समाचारं

चीनदेशस्य विषये इराणस्य नूतनराष्ट्रपतिस्य नवीनतमाः वक्तव्याः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इराणस्य नूतनः राष्ट्रपतिः चीनेन सह सम्बन्धं निरन्तरं सुदृढं कर्तुं इच्छां प्रकटयति


१६ सितम्बर् दिनाङ्के ईरानीराष्ट्रपतिः पेजेचियान् कार्यभारं स्वीकृत्य प्रथमं पत्रकारसम्मेलनं कृतवान् । मुख्यस्थानकं प्रथमं विदेशीयमाध्यमम् आसीत् यत् पेजेश्चियान् प्रश्नान् पृष्टवान् । मुख्यस्थानकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा पेजेश्चियान् इत्यनेन उक्तं यत् इरान्-चीनयोः मध्ये उत्तमः सम्बन्धः अस्ति। सः चीनस्य "एकमेखला, एकः मार्गः" इति उपक्रमस्य समर्थनं करोति यत् इराणः चीनेन सह स्वस्य सामरिकसम्बन्धं निरन्तरं सुदृढं करिष्यति तथा च भविष्ये चीनेन सह अधिकं सहकार्यं कर्तुं प्रतीक्षते। सः द्वयोः देशयोः चीन-ईरान-व्यापकसहकारयोजनायाः कार्यान्वयनम् निरन्तरं कर्तव्यम् इति बोधितम्।पेजेश्चियान् इरान्-सऊदी अरबयोः कूटनीतिकसम्बन्धस्य पुनः आरम्भस्य विषयस्य समाधानार्थं चीनस्य प्रयत्नस्य अपि प्रशंसाम् अकरोत् यत् एतत् क्षेत्रीयसौहार्दस्य प्रमुखं सोपानम् अस्ति।


ईरानीराष्ट्रपतिः पेजेचियान् कार्यभारं स्वीकृत्य प्रथमं पत्रकारसम्मेलनं कृतवान् ।स्रोतः : इराणस्य आधिकारिकवार्तासंस्था


स्रोतः | @cctv अन्तर्राष्ट्रीय समाचार

समीक्षा |.लू चांगयिन

सम्पादक |

प्रूफरीडिंग |

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु