं कृतवान् यत्... ईपीपी यूरोपीयसङ्घस्य प्रभारी निरन्तरं भवितुमर्हति, तथा च उक्तवान् यत् ईपीपी "स्वयं सः स्वस्य उम्मीदवारं न विश्वसिति इव," इति हलचलं जनयति। यूरोपीयसङ्घस्य अनेकाः अधिकारिणः रायटर् इत्यस्मै अवदन् यत् एतेन वॉन् डेर् लेयेन् क्रुद्धः अभवत्।

अस्मिन् वर्षे जनवरीमासे वॉन् डेर् लेयेन् इत्यनेन यूरोपीयसंसदस्य सदस्यं मार्कस पीपरं जर्मन-ईसाई-लोकतांत्रिकसङ्घस्य (cdu) अपि अन्तर्भवति, सः यूरोपीय-आयोगस्य लघु-मध्यम-आकारस्य उद्यमानाम् अन्यचतुर्णां वरिष्ठानां च कृते नामाङ्कितः यूरोपीयसङ्घस्य अधिकारिणः "नेपोटिज्म" इति विषये प्रश्नं कृतवन्तः , यतः एतत् पदं यूरोपीयसङ्घस्य संस्थासु उच्चस्तरीयसिविलसेवकेषु अन्यतमम् अस्ति, यस्य मासिकवेतनं प्रायः १८,४०० यूरो (लगभगम् २०,००० अमेरिकीडॉलर्) अस्ति, यत् "वसावेतनम्" इति वर्णयितुं शक्यते नियुक्तिः "आक्रान्तः" अभवत् ततः परं पीपरः एप्रिलमासे नियुक्तिं त्यक्ष्यति इति घोषितवान् ।

अमेरिकी-प्रौद्योगिकी-अर्बपति-मस्क-इत्यनेन सह सार्वजनिक-विवादस्य कृते अपि ब्रेटनः प्रसिद्धः अस्ति । गतमासे, मस्कः अमेरिकी रिपब्लिकनराष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च ट्रम्पस्य एक्स विषये साक्षात्कारस्य प्रसारणस्य सज्जतां कुर्वन् आसीत्, ततः पूर्वं ब्रेटनः x इत्यत्र एकं खुलं पत्रं जारीकृतवान्, यत्र मस्कं चेतवति स्म यत् एतत् कदमः "घृणितसामग्रीः मिथ्यासूचना च प्रसारयितुं शक्नोति , a मस्कस्य भयंकरः प्रतिक्रिया।

ब्रेटनस्य अस्य कदमस्य कारणेन यूरोपीयसङ्घस्य सहकारिषु असन्तुष्टिः उत्पन्ना, ब्रुसेल्स्-नगरस्य चिन्ता आसीत् यत् एतत् कदमः अमेरिकीनिर्वाचने बाधां जनयति इति । यूरोपीय-आयोगेन तस्मिन् समये एकं वक्तव्यं प्रकाशितं यत् ब्रेटनस्य कार्याणि "नियमानाम् उल्लङ्घनं कृतवन्तः" इति, पत्रस्य समयः शब्दावली च न वॉन् डेर् लेयेन् इत्यनेन सह समन्वयितः न च अधिकृतः, न च ते आयुक्तानां सहमतिम् अवाप्तवन्तः इति

अमेरिकादेशस्य जर्मनमार्शलकोषस्य नीतिचिन्तनसमूहस्य उपाध्यक्षः इयान् लेसरः अवदत् यत् ब्रेटनसहिताः केचन यूरोपीयसङ्घस्य आयुक्ताः वॉन् डेर् लेयेन् इत्यस्य "सर्वाधिकारवादी नेतृत्वशैल्या" सर्वदा असन्तुष्टाः सन्ति यद्यपि लेसरस्य दृष्ट्या विगतपञ्चवर्षेषु वॉन् डेर् लेयेन् इत्यस्याः नेतृत्वशैली तस्याः प्रभावशीलतायाः कुञ्जी अस्ति तथापि "यूरोपीयव्यवस्थायां समर्थाः सशक्ताः च जनाः अवश्यमेव शीर्षतः सशक्तनेतृत्वेन सहजाः न भवन्ति" इति

यूरोपीयसङ्घस्य एकः राजनयिकः एएफपी-सञ्चारमाध्यमेन अवदत् यत् ब्रेटनस्य राजीनामेन वॉन् डेर् लेयेन् इत्यस्य तम् अधः आनेतुं क्षमता दर्शिता अस्ति "यदि सः प्रतिस्थापनार्थं सहमतः न भवति तर्हि मैक्रोन् राजीनामा न दास्यति...अतः सः हारति, सा च अधिकं बलिष्ठा भवति" इति।

अन्यदृष्ट्या अयं विषयः यूरोपीयसङ्घस्य द्वयोः भारीभारयोः देशयोः-जर्मनी-फ्रांस्-देशयोः मध्ये शक्तिक्रीडारूपेण अपि द्रष्टुं शक्यते, यस्य प्रतिनिधित्वं वॉन् डेर् लेयेन्-इत्यनेन यूरोपीयसङ्घस्य मध्ये कृतम् अस्ति ब्रेटनस्य त्यागपत्रस्य किञ्चित्कालपूर्वं मैक्रोन्, यस्य राजनैतिकशक्तिः दुर्बलतां प्राप्तवती, सः दक्षिणपक्षीयरिपब्लिकन् पार्टीतः मिशेल् बार्नियरं प्रधानमन्त्रिरूपेण नियुक्तवान्, यत् शीघ्रनिर्वाचनेन लम्बितसंसदस्य कारणात् फ्रान्सदेशस्य राजनैतिकसंकटं शान्तयितुं प्रयत्नः कृतः

विगतसप्ताहेषु प्राप्तानां प्रतिवेदनानां आधारेण न्याय्यं यत् वॉन् डेर् लेयेन् सदस्यराज्येषु नामाङ्कितानां परिवर्तनार्थं दबावं करोति, परन्तु लक्ष्यं प्रायः स्लोवेनिया, रोमानिया इत्यादयः लघुदेशाः भवन्ति।

यथा, अस्मिन् मासे ६ दिनाङ्के स्लोवेनिया-देशस्य लेखापरीक्षकन्यायालयस्य पूर्वाध्यक्षः टॉमाज् वेसेल् इत्यनेन यूरोपीय-आयुक्तस्य दौडतः निवृत्तेः घोषणा कृता यत् सः वॉन् डेर् लेयेन् च “यूरोपीय-आयोगस्य कार्यं कथं कर्तव्यम् इति विषये भिन्नाः विचाराः सन्ति ” इति । स्लोवेनिया-देशस्य बहुविध-माध्यम-रिपोर्ट्-अनुसारं वेस्सेल्-राजनैतिक-शक्त्या असन्तुष्टिः, यूरोपीय-आयोगे अधिकाः महिला-सदस्याः भविष्यन्ति इति आशा च, वॉन्-डेर्-लेयेन्-इत्यनेन स्लोवेनिया-देशे उम्मीदवार-परिवर्तनस्य दबावः कृतः आसीत्

अमेरिकीराजनैतिकजोखिमपरामर्शदातृसंस्थायाः यूरेशियासमूहस्य यूरोपीयकार्याणां प्रबन्धनिदेशिका मुजताबा रहमानेन १६ तमे दिनाङ्के विश्लेषणं कृतम् यत् यूरोपीयसङ्घस्य अन्तः स्वस्य क्षयः दर्शयितुं फ्रान्सदेशः अन्यं उम्मीदवारं चयनं कर्तव्यम्, मैक्रोनस्य घरेलुस्थानं च दुर्बलं जातम्।

“अति दुर्लभं यत् कश्चन देशः एकं उम्मीदवारं अग्रे स्थापयति ततः द्वितीयं अभ्यर्थिनं विचारार्थं प्रेषयितुं प्रार्थ्यते” इति रहमानः अवदत् “व्यक्तित्वस्य जनादेशस्य च विषये [यूरोपीयसङ्घस्य फ्रान्सस्य च मध्ये] किञ्चित् घर्षणं भवति किमर्थं एतत् जातम् इति प्रश्नान् उत्थापयन्ति, तथैव यूरोपे सम्प्रति मैक्रोन् इत्यस्य प्रभावस्य विषये अपि प्रकाशं प्रसारयति” इति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।