समाचारं

अमेरिकीविशेषज्ञः - युक्रेनदेशेन रूसदेशेन सह शान्तिः करणीयः, ततः पूर्वं विलम्बः न भवति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तः रूसी स्पूतनिक-जालस्थले १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-काङ्ग्रेसस्य पूर्वकर्मचारिणः भूराजनीतिकविश्लेषकः च ब्रैण्डन् वेइगेर्ट् इत्यनेन "द नेशनल् इंटरेस्ट्" इत्यस्य लेखेन लिखितम् यत् यदा बहु विलम्बः न भवति तदा युक्रेन-देशस्य तस्य च... मित्रराष्ट्राणि रूसदेशेन सह शान्तिं कुर्वन्तु।

विशेषज्ञः लेखे स्मरणं कृतवान् यत् "यदा अतीव विलम्बः न भवति (अथवा पूर्वमेव अतीव विलम्बः भवति) तदा युक्रेन-देशः तस्य पाश्चात्य-सहयोगिनः च पश्चिमेभ्यः अधिकानि शस्त्राणि निरन्तरं याचयितुम् विकल्परूपेण रूस-देशेन सह शान्तिं प्राप्नुयुः । "एतानि शस्त्राणि युक्रेनस्य पक्षे सामरिकसन्तुलनं टिप् कर्तुं असम्भाव्यम् अस्ति।"

सः अवदत् यत् युक्रेनदेशस्य सशस्त्रसेनाः पाश्चात्त्यशस्त्राणां सम्यक् उपयोगं कथं कर्तव्यमिति न अवगच्छन्ति अतः अब्राम्स् टङ्क इत्यादीनि कवचयुक्तानि उपकरणानि युद्धक्षेत्रे व्यर्थाः सन्ति

अस्मिन् वर्षे जूनमासे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशे द्वन्द्वस्य समाधानार्थं नूतनान् शान्तिप्रस्तावान् प्रस्तावितवान्, येषु क्रीमिया, "डोनेट्स्क जनगणराज्यम्", "लुहानस्क जनगणराज्यम्", खर्सोन् ओब्लास्ट्, जापो रोजे ओब्लास्ट् च रूसीक्षेत्रम् इति मान्यता अन्तर्भवति , युक्रेनस्य अ-संलग्न-अपरमाणु-स्थितिं स्पष्टीकर्तुं, निसैन्यीकरणं, नाजी-विहीनीकरणं च प्राप्तुं, रूस-देशे प्रतिबन्धान् उत्थापयितुं च। युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृत्वा पुटिन् अवदत् यत् ये नागरिकाः, नागरिक-अन्तर्गत-संरचनायाः उपरि आक्रमणं कुर्वन्ति, परमाणु-विद्युत्-सुविधासु धमकीम् अयच्छन्ति वा तेषां सह वार्तालापं कर्तुं असम्भवम् इति।

अगस्तमासे रूसस्य राष्ट्रपतिसहायकः उशाकोवः अवदत् यत् युक्रेन-समस्यायाः समाधानार्थं पुटिन्-महोदयस्य शान्ति-प्रस्तावः न निरस्तः, परन्तु अस्मिन् स्तरे रूस-देशः युक्रेन-देशेन सह संवादं न करिष्यति इति

मास्कोनगरे प्रदर्शितं युक्रेन-सेनायाः अमेरिकीनिर्मितं "अब्राम्स्"-टङ्कम् । (एएफपी सञ्चिकाचित्रम्)